楞伽经导读075/梵文学习
跳到导航
跳到搜索
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 所流 | niṣyanda | niṣyanda |
2 | 所流佛,报佛 | niṣyandabuddha | niṣyandabuddha |
3 | 法性,真实性,真如 | dharmatā | dharmatā |
4 | 妄计性,遍计所执自性 | parikalpitasvabhāva | parikalpitasvabhāva |
5 | 缘起自性,依他起自性 | paratantrasvabhāva | paratantrasvabhāva |
6 | 承办 | karoti | karoti |
Niṣyanda
天城体
निष्यन्द
发音
英文释义
词库ID
中文
所流;所流;等流;本意是液体涓涓地向下流动,动词词根为√ṣyanda,前缀ni
备注
Niṣyandabuddha
天城体
निष्यन्दबुद्ध
发音
英文释义
词库ID
中文
所流佛,报佛
备注
Dharmatā
天城体
धर्मता
发音
英文释义
词库ID
中文
法性,真实性,真如
备注
Parikalpitasvabhāva
天城体
परिकल्पितस्वभाव
发音
英文释义
词库ID
中文
妄计性;遍计所执自性
备注
Paratantrasvabhāva
天城体
परतन्त्रस्वभाव
发音
英文释义
词库ID
中文
缘起自性,依他起自性
备注
Karoti
天城体
करोति
发音
英文释义
词库ID
中文
承办;法佛是无言之教,不说而说
备注