楞伽经导读096/内容提要

来自楞伽经导读
跳到导航 跳到搜索

《楞伽经》导读096

2-29-01远离四句

【本讲经文】

尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说离一异、俱不俱、有无、非有无、常无常等,一切外道所不能行,自证圣智所行境界,远离妄计自相共相,入于真实第一义境,渐净诸地,入如来位,以无功用本愿力故,如如意宝普现一切无边境界,一切诸法皆是自心所见差别,令我及余诸菩萨等于如是等法,离妄计自性自共相见,速证阿耨多罗三藐三菩提,普令众生具足圆满一切功德。”

佛言:“大慧,善哉善哉,汝哀愍世间,请我此义,多所利益,多所安乐。大慧,凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。大慧,譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。大慧,如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。大慧,譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧,汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧,外道亦尔,恶见所噬,不了唯心,执著一异、有无等见。

内容提要

一:回顾上一讲内容“言说分别相”

1、对于凡夫的言说——“非如其言而有其义”

凡夫由于分别而言说,凡夫又对圣者的言说也习惯性地以分别来理解,但问题的关键是:分别是虚妄的。因此,对于凡夫的言说——“非如其言而有其义”,也就是“只有能诠名言,没有所诠实义”,这是喜马拉雅《金刚经导读》课程中,总结佛陀二时教法的“四有四无无障碍观”的第三句话,所以要远离言说分别。

2、对于圣者的言说——“亦非无事而有所说”。

此“事”是圣乐事,也就是圣者亲证的不二无分别的真实性。不二无分别的真如,当然不是言说所能诠表,当然也不是分别所能理解,正所谓“言语道断,心行处灭”

“言语道断,心行处灭”不能成为骗子的挡箭牌!圣者证悟的境界固然离言说、无分别,而佛陀为了度化众生,于言语道断之处安立言语,于心行处灭之时生起分别。从最清净法界等流出无上的言教,这就是法宝!佛陀才是我们学习的榜样!

二:第二品第29段经文。

1、尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说离一异、俱不俱、有无、非有无、常无常等,一切外道所不能行,自证圣智所行境界,远离妄计自相共相,入于真实第一义境,渐净诸地,入如来位,以无功用本愿力故,如如意宝普现一切无边境界,一切诸法皆是自心所见差别,令我及余诸菩萨等于如是等法,离妄计自性自共相见,速证阿耨多罗三藐三菩提,普令众生具足圆满一切功德。”

大慧说,老师啊,请您为我宣说远离一异、俱不俱,为我宣说远离有无、非有非无,为我宣说远离常与无常。也是远离四句、远离二边,而远离二边就是远离四句。

远离四句就是破增益,因此,远离了四句就能够行一切外道所不能行,就能够趋向自证圣智境界;就能够灭除遍计所执的自相和共相,以上是资粮位和加行位的修行。

进而就可以悟入第一义真实,这是见道位。之后就可以依菩萨次第,由初地到二地等等,获得递进向上的清净相,这是修道位的修行。最后证入如来地相,这是证道位成佛以后,如同摩尼宝珠映现种种色相一样,依照因地所发誓愿,任运自如地行于无尽的境界相,令众生修习趋入一切法的境界相,皆是自心所现。

通过您宣说远离四句,让我和菩萨们能够遣除遍计所执自性的自相共相邪见,迅速证得无上正等正觉,之后能令一切众生具足一切功德的成就。

2、佛言:“大慧!善哉善哉,汝哀悯世间,请我此义,多所利益,多所安乐。大慧!凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。

佛陀回答,大慧啊,很好很好,你是为了悲悯这个世界,为了无数众生的利益,为了无数众生的安乐,劝请我宣说远离四句这个法义。

佛陀说,大慧啊,愚夫们就是不能觉知唯自心所现,从而妄执种种外境的存在,妄想习气为因。因此,分别一异、俱不俱;分别有无、非有非无和常与无常等自性。

佛陀非常清晰明确地表达:凡夫为什么落于四句,就是不能“了境如幻,自心所现”。这是佛陀的纲领性回答!

3、大慧!譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。

第一个比喻就是“阳焰”。佛陀说,大慧啊,群鹿被炎热所折磨,把阳焰妄想成有水的存在,飞奔而去。它们不知道,其实这只是它们自心的迷乱邪见,它们不知道那里根本就没有水。

同样地,愚痴凡夫们无始时来种种戏论妄想熏习,心被贪、嗔、痴三毒之火所烧,乐著种种心外色法境界的存在,执持外境有生、住、灭的邪见,不知道内外事物不存在。因此,愚痴凡夫们也就落入了对一与异、有与无的执著。

4、大慧!如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。

第二个比喻“乾闼婆城”。佛陀说,大慧啊,乾闼婆城没有城,只是无智之人以为有城的存在。由于无始时来,以为有城而熏习的习气种子现行时,显现出如同有城的样子,这就是“乾闼婆城非城非非城”。

同样地,外道妄执无始时来戏论习气,不能了达唯自心所现,从而执著于一与异、有与无的知见。

5、大慧!譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧!汝意云何,如是之人是黠慧不?” 答言:“不也。” “大慧!外道亦尔,恶见所噬,不了唯心,执著一异,有无等见。

这是第三个比喻“梦”。佛陀说,大慧啊,有人在睡梦中梦见某处国土,里边充满着男人、女人、象、马、车和步兵;还有村庄、树林、园林以及山、月与河流等种种庄严。这个人正进国王后宫的时候醒了,醒了之后他还专心回忆梦中的城市和后宫。

大慧啊,你觉得如何?此人念念不忘梦中种种不存在的景象,他属于智者吗?

大慧回答说,他不属于智者。

佛陀继续说,大慧啊,同样地,愚夫们被邪见所噬,著于外道,不知道事物是自心所现,如同梦境。因此,执著一与异,有与无等等知见。

梵汉对照

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavan tam etad avocat | deśayatu me bhagavān nāstyastitvaikatvān yat vobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā cāhaṃ cānye ca bodhisattvā mahāsattvā evam ādiṣu parikalpitasvabhāvasvasāmānyalakṣaṇavinivṛttadṛṣṭayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||


【求譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲說離有無、一異、俱不俱、非有非無、常無常,一切外道所不行,自覺聖智所行,離妄想自相共相,入於第一眞實之義,諸地相續漸次上上增進淸淨之相,隨入如來地相,無開發本願,譬如衆色摩尼境界無邊相行,自心現趣部分之相一切諸法。我及餘菩薩摩訶薩離如是等妄想自性自共相見,疾得阿耨多羅三藐三菩提,令一切衆生一切安樂具足充滿。”

【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!唯願世尊爲諸菩薩及我身,說離有無一異俱不俱有無非有非無常無常,一切外道所不能行,聖智自證覺所行故;離於自相同相法故;入第一義實法性故;諸地次第上上淸淨故;入如來地相故;依本願力如如意寶無量境界修行之相自然行故;於一切法自心現見差別相故;我及一切諸菩薩等,離於如是妄想分別同相異相,速得阿耨多羅三藐三菩提,得菩提已與一切衆生安隱樂具悉令滿足故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,願爲我說離一異、俱不俱、有無、非有無、常無常等,一切外道所不能行,自證聖智所行境界,遠離妄計自相共相,入於眞實第一義境,漸淨諸地,入如來位,以無功用本願力故,如如意寶普現一切無邊境界,一切諸法皆是自心所見差別,令我及餘諸菩薩等於如是等法,離妄計自性自共相見,速證阿耨多羅三藐三菩提,普令衆生具足圓滿一切功德。”


【求译】尔时大慧菩萨摩诃萨复白佛言:“世尊,唯愿为说离有无、一异、俱不俱、非有非无、常无常,一切外道所不行,自觉圣智所行,离妄想自相共相,入于第一真实之义,诸地相续渐次上上增进清净之相,随入如来地相,无开发本愿,譬如众色摩尼境界无边相行,自心现趣部分之相一切诸法。我及余菩萨摩诃萨离如是等妄想自性自共相见,疾得阿耨多罗三藐三菩提,令一切众生一切安乐具足充满。”

【菩译】尔时圣者大慧菩萨复白佛言:“世尊!唯愿世尊为诸菩萨及我身,说离有无一异俱不俱有无非有非无常无常,一切外道所不能行,圣智自证觉所行故;离于自相同相法故;入第一义实法性故;诸地次第上上清净故;入如来地相故;依本愿力如如意宝无量境界修行之相自然行故;于一切法自心现见差别相故;我及一切诸菩萨等,离于如是妄想分别同相异相,速得阿耨多罗三藐三菩提,得菩提已与一切众生安隐乐具悉令满足故。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说离一异、俱不俱、有无、非有无、常无常等,一切外道所不能行,自证圣智所行境界,远离妄计自相共相,入于真实第一义境,渐净诸地,入如来位,以无功用本愿力故,如如意宝普现一切无边境界,一切诸法皆是自心所见差别,令我及余诸菩萨等于如是等法,离妄计自性自共相见,速证阿耨多罗三藐三菩提,普令众生具足圆满一切功德。”


bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate yat tvam etam artham adhyeṣitavyaṃ manyase bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāviṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | svacittadṛśyamātrānavabodhān mahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhān na prajānanti nātrodakam iti evam eva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇa utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalās te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare ’viduṣām anagare nagarasaṃjñā bhavati | sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti tac ca nagaraṃ nānagaraṃ na nagaram evam eva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭā ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrān avadhāritamatayaḥ | tadyathā mahāmate kaścid eva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃs tad eva janapadam antaḥpuraṃ samanusmaret | tat kiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yas tad abhūtaṃ svapnavaicitryam anusmaret | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭās tīrthyamatayaḥ svapnatulyāt svacittadṛśyabhāvān na prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evam eva mahāmate bhaviṣyanty anāgate ’dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyān api sadasatpakṣaviviktān utpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhir dūrataḥ parivarjyā iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparam ācakṣate idaṃ citram idaṃ citram iti paśyantu bho mārṣāḥ | tac ca keśoṇḍukam ubhayānutpannatayā[1] na bhāvo nābhāvo darśanādarśanataḥ | evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvān yat vobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃś ca vinipātayiṣyanti | tadyathā mahāmate acakram alātacakraṃ bālaiś cakrabhāvena parikalpyate na paṇḍitaiḥ evam eva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evam eva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataś cotpādaṃ varṇayiṣyanti pratyayaiḥ sataś ca vināśam ||


【求譯】佛告大慧:“善哉善哉!汝能問我如是之義,多所安樂,多所饒益,哀愍一切諸天世人。”佛告大慧:“諦聽諦聽!善思念之,吾當爲汝分別解說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“不知心量,愚癡凡夫取內外性,依於一異、俱不俱、有無、非有非無、常無常,自性習因,計著妄想。譬如群鹿爲渴所逼,見春時炎而作水想,迷亂馳趣,不知非水。如是愚夫無始虛僞妄想所熏,三毒燒心,樂色境界,見生、住、滅,取內外性,墮於一異、俱不俱、有無、非有非無、常無常想。妄見攝受如乾闥婆城,凡愚無智而起城想,無始習氣計著想現,彼非有城非無城。如是外道無始虛僞習氣計著,依於一異、俱不俱、有無、非有非無、常無常見,不能了知自心現量。譬如有人夢見男女爲馬、車、步、城邑、園林、山、河、浴池種種莊嚴,自身入中,覺已憶念。大慧!於意云何?如是士夫於前所夢憶念不捨,爲黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫惡見所噬,外道智慧不知如夢自心現量,依於一異、俱不俱、有無、非有非無、常無常見。譬如畫像不高不下,而彼凡愚作高下想。如是未來外道惡見習氣充滿,依於一異、俱不俱、有無、非有非無、常無常見,自壞壞他,餘離有無無生之論,亦說言無。謗因果見,拔善根本,壞淸淨因。勝求者當遠離去。作如是說,彼墮自他俱見、有無妄想已,墮建立誹謗,以是惡見當墮地獄。譬如翳目見有垂髮,謂衆人言汝等觀此。而是垂髮畢竟非性非無性,見不見故。如是外道妄見悕望依於一異、俱不俱、有無、非有非無、常無常見,誹謗正法,自陷陷他。譬如火輪非輪,愚夫輪想,非有智者。如是外道惡見悕望依於一異、俱不俱、有無、非有非無、常無常想,一切性生。譬如水泡似摩尼珠,愚小無智作摩尼想計著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道惡見妄想習氣所熏,於無所有說有生,緣有者言滅。

【菩譯】佛告大慧:“善哉,善哉!善哉大慧!汝爲哀愍一切天人,多所安樂多所饒益,乃能問我如是之義。善哉,善哉!善哉大慧!諦聽!諦聽!我當爲汝分別解說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“愚癡凡夫不能覺知惟自心見,執著外諸種種法相以爲實有,是故虛妄分別一異俱不俱有無非有非無常無常,因自心熏習依虛妄分別心故。大慧!譬如群獸爲渴所逼,依熱陽焰自心迷亂而作水想,東西馳走不知非水。大慧!如是凡夫愚癡心見生住滅法不善分別,因無始來虛妄執著戲論熏習,貪瞋癡熱迷心逼惱,樂求種種諸色境界,是故凡夫墮於一異俱不俱有無非有非無常無常等。大慧!譬如凡夫見揵闥婆城生實城想,因無始來虛妄分別城想種子熏習而見。大慧!彼城非城非不城。大慧!一切外道亦復如是,因無始來戲論熏習,執著一異俱不俱有無非有非無常無常法故。大慧!以不覺知唯是自心虛妄見故。大慧!譬如有人於睡夢中見諸男女、象馬車步、城邑聚落、牛與水牛、園林樹木,種種山河泉流浴池、宮殿樓閣,種種莊嚴廣大嚴博,見身在中忽然卽覺,覺已憶念彼廣大城。大慧!於意云何?彼人名爲是聖者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚癡凡夫外道邪見諸見亦復如是,不能覺知諸法,夢睡自心見故;執著一異俱不俱有無非有非無常無常見故。大慧!譬如畫像不高不下,大慧!愚癡凡夫妄見諸法有高有下。大慧!於未來世依諸外道邪見心熏習,增長虛妄分別一異俱不俱有無非有非無常無常等。大慧!而彼外道自壞壞他,說如是言:‘諸法不生不滅、有無寂靜。’彼人名爲不正見者。大慧!彼諸外道謗因果法,因邪見故拔諸一切善根白法淸淨之因。大慧!欲求勝法者當遠離說如是法人,彼人心著自他二見,執虛妄法墮於誹謗,建立邪心入於惡道。大慧!譬如目瞖見虛空中有於毛輪,爲他說言:‘如是如是靑黃赤白,汝何不觀?’大慧!而彼毛輪本自無體。何以故?有見不見故。大慧!諸外道等依邪見心虛妄分別亦復如是,虛妄執著一異俱不俱有無非有非無常無常生諸法故。大慧!譬如天雨生於水泡似頗梨珠,愚癡凡夫妄見執著,生於珠想東西走逐。大慧!而彼水泡非寶珠非不寶珠。何以故?有取不取故。大慧!彼諸外道因虛妄心分別熏習亦復如是,說非有法依因緣生,復有說言實有法滅。

【實譯】佛言:“大慧!善哉善哉,汝哀愍世間,請我此義,多所利益,多所安樂。大慧!凡夫無智,不知心量,妄習爲因,執著外物,分別一異、俱不俱、有無、非有無、常無常等一切自性。大慧!譬如群獸爲渴所逼,於熱時焰而生水想,迷惑馳趣,不知非水。愚癡凡夫亦復如是,無始戲論分別所熏,三毒燒心,樂色境界,見生、住、滅,取內外法,墮一異等執著之中。大慧!如乾闥婆城非城非非城,無智之人無始時來,執著城種,妄習熏故,而作城想。外道亦爾,以無始來妄習熏故,不能了達自心所現,著一異等種種言說。大慧!譬如有人夢見男、女、象、馬、車、步、城邑、園林種種嚴飾,覺已憶念彼不實事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦爾,惡見所噬,不了唯心,執著一異、有無等見。大慧!譬如畫像無高無下,愚夫妄見作高下想。未來外道亦復如是,惡見熏習,妄心增長,執一異等,自壞壞他,於離有無無生之論,亦說爲無。此謗因果,拔善根本,應知此人分別有無,起自他見,當墮地獄。欲求勝法,宜速遠離。大慧!譬如翳目見有毛輪,互相謂言此事希有。而此毛輪非有非無,見不見故。外道亦爾,惡見分別,執著一異、俱不俱等,誹謗正法,自陷陷他。大慧!譬如火輪實非是輪,愚夫取著,非諸智者。外道亦爾,惡見樂欲執著一異、俱不俱等一切法生。大慧!譬如水泡似玻𭹳珠,愚夫執實奔馳而取,然彼水泡非珠非非珠,取不取故。外道亦爾,惡見分別習氣所熏,說非有爲生,壞於緣有。


【求译】佛告大慧:“善哉善哉!汝能问我如是之义,多所安乐,多所饶益,哀愍一切诸天世人。”佛告大慧:“谛听谛听!善思念之,吾当为汝分别解说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“不知心量,愚痴凡夫取内外性,依于一异、俱不俱、有无、非有非无、常无常,自性习因,计著妄想。譬如群鹿为渴所逼,见春时炎而作水想,迷乱驰趣,不知非水。如是愚夫无始虚伪妄想所熏,三毒烧心,乐色境界,见生、住、灭,取内外性,堕于一异、俱不俱、有无、非有非无、常无常想。妄见摄受如乾闼婆城,凡愚无智而起城想,无始习气计著想现,彼非有城非无城。如是外道无始虚伪习气计著,依于一异、俱不俱、有无、非有非无、常无常见,不能了知自心现量。譬如有人梦见男女为马、车、步、城邑、园林、山、河、浴池种种庄严,自身入中,觉已忆念。大慧!于意云何?如是士夫于前所梦忆念不舍,为黠慧不?”大慧白佛言:“不也,世尊。”佛告大慧:“如是凡夫恶见所噬,外道智慧不知如梦自心现量,依于一异、俱不俱、有无、非有非无、常无常见。譬如画像不高不下,而彼凡愚作高下想。如是未来外道恶见习气充满,依于一异、俱不俱、有无、非有非无、常无常见,自坏坏他,余离有无无生之论,亦说言无。谤因果见,拔善根本,坏清净因。胜求者当远离去。作如是说,彼堕自他俱见、有无妄想已,堕建立诽谤,以是恶见当堕地狱。譬如翳目见有垂发,谓众人言汝等观此。而是垂发毕竟非性非无性,见不见故。如是外道妄见悕望依于一异、俱不俱、有无、非有非无、常无常见,诽谤正法,自陷陷他。譬如火轮非轮,愚夫轮想,非有智者。如是外道恶见悕望依于一异、俱不俱、有无、非有非无、常无常想,一切性生。譬如水泡似摩尼珠,愚小无智作摩尼想计著追逐。而彼水泡非摩尼,非非摩尼,取不取故。如是外道恶见妄想习气所熏,于无所有说有生,缘有者言灭。

【菩译】佛告大慧:“善哉,善哉!善哉大慧!汝为哀愍一切天人,多所安乐多所饶益,乃能问我如是之义。善哉,善哉!善哉大慧!谛听!谛听!我当为汝分别解说。”大慧白佛言:“善哉世尊!唯然受教。”佛告大慧:“愚痴凡夫不能觉知唯自心见,执著外诸种种法相以为实有,是故虚妄分别一异俱不俱有无非有非无常无常,因自心熏习依虚妄分别心故。大慧!譬如群兽为渴所逼,依热阳焰自心迷乱而作水想,东西驰走不知非水。大慧!如是凡夫愚痴心见生住灭法不善分别,因无始来虚妄执著戏论熏习,贪瞋痴热迷心逼恼,乐求种种诸色境界,是故凡夫堕于一异俱不俱有无非有非无常无常等。大慧!譬如凡夫见乾闼婆城生实城想,因无始来虚妄分别城想种子熏习而见。大慧!彼城非城非不城。大慧!一切外道亦复如是,因无始来戏论熏习,执著一异俱不俱有无非有非无常无常法故。大慧!以不觉知唯是自心虚妄见故。大慧!譬如有人于睡梦中见诸男女、象马车步、城邑聚落、牛与水牛、园林树木,种种山河泉流浴池、宫殿楼阁,种种庄严广大严博,见身在中忽然即觉,觉已忆念彼广大城。大慧!于意云何?彼人名为是圣者不?”大慧白佛言:“不也。世尊!”佛告大慧:“一切愚痴凡夫外道邪见诸见亦复如是,不能觉知诸法,梦睡自心见故;执著一异俱不俱有无非有非无常无常见故。大慧!譬如画像不高不下,大慧!愚痴凡夫妄见诸法有高有下。大慧!于未来世依诸外道邪见心熏习,增长虚妄分别一异俱不俱有无非有非无常无常等。大慧!而彼外道自坏坏他,说如是言:‘诸法不生不灭、有无寂静。’彼人名为不正见者。大慧!彼诸外道谤因果法,因邪见故拔诸一切善根白法清净之因。大慧!欲求胜法者当远离说如是法人,彼人心著自他二见,执虚妄法堕于诽谤,建立邪心入于恶道。大慧!譬如目瞖见虚空中有于毛轮,为他说言:‘如是如是青黄赤白,汝何不观?’大慧!而彼毛轮本自无体。何以故?有见不见故。大慧!诸外道等依邪见心虚妄分别亦复如是,虚妄执著一异俱不俱有无非有非无常无常生诸法故。大慧!譬如天雨生于水泡似颇梨珠,愚痴凡夫妄见执著,生于珠想东西走逐。大慧!而彼水泡非宝珠非不宝珠。何以故?有取不取故。大慧!彼诸外道因虚妄心分别熏习亦复如是,说非有法依因缘生,复有说言实有法灭。

【实译】佛言:“大慧!善哉善哉,汝哀愍世间,请我此义,多所利益,多所安乐。大慧!凡夫无智,不知心量,妄习为因,执著外物,分别一异、俱不俱、有无、非有无、常无常等一切自性。大慧!譬如群兽为渴所逼,于热时焰而生水想,迷惑驰趣,不知非水。愚痴凡夫亦复如是,无始戏论分别所熏,三毒烧心,乐色境界,见生、住、灭,取内外法,堕一异等执著之中。大慧!如乾闼婆城非城非非城,无智之人无始时来,执著城种,妄习熏故,而作城想。外道亦尔,以无始来妄习熏故,不能了达自心所现,著一异等种种言说。大慧!譬如有人梦见男、女、象、马、车、步、城邑、园林种种严饰,觉已忆念彼不实事。大慧!汝意云何,如是之人是黠慧不?”答言:“不也。”“大慧!外道亦尔,恶见所噬,不了唯心,执著一异、有无等见。大慧!譬如画像无高无下,愚夫妄见作高下想。未来外道亦复如是,恶见熏习,妄心增长,执一异等,自坏坏他,于离有无无生之论,亦说为无。此谤因果,拔善根本,应知此人分别有无,起自他见,当堕地狱。欲求胜法,宜速远离。大慧!譬如翳目见有毛轮,互相谓言此事希有。而此毛轮非有非无,见不见故。外道亦尔,恶见分别,执著一异、俱不俱等,诽谤正法,自陷陷他。大慧!譬如火轮实非是轮,愚夫取著,非诸智者。外道亦尔,恶见乐欲执著一异、俱不俱等一切法生。大慧!譬如水泡似玻璃珠,愚夫执实奔驰而取,然彼水泡非珠非非珠,取不取故。外道亦尔,恶见分别习气所熏,说非有为生,坏于缘有。

  1. N abhayānutapannatayā; V ubhayānutpannatayā.