楞伽经导读063/梵文学习
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 观 | darśana | darśana |
2 | 自性 | svabhāva | svabhāva |
3 | 无自性 | niḥsvabhāva | niḥsvabhāva |
4 | 似外之相 | ābhāsa | ābhāsa |
5 | 外相 | nimitta | nimitta |
6 | 思惟 | vibhāvayiṣyanti | vibhāvayiṣyanti |
7 | 名 | abhidhāna | abhidhāna |
8 | 义 | abhidheya | abhidheya |
9 | 无似相境界 | nirābhāsagocara | nirābhāsagocara |
Darśana
天城体
दर्शन
发音
英文释义
词库ID
中文
观;观察
备注
Svabhāva
天城体
स्वभाव
发音
英文释义
own condition or state of being, natural state or constitution, innate or inherent disposition, nature, impulse, spontaneity.
词库ID
中文
自性
备注
梵文原本是“自性”,参考菩译和求译
Niḥsvabhāva
天城体
निःस्वभाव
发音
英文释义
void of peculiarities
词库ID
中文
无自性
备注
Ābhāsa
天城体
आभास
发音
英文释义
appearance; semblance; phantom;
词库ID
中文
影相;似外之相
备注
Nimitta
天城体
निमित्त
发音
英文释义
a butt; mark; target; sign; omen; cause; motive; ground; reason;
词库ID
中文
外相;凡夫所见到的心外的事物的相
备注
lakṣaṇa的近义词
Vibhāvayiṣyanti
天城体
विभावयिष्यन्ति
发音
英文释义
词库ID
中文
思惟;
备注
abhidhāna
天城体
अभिधान
发音
英文释义
词库ID
中文
名;凡夫以为心外有事物,而为其起的名字,也叫“能诠”
备注
Abhidheya
天城体
अभिधेय
发音
英文释义
词库ID
中文
义;凡夫安立名字之后,就一定认为有一个被这个名字所指代的真实存在的事物,也叫作“所诠”
备注
Nirābhāsagocara
天城体
निराभासगोचर
发音
英文释义
词库ID
中文
无似相境界;无所有境界、入寂静境界
备注