L2:1-1/梵繁

来自楞伽经导读
< L2:1-1
跳到导航 跳到搜索

[1]evaṃ mayā śrutam | ekasmin samaye bhagavāṃl laṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvair mahāsattvair anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃ gamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||


【求譯】如是我聞:一時佛住南海濱楞伽山頂,種種寶華以爲莊嚴,與大比丘僧及大菩薩衆俱,從彼種種異佛刹來。是諸菩薩摩訶薩無量三昧、自在之力、神通遊戲,大慧菩薩摩訶薩而爲上首,一切諸佛手灌其頂,自心現境界善解其義,種種衆生、種種心色、無量度門隨類普現,於五法、自性、識、二種無我究竟通達。

【菩譯】如是我聞:一時婆伽婆住大海畔摩羅耶山頂上楞伽城中——彼山種種寶性所成,諸寶間錯光明赫炎,如百千日照曜金山;復有無量花園香樹皆寶香林,微風吹擊搖枝動葉,百千妙香一時流布,百千妙音一時俱發;重巖屈曲,處處皆有仙堂靈室龕窟,無數衆寶所成,內外明徹,日月光暉不能復現,皆是古昔諸仙賢聖思如實法得道之處——與大比丘僧及大菩薩衆,皆從種種他方佛土俱來集會。是諸菩薩具足無量自在三昧神通之力,奮迅遊化,五法自性二種無我究竟通達,大慧菩薩摩訶薩而爲上首,一切諸佛手灌其頂而授佛位,自心爲境善解其義,種種衆生種種心色,隨種種心種種異念,無量度門隨所應度隨所應見而爲普現。

【實譯】如是我聞:一時佛住大海濱摩羅耶山頂楞伽城中,與大比丘衆及大菩薩衆俱。其諸菩薩摩訶薩悉已通達五法、三性、諸識、無我,善知境界自心現義,遊戲無量自在、三昧、神通、諸力,隨衆生心現種種形方便調伏,一切諸佛手灌其頂,皆從種種諸佛國土而來此會。大慧菩薩摩訶薩爲其上首。


注释

  1. 黃注:南條本在這前面有一首偈頌:nairātmyam yatra dharmāṇām dharmarājena deśitam /laṅkāvatāram tatsūtramiha yatnena likhyate //這裡精心刻寫這部《入楞伽經》,其中有法王宣示的萬法無我。