“Abhūtaparivikalpo'sti dvayṃ tatra na vidyate”的版本间差异

来自净名文库
跳到导航 跳到搜索
(导入1个版本)
第3行: 第3行:
'''发音'''
'''发音'''


[[文件:abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3]]
[[文件:abhūtaparivikalpo'sti dvayṃ tatra na vidyate.mp3]]


'''英文释义'''
'''英文释义'''

2021年11月9日 (二) 17:29的版本

abhūtaparivikalpo’ sti dvayṃ tatra na vidyate

发音

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注