L2:如来常无常品第五/梵
如来常无常品第五
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ | bhagavān āha | na mahāmate tathāgato nityo nānityaḥ | tat kasyaḥ hetor yadutobhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca | ato na nityas tathāgato ’kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syān na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādisarvānityatvaprasaṅgāt[1] sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetv abhāvāt | ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ ||
punar api mahāmate na nityas tathāgataḥ kasmād ākāśasaṃbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsād ekatvānyatvobhayatvānubhayatvanityānityatvadoṣair avacanīyaḥ ||
punar aparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syād anutpādanityatvāt | ato ’nutpādanityatvaprasaṅgān na nityas tathāgataḥ ||
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||
tatredam ucyate |
nityānityavinirmuktān nityānityaprabhāvitān |
ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 1 ||
samudāgamavaiyarthyaṃ nityānitye prasajyate |
vikalpabuddhivaikalyān nityānityaṃ nivāryate || 2 ||
yāvat pratijñā kriyate tāvat sarvaṃ sasaṃkaram |
svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 3 ||
iti laṅkāvatāre[2] tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||