L2:如来常无常品第五/梵实
如来常无常品第五
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ | bhagavān āha | na mahāmate tathāgato nityo nānityaḥ | tat kasyaḥ hetor yadutobhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca | ato na nityas tathāgato ’kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syān na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādisarvānityatvaprasaṅgāt[1] sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetv abhāvāt | ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来、应、正等觉为常为无常?”佛言:“大慧!如来、应、正等觉非常非无常。何以故?俱有过故。云何有过?大慧!若如来常者,有能作过,一切外道说能作常。若无常者,有所作过,同于诸蕴,为相所相,毕竟断灭而成无有,然佛如来实非断灭。大慧!一切所作如瓶、衣等,皆是无常,是则如来有无常过,所修福智悉空无益。又诸作法应是如来,无异因故。是故,如来非常非无常。
punar api mahāmate na nityas tathāgataḥ kasmād ākāśasaṃbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsād ekatvānyatvobhayatvānubhayatvanityānityatvadoṣair avacanīyaḥ ||
【实译】“复次,大慧!如来非常。若是常者,应如虚空,不待因成。大慧!譬如虚空非常非无常,何以故?离常无常、若一若异、俱不俱等诸过失故。
punar aparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syād anutpādanityatvāt | ato ’nutpādanityatvaprasaṅgān na nityas tathāgataḥ ||
【实译】“复次,大慧!如来非常。若是常者,则是不生,同于兔、马、鱼、蛇等角。
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||
【实译】“复次,大慧!以别义故,亦得言常。何以故?谓以现智证常法故。证智是常,如来亦常。大慧!诸佛如来所证法性、法住、法位,如来出世若不出世,常住不易,在于一切二乘、外道所得法中,非是空无,然非凡愚之所能知。大慧!夫如来者,以清净慧内证法性而得其名,非以心、意、意识、蕴、界、处法妄习得名。一切三界皆从虚妄分别而生,如来不从妄分别生。大慧!若有于二,有常无常。如来无二,证一切法无生相故。是故,非常,亦非无常。大慧!乃至少有言说分别生,即有常无常过。是故,应除二分别觉,勿令少在。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
nityānityavinirmuktān nityānityaprabhāvitān |
ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 1 ||
【实译】远离常无常,而现常无常,
如是恒观佛,不生于恶见。
samudāgamavaiyarthyaṃ nityānitye prasajyate |
vikalpabuddhivaikalyān nityānityaṃ nivāryate || 2 ||
【实译】若常无常者,所集皆无益,
为除分别觉,不说常无常。
yāvat pratijñā kriyate tāvat sarvaṃ sasaṃkaram |
svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 3 ||
【实译】乃至有所立,一切皆错乱,
若见唯自心,是则无违诤。
iti laṅkāvatāre[2] tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||