L2:断食肉品第八/梵实

来自楞伽经导读
< L2:断食肉品第八
跳到导航 跳到搜索

断食肉品第八

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchya punar apy adhyeṣate sma | deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣaṃ yena ahaṃ cānye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma | yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramyānuttarāṃ tāthāgatīṃ bhūmim upasarpayeyuḥ | durākhyātadharmair api tāvad bhagavann anyatīrthikair lokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhir māsaṃ nivāryate bhakṣyamāṇam svayaṃ ca na bhakṣyate | prāg eva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe tava śāsane māṃsaṃ svayaṃ ca bhakṣyate bhakṣyamāṇaṃ ca na nivāryate | tat sādhu bhagavān sarvalokānukampakaḥ sarvasattvaikaputrakasamadarśī mahākāruṇiko ’nukampām upādāya māṃsabhakṣaṇe guṇadoṣān deśayatu me yathā ahaṃ cānye ca bodhisattvās tathatvāya sattvebhyo dharmaṃ deśayema | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说食不食肉功德过失。我及诸菩萨摩诃萨知其义已,为未来、现在报习所熏食肉众生而演说之,令舍肉味,求于法味,于一切众生起大慈心,更相亲爱,如一子想,住菩萨地,得阿耨多罗三藐三菩提。或二乘地暂时止息,究竟当成无上正觉。世尊,路迦耶等诸外道辈起有无见,执著断常,尚有遮禁,不听食肉,何况如来、应、正等觉大悲含育,世所依怙,而许自他俱食肉耶?善哉世尊,具大慈悲,哀愍世间,等观众生犹如一子,愿为解说食肉过恶,不食功德,令我及与诸菩萨等闻已奉行,广为他说。”尔时大慧菩萨重说颂言:

    菩萨摩诃萨,志求无上觉,

    酒肉及与葱,为食为不食?

    愚夫贪嗜肉,臭秽无名称,

    与彼恶兽同,云何而可食?

    食者有何过,不食有何德?

    惟愿最胜尊,为我具开演。

  尔时佛告大慧菩萨摩诃萨言:“大慧!谛听谛听!善思念之,吾当为汝分别解说。


bhagavāṃs tasyaitad avocat | aparimitair mahāmate kāraṇair māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya tebhyas tūpadeśamātraṃ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāsty asau kaścit sattvaḥ sulabharūpo yo na mātābhūt pitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā tasyānyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtāt mabhūtānupāgantukāmena[1] sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena | rākṣasasyāpi mahāmate tathāgatānām imāṃ dharmasudharmatām upaśrutyopagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kim uta dharmakāmā janāḥ | evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvam abhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam | vyabhicārād api mahāmate māṃsaṃ sarvam abhakṣyaṃ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni | tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetor vikrīyante yatas tato ’pi mahāmate māṃsam abhakṣyaṃ bodhisattvasya ||


【实译】“大慧!一切诸肉有无量缘,菩萨于中当生悲愍,不应噉食,我今为汝说其少分。大慧!一切众生从无始来,在生死中轮回不息,靡不曾作父母、兄弟、男女眷属,乃至朋友、亲爱、侍使,易生而受鸟兽等身,云何于中取之而食?大慧!菩萨摩诃萨观诸众生同于己身,念肉皆从有命中来,云何而食?大慧!诸罗刹等闻我此说尚应断肉,况乐法人?大慧!菩萨摩诃萨在在生处,观诸众生皆是亲属,乃至慈念如一子想。是故,不应食一切肉。大慧!衢路市肆诸卖肉人或将犬、马、人、牛等肉,为求利故而贩鬻之,如是杂秽,云何可食?


śukraśoṇitasaṃbhavād api mahāmate śucikāmatām upādāya bodhisattvasya māṃsam abhakṣyam | udvejanakaratvād api mahāmate bhūtānāṃ maitrīm icchato yogino māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya[2] | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena maraṇaprāptāś caike bhavanty asmān api mārayiṣyantīti evam eva mahāmate anye ’pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanād dūrād eva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutam apasarpanti maraṇasaṃdehāś caike bhavanti | tasmād api ca mahāmate udvejanakaratvān mahāmaitrīvihāriṇo yogino māṃsam abhakṣyaṃ bodhisattvasya | anāryajanajuṣṭaṃ durgandham akīrtikaratvād api mahāmate āryajanavivarjitatvāc ca māṃsam abhakṣyaṃ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāra ity ato ’pi bodhisattvasya māṃsam abhakṣyam ||


【实译】“大慧!一切诸肉皆是精血污秽所成,求清净人云何取食?大慧!食肉之人,众生见之悉皆惊怖,修慈心者云何食肉?大慧!譬如猎师及旃陀罗,捕鱼网鸟诸恶人等,狗见惊吠,兽见奔走。空飞水住一切众生,若有见之,咸作是念:‘此人气息犹如罗刹,今来至此,必当杀我。’为护命故,悉皆走避。食肉之人亦复如是。是故,菩萨为修慈行,不应食肉。大慧!夫食肉者,身体臭秽,恶名流布,贤圣善人不用亲狎。是故,菩萨不应食肉。大慧!夫血肉者,众仙所弃,群圣不食。是故,菩萨不应食肉。


bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsam abhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ kiṃcit teṣāṃ śrāmaṇyam kuto vā brāhmaṇyam yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃs trāsayanto jantūn samuttrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti nihatam[3] eṣāṃ śrāmaṇyam dhvastam eṣāṃ brāhmaṇyam nāsty eṣāṃ dharmo na vinaya ity anekaprakārapratihatacetasaḥ śāsanam evāpavadanti | tasmād bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasya ||


【实译】“大慧!菩萨为护众生信心,令于佛法不生讥谤,以慈愍故,不应食肉。大慧!若我弟子食噉于肉,令诸世人悉怀讥谤,而作是言:‘云何沙门修净行人,弃舍天仙所食之味,犹如恶兽,食肉满腹,游行世间,令诸众生悉怀惊怖,坏清净行,失沙门道?是故,当知佛法之中无调伏行。’菩萨慈愍,为护众生,令不生于如是之心,不应食肉。


mṛtaśavadurgandhapratikūlasāmānyād api mahāmate māṃsam abhakṣyaṃ bodhisattvasya | mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca na kaścid gandhaviśeṣaḥ samam ubhayamāṃsayor dahyamānayor daurgandhyam ato ’pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya ||


【实译】“大慧!如烧人肉,其气臭秽,与烧余肉等无差别。云何于中有食不食?是故,一切乐清净者不应食肉。


śmaśānikānāṃ ca mahāmate araṇyavanaprasthāny amanuṣyāvacarāṇi prāntāni śayanāsanāny adhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ[4] vidyāsādhanamokṣavighnakaratvān mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaram ity api samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvād api sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | mukhaṃ cāsya paramadurgandhi ihaiva tāvaj janmani ity api kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsam abhakṣyaṃ bodhisattvasya | duḥkhaṃ svapiti duḥkhaṃ pratibudhyate | pāpakāṃś ca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato ’syāmanuṣyās tejo haranti | uttrasyanty api kadācit saṃtrasyanty api saṃtrāsam akasmāc cāpadyante āhāre ca mātrān na jānāti nāpy aśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati krimijantupracurakuṣṭhanidānakoṣṭhaś ca bhavati vyādhibahulaṃ na ca pratikūlasaṃjñāṃ pratilabhate | putramāṃsabhaiṣajyavad āhāraṃ deśayaṃś cāhaṃ mahāmate katham iva anāryajanasevitam[5] āryajanavivarjitam evam anekadoṣāvaham anekaguṇavivarjitam anṛṣibhojanapraṇītam akalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo ’nujñāpyāmi


【实译】“大慧!诸善男女冢间、树下、阿兰若处寂静修行,或住慈心,或持咒术,或求解脱,或趣大乘,以食肉故,一切障碍,不得成就。是故,菩萨欲利自他,不应食肉。大慧!夫食肉者,见其形色,则已生于贪滋味心,菩萨慈念一切众生犹如己身,云何见之而作食想?是故,菩萨不应食肉。大慧!夫食肉者,诸天远离,口气常臭,睡梦不安,觉已忧悚,夜叉恶鬼夺其精气,心多惊怖,食不知足,增长疾病,易生疮癣,恒被诸虫之所唼食,不能于食深生厌离。大慧!我常说言凡所食噉作子肉想,余食尚然,云何而听弟子食肉?大慧!肉非美好,肉不清净,生诸罪恶,败诸功德,诸仙圣人之所弃舍,云何而许弟子食耶?若言许食,此人谤我。


anujñātavān punar ahaṃ mahāmate sarvāryajanasevitam anāryajanavivarjitam anekaguṇavāhakam anekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanaṃ yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam iti kṛtvā | na ca mahāmate ’nāgate ’dhvany ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānām idaṃ praṇītaṃ bhojanaṃ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇām avaropitakuśalamūlānāṃ śrāddhānām avikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānām arasagṛdhrāṇām alolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānam iti vadāmi ||


【实译】“大慧!净美食者,应知则是粳米、粟米、大小麦、豆、苏油、石蜜,如是等类。此是过去诸佛所许,我所称说。我种性中诸善男女心怀净信,久植善根,于身、命、财不生贪著,慈愍一切犹如己身,如是之人之所应食,非诸恶习虎狼性者心所爱重。


bhūtapūrvaṃ mahāmate ’tīte ’dhvani rājābhūt siṃhasaudāso nāma | sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇy api bhakṣitavān | tann idānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ prāg eva paurajānapadaiḥ svarājyaviṣayaparityāgāc ca mahadvyasanamāsāditavān māṃsahetoḥ ||


【实译】“大慧!过去有王名师子生,耽著肉味,食种种肉,如是不已,遂至食人。臣民不堪,悉皆离叛。亡失国位,受大苦恼。


indreṇāpi ca mahāmate devādhipatyaṃ prāptena pūrvābhūtvā pūrvajanmamāṃsādavāsanādoṣāc chyenarūpam āsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto ’bhūt tulāyāṃ cātmānamāropita āsīt | yasmād rājānaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ[6] | tad evam anekajanmābhyas tam api mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanam abhūt prāg eva tadanyeṣām ||


【实译】“大慧!释提桓因处天王位,以于过去食肉余习,变身为鹰,而逐于鸽。我时作王,名曰尸毘,愍念其鸽,自割身肉,以代其命。大慧!帝释余习尚恼众生,况余无惭常食肉者。当知食肉自恼恼他。是故,菩萨不应食肉。


anyeṣāṃ ca mahāmate narendrabhūtānāṃ satām aśvenāpahṛtānām aṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake ’pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaś ca saṃjāyante | jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṃ duḥkhena mānuṣyayonir api samāpadyate prāg eva nirvṛtiḥ | ity evamādayo mahāmate māṃsādadoṣāḥ prāg eva niṣevamānānāṃ samupajāyante viparyayāc ca bhūyāṃso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṃś cānyāṃś ca guṇadoṣān avabudhyante | evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvam abhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi ||


【实译】“大慧!昔有一王乘马游猎,马惊奔逸,入于山险,即无归路,又绝人居。有牝师子与同游处,遂行丑行,生诸子息。其最长者名曰班足,后得作王,领七亿家。食肉余习,非肉不食。初食禽兽,后乃至人,所生男女悉是罗刹。转此身已,复生师子、豺狼、虎豹、雕鹫等中,欲求人身终不可得,况出生死涅槃之道。大慧!夫食肉者,有如是等无量过失。断而不食,获大功德。凡愚不知如是损益。是故,我今为汝开演,凡是肉者,悉不应食。


yadi ca mahāmate māṃsaṃ na kathaṃ cana kecana bhakṣayeyur na tann idānaṃ ghāteran | mūlyahetor hi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpād anyahetoḥ | kaṣṭaṃ mahāmate rasatṛṣṇāyām atisevatāṃ māṃsāni mānuṣāny api mānuṣair bhakṣyante | kiṃ punar itaramṛgapakṣiprāṇisaṃbhūtamāṃsāni prāyo mahāmate māṃsarasatṛṣṇārtair idaṃ tathā tathā jālayantram āviddhaṃ mohapuruṣair yac chākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino ’naparādhino ’nekaprakāraṃ mūlyahetor viśasanti | na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānām iva gataghṛṇānāṃ kadācid api prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate ||


【实译】“大慧!凡杀生者,多为人食。人若不食,亦无杀事。是故,食肉与杀同罪。奇哉!世间贪著肉味,于人身肉尚取食之,况于鸟兽有不食者。以贪味故,广设方便,罝罗网罟,处处安施,水陆飞行皆被杀害。设自不食,为贪价直而作是事。大慧!世复有人心无慈愍,专行惨暴,犹如罗刹,若见众生其身充盛,便生肉想,言此可食。


na ca mahāmate ’kṛtakam akāritam asaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāyānujānīyāṃ śrāvakebhyaḥ | bhaviṣyanti tu punar mahāmate ’nāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti | mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante tattadarthotpattinidānaṃ kalpayitvā vakṣyanti | iyam arthotpattir asmin nidāne bhagavatā māṃsabhojanam anujñātaṃ kalpyam iti | praṇītabhojaneṣu coktam svayaṃ ca kila tathāgatena paribhuktam iti | na ca mahāmate kutracit sūtre pratisevitavyam ity anujñātam praṇītabhojaneṣu vā deśitaṃ kalpyam iti ||


【实译】“大慧!世无有肉非是自杀,亦非他杀,心不疑杀,而可食者,以是义故,我许声闻食如是肉。大慧!未来之世有愚痴人,于我法中而为出家,妄说毘尼,坏乱正法,诽谤于我,言听食肉,亦自曾食。


yadi tu mahāmate anujñātukāmatā me syāt kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syān nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ[7] kuryām kṛtavāṃś ca | asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇām āraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham ||


【实译】“大慧!我若听许声闻食肉,我则非是住慈心者,修观行者,行头陀者,趣大乘者,云何而劝诸善男子及善女人于诸众生生一子想,断一切肉?


tatra tatra deśanāpāṭhe śikṣāpadānām anupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na tad uddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtāny api māṃsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham | yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacid anujñātavān nānujānāmi nānujñāsyāmi | akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi | yad api ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti | tad anyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātram anarthāyāhitāya saṃvartakaṃ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtam anuṣyāhāram āharanti kuta eva māṃsarudhir āhāram akalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ prāg eva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī saṃ katham iva svaputramāṃsam anujñāsyāmi paribhoktuṃ śrāvakebhyaḥ kuta eva svayaṃ paribhoktum | anujñātavān asmiṅ śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate ||


【实译】“大慧!我于诸处说遮十种,许三种者,是渐禁断,令其修学。今此经中,自死他杀,凡是肉者,一切悉断。大慧!我不曾许弟子食肉,亦不现许,亦不当许。大慧!凡是肉食,于出家人悉是不净。大慧!若有痴人,谤言如来听许食肉,亦自食者,当知是人恶业所缠,必当永堕不饶益处。大慧!我之所有诸圣弟子尚不食于凡夫段食,况食血肉不净之食?大慧!声闻、缘觉及诸菩萨尚唯法食,岂况如来?大慧!如来法身,非杂食身。大慧!我已断除一切烦恼,我已浣涤一切习气,我已善择诸心智慧,大悲平等,普观众生犹如一子,云何而许声闻弟子食于子肉,何况自食?作是说者,无有是处。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune |

bodhisattvair mahāsattvair bhāṣadbhir jinapuṃgavaiḥ || 1 ||



anāryajuṣṭa durgandhamakīrtikaram eva ca|

kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune ||2||



bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāś ca ye |

mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe ||3||



svājanyādvyabhicārāc ca śukraśoṇitasaṃbhavāt |

udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet ||4||


【实译】悉曾为亲属,众秽所成长,

    恐怖诸含生,是故不应食。


māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca |

gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || 5 ||


【实译】一切肉与葱,韮蒜及诸酒,

    如是不净物,修行者远离。


mrakṣaṇaṃ varjayet tailaṃ śalyaviddheṣu na svapet |

chidrāc chidreṣu sattvānāṃ yac ca sthānaṃ mahadbhayam || 6 ||


【实译】亦常离麻油,及诸穿孔床,

    以彼诸细虫,于中大惊怖。


āhārāj jāyate darpaḥ saṃkalpo darpasaṃbhavaḥ |

saṃkalpajanito rāgas tasmād api na bhakṣayet || 7 ||


【实译】饮食生放逸,放逸生邪觉。

    从觉生于贪,是故不应食。


saṃkalpāj jāyate rāgaś cittaṃ rāgeṇa muhyate |

mūḍhasya saṃgatir bhavati jāyate na ca mucyate || 8 ||


【实译】邪觉生贪故,心为贪所醉,

    心醉长爱欲,生死不解脱。


lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam |

ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 9 ||


【实译】为利杀众生,以财取诸肉,

    二俱是恶业,死堕叫唤狱。


yo 'tikramya muner vākyaṃ māṃsaṃ bhakṣati durmatiḥ |

lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane || 10 ||



te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ|

rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ||11||



trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam|

acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet||12||


【实译】不想不教求,此三种名净,

    世无如是肉,食者我诃责。


māṃsaṃ na bhakṣayed yogī mayā buddhaiś ca garhitam |

anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṃbhavāḥ || 13 ||


【实译】更互相食噉,死堕恶兽中,

    臭秽而癫狂,是故不应食。


durgandhiḥ kutsanīyaś[8] ca unmattaś cāpi jāyate |

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 14 ||



ḍākinījātiyonyāś ca māṃsāde jāyate kule |

rākṣasīmārjārayonau ca jāyate 'sau naro 'dhamaḥ || 15 ||


【实译】猎师旃茶罗,屠儿罗刹娑,

    此等种中生,斯皆食肉报。


hastikakṣye mahāmedhe nirvāṇāṅgulimālike |

laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam || 16 ||


【实译】食已无惭愧,生生常癫狂,

    诸佛及菩萨,声闻所嫌恶。[9]

    象胁与大云,涅槃央掘摩,

    及此楞伽经,我皆制断肉。


buddhaiś ca bodhisattvaiś ca śrāvakaiś ca vigarhitam |

khādate yadi nairlajjyād unmatto jāyate sadā || 17 ||



brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule |

prajñāvān dhanavāṃś caiva māṃsādyānāṃ vivarjanāt || 18 ||



dṛṣṭaśrutaviśaṅkābhiḥ sarvamāṃsaṃ vivarjayet |

tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ||19||


【实译】先说见闻疑,已断一切肉,

    以其恶习故,愚者妄分别。


yathaiva rāgo mokṣasya antarāyakaro bhavet |

tathaiva māṃsamadyādyā antarāyakaro bhavet || 20 ||


【实译】如贪障解脱,肉等亦复然,

    若有食之者,不能入圣道。


vakṣyanty anāgate kāle māṃsādā mohavādinaḥ |

kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || 21 ||


【实译】未来世众生,于肉愚痴说,

    言此净无罪,佛听我等食。


bhaiṣajyaṃ māṃsam āhāraṃ putramāṃsopamaṃ punaḥ |

mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || 22 ||


【实译】净食尚如药,犹如子肉想,

    是故修行者,知量而行乞。


maitrīvihāriṇāṃ nityaṃ sarvathā garhitaṃ mayā |

siṃhavyāghravṛkād yaiś ca saha ekatra saṃbhavet || 23 ||


【实译】食肉背解脱,及违圣表相,

    令众生生怖,是故不应食。[10]

    安住慈心者,我说常厌离,

    师子及虎狼,应共同游止。


tasmān na bhakṣayen māṃsam udvejanakaraṃ nṛṇām |

mokṣadharmaviruddhatvād āryāṇām eṣa vai dhvajaḥ || 24 ||


【实译】若于酒肉等,一切皆不食,

    必生贤圣中,丰财具智慧。[11]


iti laṅkāvatārāt sarvabuddhapravacanahṛdayān māṃsabhakṣaṇaparivarto 'ṣṭamaḥ ||




经文分段

8-1

注释

  1. N mabhūtānūpāgantukāmena.
  2. N ḍombacāṇḍālakaivartādīcchapiśitāśinaḥ.
  3. N paryaṭannihatam.
  4. N vidyāsādhayitukāmānāṃ.
  5. N nāryajanasevitam.
  6. N mahatālambhitaḥ.
  7. N sarvamāṃsabhakṣaṇapratiṣedhaṃ.
  8. N durgandhikutsanīyaś
  9. 黄注:这两行与第17颂对应。
  10. 黄注:这两行与第24颂对应。
  11. 黄注:这颂与第18颂对应。