JC、L4、LK、MAIN、QA、writer
3,127
个编辑
第26行: | 第26行: | ||
==总结== | ==总结== | ||
总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。 | 总结一下,这第五颂的意思是,佛陀悲愿宏深不入涅槃,佛陀没有了能觉和所觉的二边,佛陀远离了凡夫境界“有”与“非有”的相待。 | ||
==补充== | |||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ | | |||
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 || | |||
【黄译】法身自性如幻如梦,怎么能称赞?事物无自性皆不起,这便是称赞。 | |||
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam| | |||
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5|| | |||
【黄译】脱离诸根和对象,见无可见,牟尼啊,怎么能称赞或指责?<ref>黄注:第4和第5颂求译和菩译均无,而实译出现在第7颂之后。</ref> |