caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |
vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||
【求译】记论有四种,一向及诘问,分别及止论,以制诸外道。
【菩译】记论有四种,直答反质答;分别答置答,以制诸外道。
【实译】一向及返问,分别与置答,如是四种说,摧伏诸外道。