《楞伽经》导读第102讲
2-34-01诸佛二种加持力
内容提要
1、“复次,大慧!诸佛有二种加持持诸菩萨,令顶礼佛足,请问众义。云何为二?谓令入三昧,及身现其前,手灌其顶。
1.1、有两种菩萨们受到诸佛护持的加持力,正是在这两种加持力的护持下,菩萨们才能顶礼佛足,请问法义。
1.2、哪两种加持力?第一,令菩萨们入定的加持力;第二,诸佛现身,用手灌顶的加持力。
2、大慧!初地菩萨摩诃萨蒙诸佛持力故,入菩萨大乘光明定。入已,十方诸佛普现其前,身语加持,如金刚藏及余成就如是功德相菩萨摩诃萨者是。
第一种加持力:菩萨在初地受佛陀加持力的护持,进入名为“大乘光明”的菩萨定中。入定之后,住于十方世界的诸佛显现于前,给予身语的加持。
【举例】:就像在华严法会上的金刚藏菩萨和其他具有相同功德相的菩萨,所曾经受到的入定加持那样。
3、大慧!此菩萨摩诃萨蒙佛持力入三昧已,于百千劫集诸善根,渐入诸地,善能通达治所治相,至法云地,处大莲花微妙宫殿,坐于宝座,同类菩萨所共围绕,首戴宝冠。身如黄金、瞻蔔花色,如盛满月,放大光明,十方诸佛舒莲花手,于其座上而灌其顶。如转轮王太子受灌顶已而得自在,此诸菩萨亦复如是。
3.1、初地菩萨得到三昧加持之后,以百千劫积集善根,渐次通达修道位的每一地的法相和针对这一法相的对治法,直至法云地。
【法云地】:就是菩萨修道位的第十地。
3.2、第二种加持力:十地菩萨坐在大莲花宫殿的宝座上,与其相称的菩萨们围绕着,头戴镶嵌着珍珠的宝冠。这时身如黄金、如瞻蔔花、如满月放大光明的十方世界的诸佛,舒展莲花般的手,为坐在莲花宫殿宝座上的十地菩萨灌顶。
【比喻】:就像转轮王的太子继承王位时的灌顶。
3.3、大慧菩萨是十地菩萨的依据:《楞伽经》开篇,第一品第1段经文中说,今天来摩罗耶山顶楞伽城中,听佛说法的菩萨是被“一切诸佛手灌其顶”,而大慧菩萨是他们中间的一员,并“为其上首”。
4、是名为二。诸菩萨摩诃萨为二种持之所持故,即能亲见一切诸佛,异则不能。
4.1、以上讲的就是诸佛给予菩萨的两种加持力。菩萨们正是受到了诸佛的加持,才能够见佛,否则见不到佛。
4.2、真正见佛须具备的条件:第一,要见道登地,也就是《楞伽经》第一品第3段经文中所言——“不起分别,是则能见”。第二,还要有诸佛的加持。
4.3、《楞伽经》第二品第10段经文中,讲菩萨的“上圣智三相”,其中就有“由诸佛自本愿力所加持”,而生起“一切诸佛愿持相”。
诸佛两种加持,就是对一切诸佛愿持相的进一步的讲解。
5、 “复次,大慧!诸菩萨摩诃萨入于三昧,现通,说法,如是一切皆由诸佛二种持力。大慧!若诸菩萨离佛加持,能说法者,则诸凡夫亦应能说。
菩萨们正是受到诸佛的两种加持,才能够入定、示现神通和说法。如果菩萨们离佛加持,却依然还能说法,那凡夫也能展现出说法的无碍辩才。
6、大慧!山、林、草、树、城郭、宫殿及诸乐器,如来至处,以佛持力尚演法音,况有心者?聋盲瘖哑离苦解脱。大慧!如来持力有如是等广大作用。”
6.1、山、林、草、木、城市、宫殿和种种乐器,因如来的加持都会发出乐音,更何况具有觉知的众生?
6.2、即便是聋子、瞎子和哑巴,因如来的加持力,都会疗愈其缺陷而得解脱。这就是如来加持力的殊胜大功德。
7、大慧菩萨复白佛言:“何故如来以其持力,令诸菩萨入于三昧及殊胜地中手灌其顶?”
为什么如来要在菩萨初地给予入定加持?在殊胜的十地给予手灌其顶的加持呢?
8、佛言:“大慧!为欲令其远离魔业诸烦恼故,为令不堕声闻地故,为令速入如来地故,令所得法倍增长故。是故,诸佛以加持力持诸菩萨。
8.1、为了让菩萨们远离魔、远离业和远离烦恼。
8.2、为了让菩萨们不堕入声闻禅地。
8.3、为了让菩萨们内自证如来地。
8.4、为了让菩萨们所得证量获得增长。
以此,诸佛以加持力护持菩萨。
【注意】:大乘见道之后,从初地到六地还都有可能退转,就是有可能堕入声闻境界,因此需要诸佛的护持。
9、大慧!若不如是,彼菩萨便堕外道及以声闻魔境之中,则不能得无上菩提。是故,如来以加持力摄诸菩萨。”
9.1、如果菩萨不受到诸佛的护持,就会退转而落于外道、声闻和魔境之中,从而不能证得无上菩提。因此,菩萨们必须有如来加持力的护持。
9.2、诸佛这两种加持力在经中的表现;
《金刚经》中所说的“如来善护念诸菩萨”。
《楞伽经》第一品第4段经文中所说的“为诸如来之所摄受”。
10、尔时世尊重说颂言:世尊清净愿,有大加持力,初地十地中,三昧及灌顶。
偈颂:以诸佛清净的弘愿而有加持力,从初地的三昧加持力到十地的灌顶加持力。
【注意】:这两种加持力都是诸佛给予圣位菩萨的护持,而圣位菩萨的境界不是凡夫可以臆度的。因此,这段经文是佛陀用了我们凡夫可以理解的方式,来描述这两种加持力。
梵汉经文
punar aparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayor nipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitās tathāgatā arhantaḥ samyaksaṃbuddhā mukhāny upadarśya sarvakāyamukhavācā saṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlair anupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tad anurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarās tasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhany abhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvas te ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ity ucyante | etan mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhāny avalokayanti | anyatrāvyavalokyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ ||
【求譯】“復次,大慧!如來以二種神力建立,菩薩摩訶薩頂禮諸佛,聽受問義。云何二種神力建立?謂三昧正受,爲現一切身面言說神力及手灌頂神力。大慧!菩薩摩訶薩初菩薩地住佛神力,所謂入菩薩大乘照明三昧。入是三昧已,十方世界一切諸佛以神通力爲現一切身面言說,如金剛藏菩薩摩訶薩,及餘如是相功德成就菩薩摩訶薩。大慧!是名初菩薩地。菩薩摩訶薩得菩薩三昧正受神力,於百千劫積集善根之所成就,次第諸地對治所治相通達究竟,至法雲地,住大蓮華微妙宮殿,坐大蓮華寶師子座,同類菩薩摩訶薩眷屬圍繞,衆寶瓔珞莊嚴其身。如黃金、瞻蔔、日、月光明,諸最勝手從十方來,就大蓮華宮殿坐上而灌其頂,譬如自在轉輪聖王及天帝釋太子灌頂。是名菩薩手灌頂神力。大慧!是名菩薩摩訶薩二種神力。若菩薩摩訶薩住二種神力,面見諸佛如來。若不如是,則不能見。
【菩譯】“復次,大慧!諸菩薩摩訶薩依二種願力住持故,頂禮諸佛、如來、應、正遍知問所疑事。大慧!何等二種願力住持?一者、依三昧三摩跋提住持力;二者、遍身得樂,謂佛如來手摩其頂受位住持力。大慧!諸菩薩摩訶薩住初地中,承諸如來住持力故,名入菩薩大乘光明三昧。大慧!諸菩薩摩訶薩入大乘光明三昧已,爾時十方諸佛、如來、應、正遍知,與諸菩薩住持力故現身口意。大慧!如金剛藏菩薩摩訶薩,及餘成就如是功德相菩薩摩訶薩。大慧!如是諸菩薩摩訶薩,住初地中三昧三摩跋提力住持故;以百千萬億劫修集善根力故;次第如實知地對治法相成就。菩薩摩訶薩至法雲地,住大寶蓮華王宮殿師子座上坐,同類菩薩摩訶薩眷屬圍繞,寶冠瓔珞莊嚴其身,如閻浮檀金瞻蔔日月光明勝蓮花色。爾時十方一切諸佛各申其手,遙摩蓮花王座上菩薩摩訶薩頂,如得自在王、帝釋王、轉輪王灌太子頂授位故。大慧!彼授位菩薩,及眷屬菩薩摩訶薩,依如來手摩頂故得遍身樂,是故言手摩菩薩頂住持力。大慧!是名諸菩薩摩訶薩二種住持力。大慧!諸菩薩摩訶薩依此二種住持力故,能觀察一切諸如來身。大慧!若無二種住持力者,則不得見諸佛如來。
【實譯】“復次,大慧!諸佛有二種加持持諸菩薩,令頂禮佛足,請問衆義。云何爲二?謂令入三昧,及身現其前,手灌其頂。大慧!初地菩薩摩訶薩蒙諸佛持力故,入菩薩大乘光明定。入已,十方諸佛普現其前,身語加持,如金剛藏及餘成就如是功德相菩薩摩訶薩者是。大慧!此菩薩摩訶薩蒙佛持力入三昧已,於百千劫集諸善根,漸入諸地,善能通達治所治相,至法雲地,處大蓮花微妙宮殿,坐於寶座,同類菩薩所共圍繞,首戴寶冠。身如黃金、瞻蔔花色,如盛滿月,放大光明,十方諸佛舒蓮花手,於其座上而灌其頂。如轉輪王太子受灌頂已而得自在,此諸菩薩亦復如是。是名爲二。諸菩薩摩訶薩爲二種持之所持故,卽能親見一切諸佛,異則不能。
【求译】“复次,大慧!如来以二种神力建立,菩萨摩诃萨顶礼诸佛,听受问义。云何二种神力建立?谓三昧正受,为现一切身面言说神力及手灌顶神力。大慧!菩萨摩诃萨初菩萨地住佛神力,所谓入菩萨大乘照明三昧。入是三昧已,十方世界一切诸佛以神通力为现一切身面言说,如金刚藏菩萨摩诃萨,及余如是相功德成就菩萨摩诃萨。大慧!是名初菩萨地。菩萨摩诃萨得菩萨三昧正受神力,于百千劫积集善根之所成就,次第诸地对治所治相通达究竟,至法云地,住大莲华微妙宫殿,坐大莲华宝师子座,同类菩萨摩诃萨眷属围绕,众宝璎珞庄严其身。如黄金、瞻卜、日、月光明,诸最胜手从十方来,就大莲华宫殿坐上而灌其顶,譬如自在转轮圣王及天帝释太子灌顶。是名菩萨手灌顶神力。大慧!是名菩萨摩诃萨二种神力。若菩萨摩诃萨住二种神力,面见诸佛如来。若不如是,则不能见。
【菩译】“复次,大慧!诸菩萨摩诃萨依二种愿力住持故,顶礼诸佛、如来、应、正遍知问所疑事。大慧!何等二种愿力住持?一者、依三昧三摩跋提住持力;二者、遍身得乐,谓佛如来手摩其顶受位住持力。大慧!诸菩萨摩诃萨住初地中,承诸如来住持力故,名入菩萨大乘光明三昧。大慧!诸菩萨摩诃萨入大乘光明三昧已,尔时十方诸佛、如来、应、正遍知,与诸菩萨住持力故现身口意。大慧!如金刚藏菩萨摩诃萨,及余成就如是功德相菩萨摩诃萨。大慧!如是诸菩萨摩诃萨,住初地中三昧三摩跋提力住持故;以百千万亿劫修集善根力故;次第如实知地对治法相成就。菩萨摩诃萨至法云地,住大宝莲华王宫殿师子座上坐,同类菩萨摩诃萨眷属围绕,宝冠璎珞庄严其身,如阎浮檀金瞻卜日月光明胜莲花色。尔时十方一切诸佛各申其手,遥摩莲花王座上菩萨摩诃萨顶,如得自在王、帝释王、转轮王灌太子顶授位故。大慧!彼授位菩萨,及眷属菩萨摩诃萨,依如来手摩顶故得遍身乐,是故言手摩菩萨顶住持力。大慧!是名诸菩萨摩诃萨二种住持力。大慧!诸菩萨摩诃萨依此二种住持力故,能观察一切诸如来身。大慧!若无二种住持力者,则不得见诸佛如来。
【实译】“复次,大慧!诸佛有二种加持持诸菩萨,令顶礼佛足,请问众义。云何为二?谓令入三昧,及身现其前,手灌其顶。大慧!初地菩萨摩诃萨蒙诸佛持力故,入菩萨大乘光明定。入已,十方诸佛普现其前,身语加持,如金刚藏及余成就如是功德相菩萨摩诃萨者是。大慧!此菩萨摩诃萨蒙佛持力入三昧已,于百千劫集诸善根,渐入诸地,善能通达治所治相,至法云地,处大莲花微妙宫殿,坐于宝座,同类菩萨所共围绕,首戴宝冠。身如黄金、瞻卜花色,如盛满月,放大光明,十方诸佛舒莲花手,于其座上而灌其顶。如转轮王太子受灌顶已而得自在,此诸菩萨亦复如是。是名为二。诸菩萨摩诃萨为二种持之所持故,即能亲见一切诸佛,异则不能。
punar aparaṃ mahāmate yat kiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāte samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punar mahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānam antareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānām api mahāmate pratibhānaṃ pratibhāyāt | tat kasya hetor yadutā dhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punar mahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||
【求譯】“復次,大慧!菩薩摩訶薩凡所分別三昧、神足、說法之行,是等一切悉住如來二種神力。大慧!若菩薩摩訶薩離佛神力,能辯說者,一切凡夫亦應能說。所以者何?謂不住神力故。大慧!山石、樹木及諸樂器、城墎、宮殿,以如來入城威神力故,皆自然出音樂之聲,何況有心者?聾盲瘖瘂無量衆苦皆得解脫。如來有如是等無量神力,利安衆生。”
【菩譯】“大慧!若諸菩薩摩訶薩,離二種住持力能說法者,愚癡凡夫亦應說法。何以故?謂不以得諸佛住持力故。大慧!依諸如來住持力故,山河石壁草木園林及種種伎樂,城邑聚落宮殿屋宅,皆能出於說法之聲,自然皆出伎樂之音。大慧!何況有心者聾盲瘖瘂無量衆生離諸苦惱。大慧!諸佛如來住持之力,無量利益安樂衆生。”
【實譯】“復次,大慧!諸菩薩摩訶薩入於三昧,現通,說法,如是一切皆由諸佛二種持力。大慧!若諸菩薩離佛加持,能說法者,則諸凡夫亦應能說。大慧!山、林、草、樹、城郭、宮殿及諸樂器,如來至處,以佛持力尚演法音,況有心者?聾盲瘖瘂離苦解脫。大慧!如來持力有如是等廣大作用。”
【求译】“复次,大慧!菩萨摩诃萨凡所分别三昧、神足、说法之行,是等一切悉住如来二种神力。大慧!若菩萨摩诃萨离佛神力,能辩说者,一切凡夫亦应能说。所以者何?谓不住神力故。大慧!山石、树木及诸乐器、城墎、宫殿,以如来入城威神力故,皆自然出音乐之声,何况有心者?聋盲瘖痖无量众苦皆得解脱。如来有如是等无量神力,利安众生。”
【菩译】“大慧!若诸菩萨摩诃萨,离二种住持力能说法者,愚痴凡夫亦应说法。何以故?谓不以得诸佛住持力故。大慧!依诸如来住持力故,山河石壁草木园林及种种伎乐,城邑聚落宫殿屋宅,皆能出于说法之声,自然皆出伎乐之音。大慧!何况有心者聋盲瘖痖无量众生离诸苦恼。大慧!诸佛如来住持之力,无量利益安乐众生。”
【实译】“复次,大慧!诸菩萨摩诃萨入于三昧,现通,说法,如是一切皆由诸佛二种持力。大慧!若诸菩萨离佛加持,能说法者,则诸凡夫亦应能说。大慧!山、林、草、树、城郭、宫殿及诸乐器,如来至处,以佛持力尚演法音,况有心者?聋盲瘖痖离苦解脱。大慧!如来持力有如是等广大作用。”
punar aparaṃ mahāmatir āha | kiṃ punar bhagavaṃs tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau cābhiṣekādhiṣṭhānaṃ prakurvanti bhagavān āha | mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhāya ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānair adhitiṣṭhanti | anadhiṣṭhitāś ca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | atas tena kāraṇena bodhisattvā mahāsattvās tathāgatair arhadbhiḥ samyaksaṃbuddhair anugṛhyante ||
【求譯】大慧菩薩復白佛言:“世尊,以何因緣,如來、應供、等正覺,菩薩摩訶薩住三昧正受時,及勝進地灌頂時,加其神力?”佛告大慧:“爲離魔業煩惱故,及不墮聲聞地禪故,爲得如來自覺地故,及增進所得法故。是故,如來、應供、等正覺咸以神力建立諸菩薩摩訶薩。若不以神力建立者,則墮外道惡見妄想及諸聲聞、衆魔悕望,不得阿耨多羅三藐三菩提。以是故,諸佛如來咸以神力攝受諸菩薩摩訶薩。”
【菩譯】大慧菩薩復白佛言:“世尊!世尊何故諸菩薩摩訶薩入三昧三摩跋提及入諸地時,諸佛、如來、應、正遍知作住持力?”佛告大慧:“爲護魔業煩惱散亂心故;爲不墮聲聞禪定地故;爲內身證如來地故;爲增長內身證法故。大慧!是故諸佛、如來、應、正遍知爲諸菩薩作住持力。大慧!若諸如來不爲菩薩作住持力者,墮諸外道聲聞辟支佛魔事故,不得阿耨多羅三藐三菩提;是故諸佛、如來、應、正遍知大慈攝取諸菩薩故。”
【實譯】大慧菩薩復白佛言:“何故如來以其持力,令諸菩薩入於三昧及殊勝地中手灌其頂?”佛言:“大慧!爲欲令其遠離魔業諸煩惱故,爲令不墮聲聞地故,爲令速入如來地故,令所得法倍增長故。是故,諸佛以加持力持諸菩薩。大慧!若不如是,彼菩薩便墮外道及以聲聞魔境之中,則不能得無上菩提。是故,如來以加持力攝諸菩薩。”
【求译】大慧菩萨复白佛言:“世尊,以何因缘,如来、应供、等正觉,菩萨摩诃萨住三昧正受时,及胜进地灌顶时,加其神力?”佛告大慧:“为离魔业烦恼故,及不堕声闻地禅故,为得如来自觉地故,及增进所得法故。是故,如来、应供、等正觉咸以神力建立诸菩萨摩诃萨。若不以神力建立者,则堕外道恶见妄想及诸声闻、众魔悕望,不得阿耨多罗三藐三菩提。以是故,诸佛如来咸以神力摄受诸菩萨摩诃萨。”
【菩译】大慧菩萨复白佛言:“世尊!世尊何故诸菩萨摩诃萨入三昧三摩跋提及入诸地时,诸佛、如来、应、正遍知作住持力?”佛告大慧:“为护魔业烦恼散乱心故;为不堕声闻禅定地故;为内身证如来地故;为增长内身证法故。大慧!是故诸佛、如来、应、正遍知为诸菩萨作住持力。大慧!若诸如来不为菩萨作住持力者,堕诸外道声闻辟支佛魔事故,不得阿耨多罗三藐三菩提;是故诸佛、如来、应、正遍知大慈摄取诸菩萨故。”
【实译】大慧菩萨复白佛言:“何故如来以其持力,令诸菩萨入于三昧及殊胜地中手灌其顶?”佛言:“大慧!为欲令其远离魔业诸烦恼故,为令不堕声闻地故,为令速入如来地故,令所得法倍增长故。是故,诸佛以加持力持诸菩萨。大慧!若不如是,彼菩萨便堕外道及以声闻魔境之中,则不能得无上菩提。是故,如来以加持力摄诸菩萨。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |
abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||
【求譯】神力人中尊,大願悉淸淨,
三摩提灌頂,初地及十地。
【菩譯】菩薩依自身,本願力淸淨,
入三昧授位,初地至十地;
諸佛人中尊,神力作住持。
【實譯】世尊淸淨願,有大加持力,
初地十地中,三昧及灌頂。
【求译】神力人中尊,大愿悉清净,
三摩提灌顶,初地及十地。
【菩译】菩萨依自身,本愿力清净,
入三昧授位,初地至十地;
诸佛人中尊,神力作住持。
【实译】世尊清净愿,有大加持力,
初地十地中,三昧及灌顶。