L2:2-5/梵简

来自楞伽经导读
< L2:2-5
初始导入>Admin2021年1月15日 (五) 13:06的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat katividho bhagavan vijñānānām utpādasthitinirodho bhavati bhagavān āha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaś ca | dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaś ca | dvividhā sthitiḥ prabandhasthitir lakṣaṇasthitiś ca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve ’py ete ’bhinnalakṣaṇe ’nyonyahetuke | tatra khyātivijñānaṃ mahāmate ’cintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukam anādikālaprapañcavāsanāhetukaṃ ca ||


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛告大慧:“诸识有二种生、住、灭,非思量所知。诸识有二种生,谓流注生及相生。有二种住,谓流注住及相住。有二种灭,谓流注灭及相灭。诸识有三种相,谓转相、业相、真相。大慧!略说有三种识,广说有八相。何等为三?谓真识、现识及分别事识。大慧!譬如明镜持诸色像,现识处现亦复如是。大慧!现识及分别事识,此二坏不坏相,展转因。大慧!不思议熏及不思议变是现识因。大慧!取种种尘及无始妄想熏是分别事识因。

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!诸识有几种生住灭?”佛告圣者大慧菩萨言:“大慧!诸识生住灭,非思量者之所能知。大慧!诸识各有二种生住灭。大慧!诸识二种灭者:一者、相灭;二者、相续灭。大慧!诸识又二种住:一者、相住;二者、相续住。大慧!诸识有二种生:一者、相生;二者、相续生。大慧!识有三种。何等三种?一者、转相识;二者、业相识;三者、智相识。大慧!有八种识,略说有二种。何等为二?一者、了别识;二者、分别事识。大慧!如明镜中见诸色像,大慧!了别识亦如是见种种镜像。大慧!了别识、分别事识,彼二种识无差别相,迭共为因。大慧!了别识不可思议熏变因。大慧!分别事识分别取境界因。无始来戏论熏习,

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,诸识有几种生、住、灭?”佛言:“大慧!诸识有二种生、住、灭,非臆度者之所能知,所谓相续生及相生,相续住及相住,相续灭及相灭。诸识有三相,谓转相、业相、真相。大慧!识广说有八,略则唯二,谓现识及分别事识。大慧!如明镜中现诸色像,现识亦尔。大慧!现识与分别事识,此二识无异相,互为因。大慧!现识以不思议熏变为因。分别事识以分别境界及无始戏论习气为因。


tatra sarvendriyavijñānanirodho mahāmate yad utālayavijñānasyābhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punar mahāmate yasmāc ca pravartate | yasmād iti mahāmate yad āśrayeṇa yad ālambanena ca | tatra yad āśrayam anādikālaprapañcadauṣṭhulyavāsanā yad ālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍo na cānyo nānanyas tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo ’nyaḥ syāt tair nārabdhaḥ syāt | sa cārabdhas tair mṛtparamāṇubhiḥ tasmān nānyaḥ | athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evam eva mahāmate pravṛttivijñānāny ālayavijñānajātilakṣaṇād anyāni syur anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmān mahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punar nirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punar nirudhyamāne nirviśiṣṭas tīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati | vijñāna prabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataś ca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punar mahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||


【求译】“大慧!若覆彼真识种种不实诸虚妄灭,则一切根识灭。大慧!是名相灭。大慧!相续灭者,相续所因灭则相续灭,所从灭及所缘灭则相续灭。大慧!所以者何?是其所依故。依者谓无始妄想熏,缘者谓自心见等识境妄想。大慧!譬如泥团、微尘非异非不异,金、庄严具亦复如是。大慧!若泥团、微尘异者,非彼所成,而实彼成,是故不异。若不异者,则泥团、微尘应无分别。如是,大慧!转识、藏识真相若异者,藏识非因。若不异者,转识灭,藏识亦应灭,而自真相实不灭。是故,大慧!非自真相识灭,但业相灭。若自真相灭者,藏识则灭。大慧!藏识灭者,不异外道断见论议。大慧!彼诸外道作如是论,谓摄受境界灭,识流注亦灭。若识流注灭者,无始流注应断。大慧!外道说流注生因,非眼识色明集会而生,更有异因。大慧!彼因者说言若胜妙,若士夫,若自在,若时,若微尘。

【菩译】“大慧!阿梨耶识虚妄分别,种种熏灭诸根亦灭。大慧!是名相灭。大慧!相续灭者,相续因灭则相续灭,因灭缘灭则相续灭。大慧!所谓依法依缘。言依法者,谓无始戏论妄想熏习;言依缘者,谓自心识见境界分别。大慧!譬如泥团微尘非异非不异,金庄严具亦复如是,非异非不异。大慧!若泥团异者非彼所成,而实彼成,是故不异;若不异者,泥团微尘应无差别。大慧!如是转识阿梨耶识,若异相者,不从阿梨耶识生;若不异者,转识灭阿梨耶识亦应灭,而自相阿梨耶识不灭。是故大慧!诸识自相灭,自相灭者业相灭,若自相灭者阿梨耶识应灭。大慧!若阿梨耶识灭者,此不异外道断见戏论。大慧!彼诸外道作如是说,所谓‘离诸境界相续识灭,相续识灭已即灭诸识。’大慧!若相续识灭者,无始世来诸识应灭。大慧!诸外道说相续诸识从作者生,不说识依眼色空明和合而生,而说有作者。大慧!何者是外道作者?胜人、自在、时、微尘等是能作者。

【实译】“大慧!阿赖耶识虚妄分别种种习气灭,即一切根识灭,是名相灭。大慧!相续灭者,谓所依因灭及所缘灭,即相续灭。所依因者,谓无始戏论虚妄习气。所缘者,谓自心所见分别境界。大慧!譬如泥团与微尘非异非不异,金与庄严具亦如是。大慧!若泥团与微尘异者,应非彼成,而实彼成,是故不异。若不异者,泥团微尘应无分别。大慧!转识、藏识若异者,藏识非彼因。若不异者,转识灭,藏识亦应灭,然彼真相不灭。大慧!识真相不灭,但业相灭。若真相灭者,藏识应灭。若藏识灭者,即不异外道断灭论。大慧!彼诸外道作如是说:取境界相续识灭,即无始相续识灭。大慧!彼诸外道说相续识从作者生,不说眼识依色光明和合而生,唯说作者为生因故。作者是何?彼计胜性、丈夫、自在、时及微尘为能作者。


注释