Abhūtaparivikalpo'sti dvayṃ tatra na vidyate

来自楞伽经导读
跳到导航 跳到搜索

abhūtaparivikalpo'sti dvayṃ tatra na vidyate

天城体

अभूतपरिविकल्पोऽस्ति द्वय्ं तत्र न विद्यते

发音

英文释义


词库ID

中文

玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。

备注