L2:变化品第七/梵实

< L2:变化品第七
Admin讨论 | 贡献2021年1月15日 (五) 13:13的版本 (导入1个版本)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

变化品第七

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau | aparinirvāṇadharmakāś ca sattvās tathāgatatve | yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ etasminn antare bhagavataikam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam | sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti | kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate | vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate | mārāś ca mārakarmāṇi ca karmaplotayaś ca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tat kathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇa ihānyeṣu ca buddhakṣetreṣu | yeṣāṃ śrāvakayānanirvāṇābhilāṣas teṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tan nirmitaśrāvakān nirmāṇakāyair vyākaroti na ca dharmatābuddhaiḥ | etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate | kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate | manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punar ālayavijñānavāsanāvinivṛtter viśudhyati | pūrvadharmasthititāṃ saṃdhāyāpūrvacaramasya cābhāvāt pūrvaprahīṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati | saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati caturvāsanābhūmiprahīṇatvāc cyutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来何故授阿罗汉阿耨多罗三藐三菩提记?何故复说无般涅槃法,众生得成佛道?又何故说从初得佛至般涅槃,于其中间不说一字?又言如来常在于定,无觉无观。又言佛事皆是化作。又言诸识刹那变坏。又言金刚神常随卫护。又言前际不可知,而说有般涅槃。又现有魔及以魔业,又有余报。谓旃遮婆罗门女,孙陀利外道女,及空钵而还等事。世尊既有如是业障,云何得成一切种智?既已成于一切种智,云何不离如是诸过?”佛言:“谛听!当为汝说。大慧!我为无余涅槃界故,密劝令彼修菩萨行。此界、他土有诸菩萨,心乐求于声闻涅槃,令舍是心,进修大行,故作是说。又变化佛与化声闻而授记别,非法性佛。大慧!授声闻记是秘密说。大慧!佛与二乘无差别者,据断惑障,解脱一味,非谓智障。智障要见法无我性,乃清净故。烦恼障者,见人无我,意识舍离,是时初断。藏识习灭,法障解脱,方得永净。大慧!我依本住法作是密语,非异前佛,后更有说,先具如是诸文字故。大慧!如来正知无有妄念,不待思虑然后说法。如来久已断四种习,离二种死,除二种障。


sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir[1] na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam ||


【实译】“大慧!意及意识、眼识等七,习气为因,是刹那性,离无漏、善,非流转法。大慧!如来藏者,生死流转及是涅槃苦乐之因。凡愚不知,妄著于空。大慧!变化如来,金刚力士常随卫护,非真实佛。真实如来离诸限[2]、量,二乘、外道所不能知。住现法乐,成就智忍,不假金刚力士所护。一切化佛不从业生,非即是佛,亦非非佛。譬如陶师众事和合而有所作,化佛亦尔,众相具足而演说法,然不能说自证圣智所行之境。复次,大慧!诸凡愚人见六识灭,起于断见。不了藏识,起于常见。大慧!自心分别是其本际,故不可得。离此分别,即得解脱。四种习断,离一切过。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


trīṇi yānāny ayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |

buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 1 ||


【实译】三乘及非乘,无有佛涅槃,

    悉授如来记,说离众过恶。


abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |

protsāhanā ca līnānām etat saṃdhāya deśitam || 2 ||


【实译】成就究竟智,及无余涅槃,

    诱进怯劣人,依此密意说。


buddhair utpāditaṃ jñānaṃ mārgas tair eva deśitaḥ |

yānti tenaiva nānyena atas teṣāṃ na nirvṛtiḥ || 3 ||


【实译】诸佛所得智,演说如是道,

    唯此更非余,故彼无涅槃。


bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |

manovijñānasaṃbhūtā ālayaṃ ca manaḥ sthitāḥ || 4 ||


【实译】欲色有诸见,如是四种习,

    意识所从生,藏意亦在中。


manovijñānanetrādyair ucchedaś cāpy anityataḥ |

śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||


【实译】见意识眼等,无常故说断,

    迷意藏起常,邪智谓涅槃。


iti laṅkāvatārasūtre[3] nairmāṇikaparivartaḥ saptamaḥ ||




经文分段

7-1

注释

  1. N pūrvakoṭir.
  2. 依中华大藏经,“限”修订为“根”。
  3. N無