楞伽经导读061/梵文学习

Admin讨论 | 贡献2021年6月21日 (一) 16:48的版本 (建立内容为“ {| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |了 |anudarśanam |anudarśanam |- !2 |境 |viṣaya |viṣaya |- !3…”的新页面)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)
序号 中文经文 梵文经文 对应梵文
1 anudarśanam anudarśanam
2 viṣaya viṣaya
3 māyā māyā
4 显现 dṛśya dṛśya
5 tṛṣṇā tṛṣṇā
6 karma karma
7 pratyaya pratyaya
8 破坏断灭论 vināśocchedavādin vināśocchedavādin
9 灭、灭坏 vināśa vināśa
10 断、断灭 uccheda uccheda
11 不得现法 pratyakṣānupalabdhi pratyakṣānupalabdhi
12 亲证 pratyakṣa pratyakṣa
13 不得、没有得到 anupalabdhi anupalabdhi
14 不见根本 ādyadarśanābhāva ādyadarśanābhāva

Anudarśanam

天城体

अनुदर्शनम्

发音

英文释义


词库ID

中文

了;基本意思是观察,引申意思是通过观察而了解、了知

备注




viṣaya


māyā


dṛśya


tṛṣṇā


Karma

天城体

कर्म

发音

英文释义


词库ID

中文

业,梵文是karma。大家都非常熟悉这个词,它来源于动词词根kṛ。业相,就是产生业的相,也可以翻译为“造业相”。

备注




pratyaya


Vināśocchedavādin

天城体

विनाशोच्छेदवादिन्

发音

英文释义


词库ID

中文

破坏断灭论;

备注




Vināśa

天城体

विनाश

发音

英文释义


词库ID

中文

灭、灭坏;指事物从存在变为不存在

备注




Uccheda

天城体

उच्छेद

发音

英文释义


词库ID

中文

断、断灭;指事物从有到无。

备注




Pratyakṣānupalabdhi

天城体

प्रत्यक्षानुपलब्धि

发音

英文释义


词库ID

中文

不得现法;没有证悟到、见到登地菩萨的境界

备注




pratyakṣa


Anupalabdhi

天城体

अनुपलब्धि

发音

英文释义


词库ID

中文

不得、没有得到;

备注




ādyadarśanābhāva