楞伽经导读075/梵文学习

来自楞伽经导读
跳到导航 跳到搜索
序号 中文经文 梵文经文 对应梵文
1 所流 niṣyanda niṣyanda
2 所流佛,报佛 niṣyandabuddha niṣyandabuddha
3 法性,真实性,真如 dharmatā dharmatā
4 妄计性,遍计所执自性 parikalpitasvabhāva parikalpitasvabhāva
5 缘起自性,依他起自性 paratantrasvabhāva paratantrasvabhāva
6 承办 karoti karoti

Niṣyanda

天城体

निष्यन्द

发音

英文释义


词库ID

中文

所流;所流;等流;本意是液体涓涓地向下流动,动词词根为√ṣyanda,前缀ni

备注




Niṣyandabuddha

天城体

निष्यन्दबुद्ध

发音

英文释义


词库ID

中文

所流佛,报佛

备注




Dharmatā

天城体

धर्मता

发音

英文释义


词库ID

中文

法性,真实性,真如

备注




Parikalpitasvabhāva

天城体

परिकल्पितस्वभाव

发音

英文释义


词库ID

中文

妄计性;遍计所执自性

备注




Paratantrasvabhāva

天城体

परतन्त्रस्वभाव

发音

英文释义


词库ID

中文

缘起自性,依他起自性

备注




Karoti

天城体

करोति

发音

英文释义


词库ID

中文

承办;法佛是无言之教,不说而说

备注