楞伽经导读059/梵文学习

Admin讨论 | 贡献2021年5月24日 (一) 12:27的版本
序号 中文经文 梵文经文 对应梵文
1 取境界相续识灭 viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati
2 执著外境 viṣayagrahaṇa viṣayagrahaṇa
3 不再执著外境 viṣayagrahaṇa-uparama viṣayagrahaṇa-uparama
4 胜性 pradhāna pradhāna
5 丈夫 puruṣa puruṣa
6 自在 īśvara īśvara
7 kāla kāla
8 微尘 aṇu aṇu
9 samudaya samudaya
10 bhāva bhāva
11 lakṣaṇa lakṣaṇa
12 大种 mahābhūta mahābhūta
13 hetu hetu
14 pratyaya pratyaya
15 niṣpatti niṣpatti

viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati


viṣayagrahaṇa


viṣayagrahaṇa-uparama


pradhāna


Puruṣa

天城体

पुरुष

发音

英文释义


词库ID

中文

丈夫;这是印度婆罗门信仰认为的,宇宙中最至高无上的精神存在。

备注




Īśvara

天城体

ईश्वर

发音

英文释义


词库ID

中文

自在;大自在天,印度教认为的世界的主宰的神。

备注




Kāla

天城体

काल

发音

英文释义


词库ID

中文

时;时间

备注




aṇu


Samudaya

天城体

समुदय

发音

英文释义


词库ID

中文

集;意思是组合、和合、聚合

备注




Bhāva

天城体

भाव

发音

英文释义


词库ID

中文

性;存在

备注




Lakṣaṇa

天城体

लक्षण

发音

英文释义

accurate description; definition; illustration; a designation; appellation; name; a form; species; kind; sort;

词库ID

中文

外相;我相;所见之相;见心外事物的相;相;相貌、形状的意思;心外之相;佛陀是为了心外之相,而安立阿赖耶识。引申的意思,就是佛陀为了告诉凡夫,心外之相根本不存在,而施设阿赖耶识。


备注



Mahābhūta

天城体

महाभूत

发音

英文释义


词库ID

中文

大种;大种指四大种——地、水、火、风。

备注




hetu


pratyaya


Niṣpatti

天城体

निष्पत्ति

发音

英文释义


词库ID

中文

成;意思是成就、成熟、成办。

备注