L2:现证品第四/梵简
现证品第四
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyenāhaṃ cānye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema | bhagavān āha | tena mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
【求译】尔时大慧菩萨复白佛言:“世尊,惟愿为说一切菩萨、声闻、缘觉灭正受次第相续。若善于灭正受次第相续相者,我及余菩萨终不妄舍灭正受乐门,不堕一切声闻、缘觉、外道愚痴。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“世尊,惟愿为说。”
【菩译】尔时圣者大慧菩萨摩诃萨复白佛言:“世尊!惟愿世尊,为我说诸一切菩萨声闻辟支佛入灭尽定次第相,我及一切诸菩萨等,若得善知入灭尽定次第之相巧方便者,不堕声闻辟支佛三昧三摩跋提灭尽定乐,不堕声闻辟支佛外道迷惑之法。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!当为汝说。”大慧菩萨白佛言:“善哉世尊!唯然受教。”
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切声闻、缘觉入灭次第相续相,令我及诸菩萨摩诃萨善知此已,于灭尽三昧乐心无所惑,不堕二乘及诸外道错乱之中。”佛言:“谛听!当为汝说。
bhagavāṃs tasyaitad avocat | ṣaṣṭhīṃ mahāmate bhūmim upādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante | na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante | mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti vicitralakṣaṇābhāvaś ca | kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||
【求译】佛告大慧:“六地起,菩萨摩诃萨及声闻、缘觉入灭正受。第七地菩萨摩诃萨念念正受,离一切性自性相。正受非声闻、缘觉。诸声闻、缘觉堕有行摄所摄相灭正受。是故,七地非念正受,得一切法无差别相非分,得种种相性,觉一切法善不善性相正受。是故,七地无善念正受。
【菩译】佛告大慧:“菩萨从初地乃至六地入灭尽定,声闻辟支佛亦入灭尽定。大慧!诸菩萨摩诃萨,于七地中念念入灭尽定,以诸菩萨悉能远离一切诸法有无相故。大慧!声闻辟支佛不能念念入灭尽定,以声闻辟支佛缘有为行入灭尽定,堕在可取能取境界,是故声闻辟支佛不能入七地中念念灭尽定,以声闻辟支佛生惊怖想,恐堕诸法无异相故;以觉诸法种种异相有法无法善不善法同相异相而入灭尽定,是故声闻辟支佛不能入七地中念念灭尽定,以无善巧方便智故。
【实译】“大慧!菩萨摩诃萨至于六地,及声闻、缘觉入于灭定。七地菩萨念念恒入,离一切法自性相故,非诸二乘。二乘有作,堕能所取,不得诸法无差别相,了善不善自相共相入于灭定。是故,不能念念恒入。
aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttir bhavati | prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati | ātmātmīyavigataṃ svacittavikalpodbhavam na ca bāhyabhāvalakṣaṇavaicitryapatitam anyatra svacittam eva | dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ ||
【求译】“大慧!八地菩萨及声闻、缘觉,心、意、意识妄想相灭。初地乃至七地,菩萨摩诃萨观三界心、意、意识量,离我、我所。自妄想修,堕外性种种相。愚夫二种自心摄所摄向,无知不觉无始过恶虚伪习气所熏。
【菩译】“大慧!七地菩萨摩诃萨,转灭声闻辟支佛心、意、意识。大慧!初地乃至六地菩萨摩诃萨,见于三界但是自心心、意、意识,离我我所法,唯是自心分别,不堕外法种种诸相,唯是凡夫内心愚痴,堕于二边见于可取能取之法,以无知故,而不觉知无始世来身口及意妄想烦恼戏论熏习而生诸法。
【实译】“大慧!八地菩萨、声闻、缘觉,心、意、意识分别想灭,始从初地乃至六地,观察三界一切唯是心、意、意识自分别起,离[1]我、我所,不见外法种种诸相。凡愚不知由无始来过恶熏习,于自心内变作能取所取之相而生执著。
aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām bodhisattvāś ca samādhibuddhair vidhāryante tasmāt samādhisukhād yena na parinirvānti | aparipūrṇatvāt tathāgatabhūmeḥ sarvakāryapratiprasrambhaṇaṃ ca syād yadi na saṃdhārayet tathāgatakulavaṃśocchedaś ca syād acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ | ato na parinirvānti | śrāvakapratyekabuddhās tu samādhisukhenāpahriyante | atas teṣāṃ tatra parinirvāṇabuddhir bhavati ||
【求译】“大慧!八地菩萨摩诃萨、声闻、缘觉涅槃。菩萨者,三昧觉所持。是故,三昧门乐,不般涅槃。若不持者,如来地不满足,弃舍一切为众生事,佛种则断。诸佛世尊为示如来不可思议无量功德。声闻、缘觉三昧门得乐所牵,故作涅槃想。
【菩译】“大慧!于八地中一切菩萨声闻辟支佛入涅槃想。大慧!诸菩萨摩诃萨,承己自心三昧佛力,不入三昧乐门,堕涅槃而住,以不满足如来地故,若彼菩萨住三昧分者,休息度脱一切众生,断如来种灭如来家,为示如来不可思议诸境界故,是故不入涅槃。大慧!声闻辟支佛堕三昧乐门法,是故声闻辟支佛生涅槃想。
【实译】“大慧!八地菩萨所得三昧,同诸声闻、缘觉涅槃。以诸佛力所加持故,于三昧门不入涅槃。若不持者,便不化度一切众生,不能满足如来之地,亦则断绝如来种性。是故,诸佛为说如来不可思议诸大功德,令其究竟不入涅槃。声闻、缘觉著三昧乐。是故,于中生涅槃想。
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānyalakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā | mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalās tīrthakarakudṛṣṭimārge prapateyur ity ato bhūmikramavyavasthā kriyate | na tu mahāmate ’tra kaścit pravartate vā nivartate vānyatra svacittadṛśyamātram idaṃ yaduta bhūmikramānusaṃdhis traidhātukavicitropacāraś ca | na ca bālā avabudhyante ’navabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca ||
【求译】“大慧!我分部七地,善修心、意、意识相,善修我、我所,摄受人法无我、生灭、自共相,善四无碍、决定力、三昧门,地次第相续,入道品法。不令菩萨摩诃萨不觉自共相,不善七地,堕外道邪径,故立地次第。大慧!彼实无有若生若灭,除自心现量,所谓地次第相续,及三界种种行,愚夫所不觉。愚夫所不觉者,谓我及诸佛说地次第相续,及说三界种种行。
【菩译】“大慧!诸菩萨摩诃萨,从初地来乃至七地具巧方便,观察心、意、意识之相[2],远离我我所取相之法,观察我空法空,观察同相异相,善解四无碍巧方便义,自在次第入于诸地菩提分法。大慧!我若不说诸菩萨摩诃萨同相异相法者,一切菩萨不如实知诸地次第,恐堕外道邪见等法故,我次第说诸地相。大慧!若人次第入诸地者不堕余道,我说诸地次第相者,唯自心见诸地次第,及三界中种种行相,而诸凡夫不觉不知,以诸凡夫不觉知故,是故我及一切诸佛,说于诸地次第之相,及建立三界种种行相。
【实译】“大慧!七地菩萨善能观察心、意、意识,我、我所执,生法无我,若生若灭,自相共相,四无碍辩,善巧决定,于三昧门而得自在,渐入诸地,具菩提分法。大慧!我恐诸菩萨不善了知自相共相,不知诸地相续次第,堕于外道诸恶见中,故如是说。大慧!彼实无有若生若灭,诸地次第三界往来,一切皆是自心所见,而诸凡愚不能了知。以不知故,我及诸佛为如是说。
punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti na viviktadharmamatibuddhayaḥ | bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti parinirvṛtāś ca te vikalpasyāpravṛttatvāt | grāhyagrāhakavikalpas teṣāṃ vinivṛttaḥ svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate | cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati | tena punar buddhadharmahetur na pravartate jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat ||
【求译】“复次,大慧!声闻、缘觉第八菩萨地灭三昧乐门醉所醉,不善自心现量,自共相习气所障,堕人法无我法摄受见,妄想涅槃想,非寂灭智慧觉。大慧!菩萨者见灭三昧门乐,本愿哀愍,大悲成就,知分别十无尽句,不妄想涅槃想。彼已涅槃,妄想不生故。离摄所摄妄想,觉了自心现量一切诸法,妄想不生,不堕心、意、意识、外性自性相计著妄想。非佛法因不生,随智慧生,得如来自觉地。
【菩译】“复次,大慧!声闻辟支佛于第八菩萨地中,乐著寂灭三昧乐门醉故,不能善知唯自心见,堕自相同相熏习障碍故,堕人无我法无我见过故,以分别心名为涅槃,而不能知诸法寂静。大慧!诸菩萨摩诃萨,以见寂静三昧乐门,忆念本愿大慈悲心度诸众生,知十无尽如实行智,是故不即入于涅槃。大慧!诸菩萨摩诃萨,远离虚妄分别之心,远离能取可取境界,名入涅槃,以如实智知一切诸法唯是自心,是故不生分别之心,是故菩萨不取心、意、意识,不著外法实有之相,而非不为佛法修行,依根本智展转修行,为于自身求佛如来证地智故。
【实译】“大慧!声闻、缘觉至于菩萨第八地中,为三昧乐之所昏醉,未能善了唯心所见,自共相习缠覆其心,著二无我,生涅槃觉,非寂灭慧。大慧!诸菩萨摩诃萨见于寂灭三昧乐门,即便忆念本愿大悲,具足修行十无尽句。是故,不即入于涅槃。以入涅槃不生果故,离能所取故,了达唯心故,于一切法无分别故,不堕心、意及以意识、外法性相执著中故。然非不起佛法正因,随智慧行如是起故,得于如来自证地故。
tadyathā punar mahāmate kaścic chayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānam uttārayet sa cānuttīrṇa eva pratibudhyeta pratibuddhaś ca sann evam upaparīkṣeta kim idaṃ satyam uta mithyeti | sa evaṃ samanupaśyen nedaṃ satyaṃ na mithyānyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante | evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayānmāyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante | anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaś cittamanomanovijñānavikalpasaṃjñāvigamāc cānutpattikadharmakṣāntipratilambho bhavati | na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt ||
【求译】“如人梦中方便度水,未度而觉。觉已,思维为正为邪?非正非邪。余无始见闻觉识因想,种种习气,种种形处,堕有无想,心、意、意识梦现。大慧!如是菩萨摩诃萨于第八菩萨地见妄想生,从初地转进至第七地,见一切法如幻等,方便度摄所摄心妄想行已,作佛法方便,未得者令得。大慧!此是菩萨涅槃,方便不怀,离心、意、意识,得无生法忍。大慧!于第一义无次第相续,说无所有妄想寂灭法。”
【菩译】“大慧!如人睡梦度大海水,起大方便欲度自身,未度中间忽然便寤,作是思维:‘此为是实?为是虚妄?’彼复思维:‘如是之相非实非虚,唯是我本虚妄分别不实境界,熏习因故见种种色,形相颠倒不离有无,意识熏习于梦中见。’大慧!菩萨摩诃萨亦复如是,于八地中见分别心,初地七地诸法同相,如梦如幻平等无差,离诸功用可取能取分别之心,见心心数法,为于未得上上佛法修行者令得故,菩萨摩诃萨修行胜法,名为涅槃,非灭诸法名为涅槃。菩萨摩诃萨,远离心、意、意识分别相故,得无生法忍。大慧!第一义中亦无次第,无次第行,诸法寂静亦如虚空。”大慧菩萨白佛言:“世尊!世尊说:‘声闻辟支佛入第八菩萨地寂灭乐门。’如来复说:‘声闻辟支佛不知但是自心分别’,复说‘诸声闻得人无我,而不得法无我空。’若如是说,声闻辟支佛尚未能证初地之法,何况八地寂灭乐门?”佛告大慧:“我今为汝分别宣说。大慧!声闻有三种,言入八地寂灭门者,此是先修菩萨行者堕声闻地,还依本心修菩萨行,同入八地寂灭乐门,非增上慢寂灭声闻,以彼不能入菩萨行,未曾觉知三界唯心,未曾修行菩萨诸法,未曾修行诸波罗蜜十地之行,是故决定寂灭声闻,不能证彼菩萨所行寂灭乐门。”
【实译】“大慧!如人梦中方便度河,未度便觉。觉已,思维向之所见,为是真实为是虚妄?复自念言非实非妄。如是但是见闻觉知,曾所更事,分别习气,离有无念,意识梦中之所现耳。大慧!菩萨摩诃萨亦复如是,始从初地,而至七地,乃至增进入于第八,得无分别,见一切法如幻梦等,离能所取,见心、心所广大力用,勤修佛法,未证令证,离心、意、意识妄分别想,获无生忍。此是菩萨所得涅槃,非灭坏也。大慧!第一义中无有次第,亦无相续,远离一切境界分别。此则名为寂灭之法。”
tatredam ucyate |
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
cittamātre nirābhāse vihārā buddhabhūmi ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 1 ||
【求译】心量无所有,此住及佛地,
去来及现在,三世诸佛说。
【菩译】唯心无所有,诸行及佛地;
去来现在佛,三世说如是。
【实译】诸住及佛地,唯心无影像,
此是去来今,诸佛之所说。
cittaṃ hi bhūmayaḥ sapta nirābhāsā tv ihāṣṭamī |
dve hi bhūmī vihāro ’tra śeṣā bhūmir mamātmikā || 2 ||
【求译】心量地第七,无所有第八,
二地名为住,佛地名最胜。
【菩译】七地为心地,无所有八地;
二地名为行,余地名我地。
【实译】七地是有心,八地无影像,
此二地名住,余则我所得。
pratyātmavedyā śuddhā ca bhūmir eṣā mamātmikā |
māheśvaraṃ paraṃ sthānam akaniṣṭho virājate || 3 ||
【求译】自觉智及净,此则是我地,
自在最胜处,清净妙庄严。
【菩译】内身证及净,此名为我地;
自在最胜处,阿迦尼吒天。
【实译】自证及清净,此则是我地,
摩醯最胜处,色究竟庄严。
hutāśanasya hi yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyās tribhavaṃ nirmiṇanti te || 4 ||
【求译】照曜如盛火,光明悉遍至,
炽炎不坏目,周轮化三有。
【菩译】照曜如炎火,出妙诸光明;
种种美可乐,化作于三界。
【实译】譬如大火聚,光焰炽然发,
化现于三有,悦意而清凉。
nirmāya tribhavaṃ kiṃcit kiṃcid vai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmir mamātmikā || 5 ||
【求译】化现在三有,或有先时化,
于彼演说乘,皆是如来地。
【菩译】化现三界色,或有在光化;
彼处说诸乘,是我自在地。
【实译】或有现变化,或有先时化,
于彼说诸乘,皆是如来地。
daśamī tu bhavet prathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 6 ||
【求译】十地则为初,初则为八地,
第九则为七,七亦复为八。
【菩译】十地为初地,初地为八地;
九地为七地,七地为八地。
【实译】十地则为初,初则为八地,
第九则为七,第七复为八。
dvitīyā ca tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā ca bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 7 ||
【求译】第二为第三,第四为第五,
第三为第六,无所有何次?
【菩译】二地为三地,四地为五地;
三地为六地,寂灭有何次?
决定诸声闻,不行菩萨行;
同入八地者,是本菩萨行。
【实译】第二为第三,第四为第五,
第三为第六,无相有何次?
iti laṅkāvatāre abhisamayaparivartaś caturthaḥ ||
【黄译】以上是《入楞伽经》中第四《现证品》。