Abhūtaparivikalpo'sti dvayṃ tatra na vidyate

Admin讨论 | 贡献2021年11月9日 (二) 16:54的版本 (导入1个版本)

abhūtaparivikalpo’ sti dvayṃ tatra na vidyate

发音

文件:Abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注