L2:变化品第七/梵繁

来自楞伽经导读
< L2:变化品第七
跳到导航 跳到搜索

变化品第七

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau | aparinirvāṇadharmakāś ca sattvās tathāgatatve | yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ etasminn antare bhagavataikam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam | sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti | kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate | vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate | mārāś ca mārakarmāṇi ca karmaplotayaś ca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tat kathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇa ihānyeṣu ca buddhakṣetreṣu | yeṣāṃ śrāvakayānanirvāṇābhilāṣas teṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tan nirmitaśrāvakān nirmāṇakāyair vyākaroti na ca dharmatābuddhaiḥ | etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate | kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate | manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punar ālayavijñānavāsanāvinivṛtter viśudhyati | pūrvadharmasthititāṃ saṃdhāyāpūrvacaramasya cābhāvāt pūrvaprahīṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati | saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati caturvāsanābhūmiprahīṇatvāc cyutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca ||


【求譯】爾時大慧菩薩復白佛言:“世尊,世尊記阿羅漢得成阿耨多羅三藐三菩提,與諸菩薩等無差別。一切衆生法不涅槃,誰至佛道?從初得佛至般涅槃,於其中間不說一字,亦無所答。如來常定故,亦無慮,亦無察。化佛化作佛事。何故說識刹那展轉壞相?金剛力士常隨侍衛。不施設本際。現魔、魔業,惡業果報。旃遮摩納,孫陀利女,空鉢而出,惡業障現。云何如來得一切種智,而不離諸過?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛:“善哉世尊,唯然受敎。”佛告大慧:“爲無餘涅槃故,說誘進行菩薩行者故。此及餘世界修菩薩行者樂聲聞乘涅槃,爲令離聲聞乘,進向大乘,化佛授聲聞記,非是法佛。大慧!因是故,記諸聲聞與菩薩不異。大慧!不異者,聲聞、緣覺、諸佛如來煩惱障斷,解脫一味。非智障斷。大慧!智障者,見法無我,殊勝淸淨。煩惱障者,先習見人無我斷,七識滅。法障解脫,識藏習滅,究竟淸淨。因本住法故,前後非性,無盡本願故,如來無慮無察而演說法。正智所化故,念不忘故,無慮無察。四住地無明住地習氣斷故,二煩惱斷,離二種死,覺人法無我及二障斷。

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“世尊!如佛世尊與諸羅漢授阿耨多羅三藐三菩提記;如來復說諸佛如來不入涅槃;復說如來、應、正遍知,何等夜證大菩提,何等夜入般涅槃,於其中間不說一字;如來復說諸佛如來,常入無覺無觀無分別定;復言作諸種種應化度諸衆生;世尊復說諸識念念差別不住,金剛密迹常隨侍衛;復說世間本際難知;復言衆生入般涅槃,若入涅槃,應有本際;復說諸佛無有怨敵而見諸魔;復說如來斷一切障,而見旃遮摩那、毘孫陀梨等謗,佛入娑梨那村竟不得食空鉢而出。世尊!若如是者如來便有無量罪業。云何如來不離一切諸罪過惡,而得阿耨多羅三藐三菩提一切種智?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!汝今諦聽,當爲汝說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧:“我爲曾行菩薩行諸聲聞等依無餘涅槃而與授記。大慧!我與聲聞授記者,爲怯弱衆生生勇猛心。大慧!此世界中及餘佛國,有諸衆生行菩薩行,而復樂於聲聞法行,爲轉彼取大菩提,應化佛爲應化聲聞授記,非報佛法身佛而授記莂。大慧!聲聞辟支佛涅槃無差別。何以故?斷煩惱無差異故,斷煩惱障非斷智障。復次,大慧!見法無我斷於智障,見人無我斷煩惱障。大慧!轉意識故斷法障業障,以轉意阿梨耶識熏習故究竟淸淨。大慧!我常依本法體而住更不生法,依本名字章句,不覺不思而說諸法。大慧!如來常如意知常不失念,是故如來無覺無觀,諸佛如來離四種地已,遠離二種死、二種障、二種業故。

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來何故授阿羅漢阿耨多羅三藐三菩提記?何故復說無般涅槃法,衆生得成佛道?又何故說從初得佛至般涅槃,於其中間不說一字?又言如來常在於定,無覺無觀。又言佛事皆是化作。又言諸識刹那變壞。又言金剛神常隨衛護。又言前際不可知,而說有般涅槃。又現有魔及以魔業,又有餘報。謂旃遮婆羅門女,孫陀利外道女,及空鉢而還等事。世尊旣有如是業障,云何得成一切種智?旣已成於一切種智,云何不離如是諸過?”佛言:“諦聽!當爲汝說。大慧!我爲無餘涅槃界故,密勸令彼修菩薩行。此界、他土有諸菩薩,心樂求於聲聞涅槃,令捨是心,進修大行,故作是說。又變化佛與化聲聞而授記別,非法性佛。大慧!授聲聞記是祕密說。大慧!佛與二乘無差別者,據斷惑障,解脫一味,非謂智障。智障要見法無我性,乃淸淨故。煩惱障者,見人無我,意識捨離,是時初斷。藏識習滅,法障解脫,方得永淨。大慧!我依本住法作是密語,非異前佛,後更有說,先具如是諸文字故。大慧!如來正知無有妄念,不待思慮然後說法。如來久已斷四種習,離二種死,除二種障。


sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ | tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇas tamāgacchanty abhisamayadharmajñānakṣāntyā | ato vajrapāṇistān nānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavā na teṣu tathāgato na cānyatra tebhyas tathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti lakṣaṇopetaṃ ca deśayati na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhād ucchedadṛṣṭim āśrayanti bālapṛthagjanā ālayānavabodhāc chāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭir[1] na prajñāyate | svamativikalpasyaiva vinivṛtter mokṣaḥ prajñāyate | caturvāsanāprahāṇāt sarvadoṣaprahāṇam ||


【求譯】“大慧!心、意、意識、眼識等七,刹那習氣因離,善無漏品離,不復輪轉。大慧!如來藏者輪轉,涅槃苦樂因。空亂意,大慧!愚癡凡夫所不能覺。大慧!金剛力士所隨護者是化佛耳,非眞如來。大慧!眞如來者,離一切根、量。一切凡夫聲聞、緣覺及外道根、量悉滅,得現法樂,住無間法智忍故,非金剛力士所護。一切化佛不從業生。化化佛者,非佛,不離佛。因陶家輪等衆生所作相而說法,非自通處說自覺境界。復次,大慧!愚夫依七識身滅,起斷見。不覺識藏故,起常見。自妄[2]想故,不知本際。自妄想慧滅故,解脫。四住地無明住地習氣斷故,一切過斷。”

【菩譯】“大慧!七種識意意識眼耳鼻舌身念念不住,因虛妄熏習離於無漏諸善法故。大慧!如來藏世間不生不死,不來不去,常恒淸涼不變。復次,大慧!依如來藏故有世間涅槃苦樂之因,而諸凡夫不覺不知,而墮於空虛妄顚倒。大慧!金剛密迹常隨侍衛應化如來前後圍遶,非法佛報佛根本如來、應、正遍知。大慧!根本如來遠離諸根大小諸量,遠離一切凡夫聲聞辟支佛等。大慧!如實修行,得彼眞如樂行境界者,知根本佛,以得平等法忍故,是故金剛密迹隨應化佛。大慧!應化佛者無業無謗,而應化佛不異法佛報佛如來而亦不一,如陶師鹽等作所作事,應化佛作化衆生事,異眞實相說法,不說內所證法聖智境界。復次,大慧!一切凡夫外道聲聞辟支佛等,見六識滅墮於斷見,不見阿梨耶識墮於常見。復次,大慧!不見自心分別本際,是故世間名無本際。大慧!遠離自心分別見者,名爲解脫得涅槃證。大慧!諸佛如來遠離四種熏習氣故,是故無過。”

【實譯】“大慧!意及意識、眼識等七,習氣爲因,是刹那性,離無漏、善,非流轉法。大慧!如來藏者,生死流轉及是涅槃苦樂之因。凡愚不知,妄著於空。大慧!變化如來,金剛力士常隨衛護,非眞實佛。眞實如來離諸限[3]、量,二乘、外道所不能知。住現法樂,成就智忍,不假金剛力士所護。一切化佛不從業生,非卽是佛,亦非非佛。譬如陶師衆事和合而有所作,化佛亦爾,衆相具足而演說法,然不能說自證聖智所行之境。復次,大慧!諸凡愚人見六識滅,起於斷見。不了藏識,起於常見。大慧!自心分別是其本際,故不可得。離此分別,卽得解脫。四種習斷,離一切過。”


tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌言:


trīṇi yānāny ayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |

buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 1 ||


【求譯】三乘亦非乘,如來不磨滅,

    一切佛所說,說離諸過惡。

【菩譯】三乘及非乘,諸佛無量乘;

    一切記佛地,說諸煩惱斷。

【實譯】三乘及非乘,無有佛涅槃,

    悉授如來記,說離衆過惡。


abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |

protsāhanā ca līnānām etat saṃdhāya deśitam || 2 ||


【求譯】爲諸無間智,及無餘涅槃,

    誘進諸下劣,是故隱覆說。

【菩譯】內身證聖智,及無餘涅槃;

    誘進怯衆生,是故隱覆說。

【實譯】成就究竟智,及無餘涅槃,

    誘進怯劣人,依此密意說。


buddhair utpāditaṃ jñānaṃ mārgas tair eva deśitaḥ |

yānti tenaiva nānyena atas teṣāṃ na nirvṛtiḥ || 3 ||


【求譯】諸佛所起智,卽分別說道,

    諸乘非爲乘,彼則非涅槃。

【菩譯】如來得證智,亦說於彼道;

    衆生依入道,二乘無涅槃。

【實譯】諸佛所得智,演說如是道,

    惟此更非餘,故彼無涅槃。


bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |

manovijñānasaṃbhūtā ālayaṃ ca manaḥ sthitāḥ || 4 ||


【求譯】欲色有及見,說是四住地,

    意識之所起,識宅意所住。

【菩譯】見欲色及有,及四種熏地;

    意識亦所生,見意識共住。

【實譯】欲色有諸見,如是四種習,

    意識所從生,藏意亦在中。


manovijñānanetrādyair ucchedaś cāpy anityataḥ |

śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||


【求譯】意及眼識等,斷滅說無常,

    或作涅槃見,而爲說常住。

【菩譯】見意眼識等,常無常斷滅;

    常見依意等,而起涅槃見。

【實譯】見意識眼等,無常故說斷,

    迷意藏起常,邪智謂涅槃。


iti laṅkāvatārasūtre[4] nairmāṇikaparivartaḥ saptamaḥ ||


【黄譯】以上是《入楞伽經》第七《變化品》



经文分段

7-1

注释

  1. N pūrvakoṭir.
  2. 原字作“忘”,依《高麗大藏經》改爲“妄”。
  3. 依中華大藏經,“限”修訂爲“根”。
  4. N無