Abhūtaparivikalpo'sti dvayṃ tatra na vidyate
真(讨论 | 贡献)2021年11月9日 (二) 15:56的版本 (Admin移动页面Abhūtaparivikalpo’ sti dvayṃ tatra na vidyate至Abhūtaparivikalpo'sti dvayṃ tatra na vidyate,不留重定向)
abhūtaparivikalpo’ sti dvayṃ tatra na vidyate
发音
文件:Abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3
英文释义
词库ID
中文
玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。
备注