楞伽经导读097/梵文学习

来自楞伽经导读
跳到导航 跳到搜索
序号 中文经文 梵文经文 对应梵文
1 nāstikā nāstikā
2 于离有无无生之论,亦说为无 sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti
3 由于缘 pratyayaiḥ pratyayaiḥ
4 无而生 asataḥ utpādaṃ asataḥ utpādaṃ
5 有而灭 sataḥ vināśam sataḥ vināśam

Nāstikā

天城体

Nāstikā

天城体

Nāstikā

发音

英文释义


词库ID

中文

无,执空者、执无者

备注




Sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti

天城体

सदसत्पक्षविविक्तानुत्पादवादिनो नास्तिका इति वक्ष्यन्ति

发音

英文释义


词库ID

中文

于离有无无生之论,亦说为无

备注




Pratyayaiḥ

天城体

प्रत्ययैः

发音

英文释义


词库ID

中文

由于缘

备注



Asataḥ utpādaṃ

天城体

असतः उत्पादं

发音

英文释义


词库ID

中文

无而生

备注



Sataḥ vināśam

天城体

सतः विनाशम्

发音

英文释义


词库ID

中文

有而灭,存在的事物灭坏

备注