Anutpāde prasādhyante mama netrī na naśyati
Anutpāde prasādhyante mama netrī na naśyati
天城体
अनुत्पादे प्रसाध्यन्ते मम नेत्री न नश्यति
发音
英文释义
词库ID
中文
【实叉难陀】:无生义若存,法眼恒不灭;
【求那跋陀罗】:申畅无生者,法流永不断;
【菩提流支】:成无生者,我法不灭坏;
【现代汉语】:只要在无生这个法义上能够阐扬出来,佛说我的法眼——佛陀的正法在世间就不会坏灭
备注