L2:3-19/梵实
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām yenāhaṃ cānye ca bodhisattvā mahāsattvās tathāgatasvakuśalā svamātmānaṃ parāṃś cāvabodhayeyuḥ | bhagavān āha | tena hi mahāmate tvam eva paripṛccha | yathā te kṣamate tathā visarjayiṣyāmi | mahāmatir āha | kiṃ punar bhagavaṃs tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇam abhidhānam abhidheyaṃ buddhir boddhavya evam ādyaiḥ padaniruktaiḥ kiṃ bhagavān anyo ’nanyaḥ ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说如来、应、正等觉自觉性,令我及诸菩萨摩诃萨而得善巧,自悟悟他。”佛言:“大慧!如汝所问,当为汝说。”大慧言:“唯!世尊,如来、应供、正等觉为作非作,为果非因,为相所相,为说所说,为觉所觉?如是等为异不异?”
bhagavān āha | na mahāmate tathāgato ’rhan samyaksaṃbuddha evam ādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam | tat kasya hetor yaduta ubhayadoṣaprasaṅgāt | yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt anityatvaṃ syāt | anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt | aniṣṭaṃ caitan mama cānyeṣāṃ ca tathāgatānām | athākṛtakaḥ syād alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāc chaśaviṣāṇavad vandhyāputratulyaś ca syād akṛtakatvāt | yac ca mahāmate na kāryaṃ na kāraṇaṃ tan na san nāsat | yac ca na san nāsat tac cātuṣkoṭikabāhyam | cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ | yac ca cātuṣkoṭikabāhyaṃ tad vāgmātraṃ prasajyate vandhyāputravat | vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ | apatitatvād apramāṇaṃ viduṣām | evaṃ sarvatathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ | yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti tasyāpy arthaṃ niboddhavyaṃ mahāmate | nirātmabhāvo mahāmate nairātmyam | svātmanā sarvadharmā vidyante na parātmanā gośvavat[1] | tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmako na san nāsat na ca tau svalakṣaṇato na vidyete eva tau svalakṣaṇataḥ evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante | vidyanta eva | tena ca bālapṛthagjanair nirātmārthatāvabudhyate vikalpam upādāya na tv avikalpam | evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmāṇāṃ pratyavagantavyam | evaṃ skandhebhyo nānyo nānanyastathāgataḥ | yady ananyaḥ skandhebhyaḥ syād anityaḥ syāt kṛtatvāt skandhānām | athānyaḥ syād dvaye saty anyathā bhavati goviṣāṇavat ||
【实译】佛言:“大慧!如来、应、正等觉,非作非非作,非果非因,非相非所相,非说非所说,非觉非所觉。何以故?俱有过故。大慧!若如来是作,则是无常。若是无常,一切作法应是如来,我及诸佛皆不忍可。若非作法,则无体性,所修方便悉空无益,同于兔角、石女之子,非作因成故。若非因非果,则非有非无。若非有非无,则超过四句。言四句者,但随世间而有言说。若超过四句,唯有言说,则如石女儿。大慧!石女儿者,唯有言说,不堕四句。以不堕故,不可度量。诸有智者,应如是知如来所有一切句义。大慧!如我所说诸法无我,以诸法中无有我性,故说无我,非是无有诸法自性。如来句义应知亦然。大慧!譬如牛无马性,马无牛性,非无自性。一切诸法亦复如是,无有自相,而非有即有,非诸凡愚之所能知。何故不知?以分别故。一切法空,一切法无生,一切法无自性,悉亦如是。大慧!如来与蕴非异非不异。若不异者,应是无常,五蕴诸法是所作故。若异者,如牛二角,有异不异。
tatra sādṛśyadarśanād ananyatvaṃ hrasvadīrghadarśanād anyatvaṃ sarvabhāvānām | dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati vāmam api dakṣiṇasya | evaṃ hrasvadīrghatvayoḥ parasparataḥ | evaṃ varṇavaicitryataś ca | ataś cāparasparato ’nyaḥ | na cānyastathāgataḥ skandhadhātvāyatanebhyaḥ | evaṃ vimokṣāt tathāgato nānyo nānanyaḥ | tathāgata eva mokṣaśabdena deśyate | yady anyaḥ syān mokṣāt tathāgato rūpalakṣaṇayuktaḥ syāt | rūpalakṣaṇayuktatvād anityaḥ syāt | athānanyaḥ syāt prāptilakṣaṇavibhāgo na syād yoginām | dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ | ato nānyo nānanyaḥ | evaṃ jñānaṃ jñeyān nānyan nānanyat | yad dhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham tat sarvapramāṇavinivṛttam | yat sarvapramāṇavinivṛttaṃ tad vāṅmātraṃ saṃpadyate | yad vāṅmātraṃ tad anutpannam | yad anutpannaṃ tad aniruddham | yad aniruddhaṃ tad ākāśasamam | ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam | yac ca na kāryaṃ na kāraṇaṃ tan nirālambyam | yan nirālambyaṃ tat sarvaprapañcātītam | yat sarvaprapañcātītaṃ sa tathāgataḥ | etad dhi mahāmate samyaksaṃbuddhatvam | eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā ||
【实译】“互相似故不异,长短别故有异。如牛右角异左,左角异右,长短不同,色相各别。然亦不异,如于蕴、于界、处等。一切法亦如是。大慧!如来者依解脱说。如来解脱非异非不异。若异者,如来便与色相相应。色相相应即是无常。若不异者,修行者见应无差别,然有差别,故非不异。如是智与所知,非异非不异。若非异非不异,则非常非无常,非作非所作,非为非无为,非觉非所觉,非相非所相,非蕴非异蕴,非说非所说,非一非异,非俱非不俱。以是义故,超一切量。超一切量故,唯有言说。唯有言说故,则无有生。无有生故,则无有灭。无有灭故,则如虚空。大慧!虚空非作非所作。非作非所作故,远离攀缘;远离攀缘故,出过一切诸戏论法。出过一切诸戏论法,即是如来。如来即是正等觉体。正等觉者永离一切诸根境界。”
tatredam ucyate |
【实译】尔时世尊重说颂曰:
pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 79 ||
【实译】出过诸根量,非果亦非因,
相及所相等,如是悉皆离。
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacit kvacit |
yo na dṛṣṭaḥ kvacit kenacit kathaṃ tasya vibhāvanā || 80 ||
【实译】蕴缘与正觉,一异莫能见,
既无有见者,云何起分别?
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 81 ||
【实译】非作非非作,非因非非因,
非蕴非不蕴,亦不离余物。
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṃ nasty eva gantavyaṃ dharmāṇām eva dharmatā || 82 ||
【实译】非有一法体,如彼分别见,
亦复非是无,诸法性如是。
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyam asti tvaṃ na ca kalpayet || 83 ||
【实译】待有故成无,待无故成有,
无既不可取,有亦不应说。
ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |
antadvayanimagnās te naṣṭā nāśenti bāliśān || 84 ||
【实译】不了我无我,但著于语言,
彼溺于二边,自坏坏世间。
sarvadoṣavinirmuktaṃ yadā paśyanti man nayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 85 ||
【实译】若能见此法,则离一切过,
是名为正观,不毁大导师。
注释
- ↑ N go‘śvavat; V gośvavat.