L2:2-11/梵简
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar eva tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavān āryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yam āśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukham atikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||
【求译】尔时大慧菩萨摩诃萨知大菩萨众心之所念,名圣智事分别自性经,承一切佛威神之力,而白佛言:“世尊,唯愿为说圣智事分别自性经,百八句分别所依。如来、应供、等正觉依此分别,说菩萨摩诃萨入自相共相妄想自性。以分别说妄想自性故,则能善知周遍观察人法无我,净除妄想,照明诸地,超越一切声闻、缘觉及诸外道诸禅定乐,观察如来不可思议所行境界,毕定舍离五法自性,诸佛如来法身,智慧善自庄严,超幻境界,升一切佛刹、兜率天宫乃至色究竟天宫,逮得如来常住法身。”
【菩译】尔时圣者大慧菩萨摩诃萨,知诸大菩萨众心之所念,承佛如来住持之力,问于如来名圣智行分别法门体:“世尊!愿为我说名圣智行分别法门体,依百八见分别说,如来、应、正遍知依此百八见,为诸菩萨摩诃萨分别说自相同相妄想分别体修行差别法。大慧诸菩萨善得此妄想分别自体法行差别,能清净人无我法无我,善解诸地,过诸声闻辟支佛禅定三摩跋提之乐,得诸佛如来不可思议境界修行故;得离五法自体相行,入诸佛法身体真实行故;得如来法身善决定处,如幻境界所成故;一切国土从兜率天阿迦尼吒处得如来法身故。”
【实译】尔时大慧菩萨摩诃萨知诸菩萨心之所念,承一切佛威神之力白佛言:“唯愿为说百八句差别所依圣智事自性法门,一切如来、应、正等觉,为诸菩萨摩诃萨堕自共相者,说此妄计性差别义门。知此义已,则能净治二无我观境,照明诸地,超越一切二乘、外道三昧之乐,见诸如来不可思议所行境界,毕竟舍离五法自性,以一切佛法身智慧而自庄严,入如幻境,住一切刹、兜率陀宫、色究竟天,成如来身。”
bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[1] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||
【求译】佛告大慧:“有一种外道,作无所有妄想计著,觉知因尽,兔无角想。如兔无角,一切法亦复如是。大慧!复有余外道,见种、求那、极微、陀罗骠、形、处横法各各差别。见已,计著无兔角横法,作牛有角想。大慧!彼堕二见,不解心量,自心境界妄想增长。身、受用、建立妄想限量,大慧!一切法性亦复如是,离有无,不应作想。
【菩译】佛告圣者大慧菩萨:“有一种外道邪见执著空无所有,妄想分别智因有二,自体无体,分别兔角无,如兔角无诸法亦无。大慧!复有余外道,见四大功德实有物,见各各有差别相实无兔角,虚妄执著妄想分别实有牛角。大慧!彼诸外道堕于二见不知唯心,妄想分别增长自心界。大慧!如身资生器世间等,唯是心分别,不得分别兔角离于有无。大慧!不得分别一切诸法离于有无。
【实译】佛言:“大慧!有一类外道,见一切法随因而尽,生分别解,想兔无角,起于无见。如兔角无,一切诸法悉亦如是。复有外道,见大种、求那、尘等诸物、形量、分位各差别已,执兔无角,于此而生牛有角想。大慧!彼堕二见,不了唯心,但于自心增长分别。大慧!身及资生、器世间等,一切皆唯分别所现。大慧!应知兔角离于有无,诸法悉然,勿生分别。
ye punar mahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tair anyonyāpekṣahetutvān nāsti śaśaviṣāṇam iti na kalpayitavyam | āparamāṇupravicayād vastvanupalabdhabhāvān mahāmate āryajñānagocaravinivṛttam asti gośṛṅgam iti na kalpayitavyam ||
【求译】“大慧!若复离有无而作兔无角想,是名邪想。彼因待观故,兔无角不应作想。乃至微尘,分别事性悉不可得。大慧!圣境界离,不应作牛有角想。”
【菩译】“大慧!若有人离于有无,作如是言:‘无有有兔角分别。’不得分别无有有兔角,彼人见相待因,不得分别无兔角。何以故?大慧!乃至观察微细微尘不见实事,离圣人智境界,不得分别有牛角。”
【实译】“云何兔角离于有无?互因待故。分析牛角乃至微尘,求其体相终不可得。圣智所行远离彼见,是故于此不应分别。”
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvānumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavān āha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tat kasya hetor vikalpasya tatpravṛttihetutvāt | tad viṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmād viṣāṇāśrayapravṛtto mahāmate vikalpas tasmād āśrayahetutvād anyānanyavivarjitatvān na hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punar mahāmate vikalpo ’nyaḥ syāc chaśaviṣāṇād aviṣāṇahetukaḥ syād | athānanyaḥ syāt tad dhetukatvād āparamāṇupravicayānupalabdher viṣāṇād ananyatvāt tad abhāvaḥ syāt | tad ubhayabhāvābhāvāt kasya kim apekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvam apekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvān mahāmate nāstyastitvam siddhir na bhavati nāstyastitvavādinām | anye punar mahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpam ākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśam eva ca mahāmate rūpam | rūpabhūtānupraveśān mahāmate rūpam evākāśam | ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣv ākāśaṃ nāsti | evam eva śaśasya viṣāṇaṃ mahāmate goviṣāṇam apekṣya bhavati | goviṣāṇaṃ punar mahāmate aṇuśo vibhajyamānaṃ punar apy aṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kim apekṣya nāstitvaṃ bhavati athānyad apekṣya vastu tad apy evaṃ dharmi ||
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,得无妄想者,见不生想已,随比思量观察不生妄想言无耶?”佛告大慧:“非观察不生妄想言无。所以者何?妄想者,因彼生故。依彼角生妄想。以依角生妄想,是故言依因故,离异不异故,非观察不生妄想言无角。大慧!若复妄想异角者,则不因角生。若不异者,则因彼故,乃至微尘分析推求,悉不可得。不异角故,彼亦非性。二俱无性者,何法何故而言无耶?大慧!若无故无角,观有故言兔无角者,不应作想。大慧!不正因故,而说有无,二俱不成。大慧!复有余外道见,计著色、空事形处横法,不能善知虚空分齐,言色离虚空,起分齐见妄想。大慧!虚空是色,随入色种。大慧!色是虚空。持所持处所建立性,色空事分别当知。大慧!四大种生时,自相各别,亦不住虚空。非彼无虚空。如是,大慧!观牛有角故,兔无角。大慧!又[2]牛角者析为微尘,又分别微尘刹那不住。彼何所观故而言无耶?若言观余物者,彼法亦然。”
【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!世尊!愚痴凡夫不见分别相,而比智分别彼人见无。”佛告圣者大慧菩萨言:“大慧!非观分别心彼人无相。何以故?因虚妄分别心,依角有分别心。大慧!依止虚妄角有分别心,是故依依止因离相待法,非见法彼无角。大慧!若离分别心更有分别,应离角有,非因角有。大慧!若不离彼分别心,彼法乃至观察微尘不见有实物。大慧!不离于心彼法应无,以彼二法有无不可得。若尔,见何等法有?何等法无?大慧!若不如是见有无,不得分别有无。此义云何?见有牛角、见无兔角,不得如是分别。大慧!以因不相似故,有无义不成。以诸外道凡夫声闻说有无义,二俱不成故。大慧!复有余外道,见色有因妄想执著形相长短,见虚空无形相分齐,见诸色相异于虚空有其分齐。大慧!虚空即是色,以色大入虚空故。大慧!色即是虚空,依此法有彼法、依彼法有此法故;以依色分别虚空,依虚空分别色故。大慧!四大种生自相各别不住虚空,而四大中非无虚空。大慧!兔角亦如是,因牛角有言兔角无。大慧!又彼牛角析为微尘,分别微尘相不可得见,彼何等何等法有?何等何等法无?而言有耶无耶?若如是观余法亦然。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,彼岂不以妄见起相,比度观待妄计无耶?”佛言:“不以分别起相待以言无。何以故?彼以分别为生因故。以角分别为其所依,所依为因,离异不异,非由相待显兔角无。大慧!若此分别异兔角者,则非角因。若不异者,因彼而起。大慧!分析牛角乃至极微,求不可得。异于有角言无角者,如是分别决定非理。二俱非有,谁待于谁?若相待不成,待于有故言兔角无,不应分别。不正因故,有无论者执有执无,二俱不成。大慧!复有外道,见色、形状、虚空分齐而生执著,言色异虚空起于分别。大慧!虚空是色,随入色种。大慧!色是虚空。能持所持建立性故,色空分齐应如是知。大慧!大种生时自相各别,不住虚空中,非彼无虚空。大慧!兔角亦尔,观待牛角言彼角无。大慧!分析[3]牛角乃至微尘,又析彼尘,其相不现。彼何所待而言无耶?若待余物,彼亦如是。”
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiś ca bodhisattvaiḥ | svacittadṛśyavikalpānugama manasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||
【求译】尔时世尊告大慧菩萨摩诃萨言:“当离兔角、牛角、虚空、形色异见妄想。汝等诸菩萨摩诃萨当思维自心现妄想,随入为一切刹土最胜子,以自心现方便而教授之。”
【菩译】尔时佛告圣者大慧菩萨言:“大慧!汝当应离兔角牛角、虚空色异妄想见等。大慧!汝亦应为诸菩萨说离兔角等相。大慧!汝应当知自心所见虚妄分别之相。大慧!汝当于诸佛国土中为诸佛子,说汝自心现见一切虚妄境界。”
【实译】“大慧!汝应远离兔角、牛角、虚空及色所有分别。汝及诸菩萨摩诃萨应常观察自心所见分别之相,于一切国土为诸佛子说观察自心修行之法。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pravartate |
dehabhogapratiṣṭhānam ālayaṃ khyāyate nṛṇām || 123 ||
【求译】色等及心无,色等长养心,
身受用安立,识藏现众生。
【菩译】色于心中无,心依境见有;
内识众生见,身资生住处。
【实译】心所见无有,唯依心故起,
身资所住影,众生藏识现。
cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||
【求译】心意及与识,自性法有五,
无我二种净,广说者所说。
【菩译】心意与意识,自性及五法;
二种无我净,如来如是说。
【实译】心意及与识,自性五种法,
二无我清净,诸导师演说。
dīrghahrasvādisaṃbandham anyonyataḥ pravartate |
astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||
【求译】长短有无等,展转互相生,
以无故成有,以有故成无。
【菩译】长短有无等,展转互相生;
以无故成有,以有故成无。
【实译】长短共观待,展转互相生,
因有故成无,因无故成有。
aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |
cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||
【求译】微尘分别事,不起色妄想,
心量安立处,恶见所不乐。
【菩译】分别微尘体,不起色妄想;
但心安住处,恶见不能净。
【实译】微尘分析事,不起色分别,
唯心所安立,恶见者不信。
tārkikāṇām aviṣayaḥ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||
【求译】觉想非境界,声闻亦复然,
救世之所说,自觉之境界。
【菩译】非妄智境界,声闻亦不知;
如来之所说,自觉之境界。
【实译】外道非行处,声闻亦复然,
救世之所说,自证之境界。