楞伽经导读061/梵文学习
Admin(讨论 | 贡献)2021年6月21日 (一) 16:48的版本 (建立内容为“ {| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |了 |anudarśanam |anudarśanam |- !2 |境 |viṣaya |viṣaya |- !3…”的新页面)
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 了 | anudarśanam | anudarśanam |
2 | 境 | viṣaya | viṣaya |
3 | 幻 | māyā | māyā |
4 | 显现 | dṛśya | dṛśya |
5 | 爱 | tṛṣṇā | tṛṣṇā |
6 | 业 | karma | karma |
7 | 缘 | pratyaya | pratyaya |
8 | 破坏断灭论 | vināśocchedavādin | vināśocchedavādin |
9 | 灭、灭坏 | vināśa | vināśa |
10 | 断、断灭 | uccheda | uccheda |
11 | 不得现法 | pratyakṣānupalabdhi | pratyakṣānupalabdhi |
12 | 亲证 | pratyakṣa | pratyakṣa |
13 | 不得、没有得到 | anupalabdhi | anupalabdhi |
14 | 不见根本 | ādyadarśanābhāva | ādyadarśanābhāva |
Anudarśanam
天城体
अनुदर्शनम्
发音
英文释义
词库ID
中文
了;基本意思是观察,引申意思是通过观察而了解、了知
备注
Karma
天城体
कर्म
发音
英文释义
词库ID
中文
业,梵文是karma。大家都非常熟悉这个词,它来源于动词词根kṛ。业相,就是产生业的相,也可以翻译为“造业相”。
备注
Vināśocchedavādin
天城体
विनाशोच्छेदवादिन्
发音
英文释义
词库ID
中文
破坏断灭论;
备注
Vināśa
天城体
विनाश
发音
英文释义
词库ID
中文
灭、灭坏;指事物从存在变为不存在
备注
Uccheda
天城体
उच्छेद
发音
英文释义
词库ID
中文
断、断灭;指事物从有到无。
备注
Pratyakṣānupalabdhi
天城体
प्रत्यक्षानुपलब्धि
发音
英文释义
词库ID
中文
不得现法;没有证悟到、见到登地菩萨的境界
备注
Anupalabdhi
天城体
अनुपलब्धि
发音
英文释义
词库ID
中文
不得、没有得到;
备注