Abhūtaparivikalpo'sti dvayṃ tatra na vidyate

讨论 | 贡献2021年11月9日 (二) 15:56的版本 (Admin移动页面Abhūtaparivikalpo’ sti dvayṃ tatra na vidyateAbhūtaparivikalpo'sti dvayṃ tatra na vidyate,不留重定向)
(差异) ←上一版本 | 最后版本 (差异) | 下一版本→ (差异)

abhūtaparivikalpo’ sti dvayṃ tatra na vidyate

发音

文件:Abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注