楞伽经导读097/梵文学习
跳到导航
跳到搜索
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 无 | nāstikā | nāstikā |
2 | 于离有无无生之论,亦说为无 | sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti | sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti |
3 | 由于缘 | pratyayaiḥ | pratyayaiḥ |
4 | 无而生 | asataḥ utpādaṃ | asataḥ utpādaṃ |
5 | 有而灭 | sataḥ vināśam | sataḥ vināśam |
Nāstikā
天城体
Nāstikā
天城体
Nāstikā
发音
英文释义
词库ID
中文
无,执空者、执无者
备注
Sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti
天城体
सदसत्पक्षविविक्तानुत्पादवादिनो नास्तिका इति वक्ष्यन्ति
发音
英文释义
词库ID
中文
于离有无无生之论,亦说为无
备注
Pratyayaiḥ
天城体
प्रत्ययैः
发音
英文释义
词库ID
中文
由于缘
备注
Asataḥ utpādaṃ
天城体
असतः उत्पादं
发音
英文释义
词库ID
中文
无而生
备注
Sataḥ vināśam
天城体
सतः विनाशम्
发音
英文释义
词库ID
中文
有而灭,存在的事物灭坏
备注