楞伽经导读047/梵文学习
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 缘起 | pratītyasamutpāda | pratītyasamutpāda |
2 | 谁说二俱异?云何诸有起? | ubhayāntakathā kena kathaṃ vā saṃpravartate | ubhayāntakathā kena kathaṃ vā saṃpravartate |
3 | 二边 | ubhayānta | ubhayānta |
4 | 所作、造作、造业 | kriyā | kriyā |
5 | 进去、去处 | gamana | gamana |
6 | 持身 | dehadhāri | dehadhāri |
7 | 显现 | dṛśya | dṛśya |
8 | 诸物 | vibhāva | vibhāva |
9 | 圣者修行的住地 | bhūmi | bhūmi |
Pratītyasamutpāda
天城体
प्रतीत्यसमुत्पाद
发音
英文释义
词库ID
中文
缘起
备注
ubhayāntakathā kena kathaṃ vā saṃpravartate
天城体
उभयान्तकथा केन कथं वा संप्रवर्तते
发音
英文释义
词库ID
中文
谁说二俱异?云何诸有起?
备注
Ubhayānta
天城体
उभयान्त
发音
英文释义
词库ID
中文
二边、二边就是生与灭、有与无、常与断、美与丑、好与坏等等二边
备注
Kriyā
天城体
क्रिया
发音
英文释义
词库ID
中文
所作、造作、造业
备注
gamana
天城体
गमन
发音
英文释义
词库ID
中文
进去、去处
备注
Dehadhāri
天城体
देहधारि
发音
英文释义
词库ID
中文
持身、具有身者
备注
Dṛśya
天城体
दृश्य
发音
英文释义
to see,behold, look at, regard, consider; to see with the mind, learn, understand.
词库ID
中文
见,现
备注
词根dṛś
Vibhāva
天城体
विभाव
发音
英文释义
词库ID
中文
诸物、所见之物
备注
Bhūmi
天城体
भूमि
发音
英文释义
step;
词库ID
中文
地;台阶、阶梯;菩萨修道位的初地、二地、三地、四地、五地、六地、七地、八地、九地、十地。
备注