L2:1-4/梵实

来自楞伽经导读
< L2:1-4
跳到导航 跳到搜索

atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||


【实译】尔时罗婆那王复作是念:“愿我更得奉见如来。如来世尊于观自在,离外道法,能说自证圣智境界,超诸应化所应作事,住如来定,入三昧乐,是故说名大观行师,亦复名为大哀愍者,能烧烦恼分别薪尽,诸佛子众所共围绕,普入一切众生心中,遍一切处,具一切智,永离一切分别事相。我今愿得重见如来大神通力。以得见故,未得者得,已得不退,离诸分别,住三昧乐,增长满足如来智地。”


atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||


【实译】尔时世尊知楞伽王即当证悟无生法忍,为哀愍故,便现其身,令所化事还复如本。时十头王见所曾覩,无量山城悉宝庄严,一一城中皆有如来、应、正等觉,三十二相以严其身。自见其身遍诸佛前,悉有大慧、夜叉围绕,说自证智所行之法。亦见十方诸佛国土,如是等事悉无有别。


atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||


【实译】尔时世尊普观众会,以慧眼观,非肉眼观。如师子王奋迅回盻,欣然大笑。于其眉间、髀胁、腰颈及以肩臂、德字之中,一一毛孔皆放无量妙色光明,如虹拖[1]晖,如日舒光,亦如劫火猛焰炽然。时虚空中梵、释、四天,遥见如来坐如须弥楞伽山顶欣然大笑。尔时诸菩萨及诸天众咸作是念:“如来世尊于法自在,何因缘故,欣然大笑,身放光明,默然不动,住自证境,入三昧乐,如师子王周回顾视,观罗婆那念如实法?”


atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||


【实译】尔时大慧菩萨摩诃萨先受罗婆那王请,复知菩萨众会之心,及观未来一切众生,皆悉乐著语言文字,随言取义而生迷惑,执取二乘、外道之行,或作是念:“世尊已离诸识境界,何因缘故欣然大笑?”为断彼疑而问于佛。佛即告言:“善哉,大慧!善哉,大慧!汝观世间,愍诸众生于三世中恶见所缠,欲令开悟而问于我。诸智慧人为利自他,能作是问。大慧!此楞伽王曾问过去一切如来、应、正等觉二种之义,今亦欲问,未来亦尔。此二种义差别之相,一切二乘及诸外道皆不能测。”


jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||


【实译】尔时如来知楞伽王欲问此义,而告之曰:“楞伽王!汝欲问我,宜应速问,我当为汝分别解释,满汝所愿,令汝欢喜。能以智慧思维观察,离诸分别,善知诸地,修习对治,证真实义,入三昧乐,为诸如来之所摄受,住奢摩他乐,远离二乘三昧过失,住于不动、善慧、法云菩萨之地,能如实知诸法无我,当于大宝莲花宫中,以三昧水而灌其顶,复现无量莲花围绕,无数菩萨于中止住,与诸众会递相瞻视,如是境界不可思议。楞伽王!汝起一方便行住修行地,复起无量诸方便行,汝定当得如上所说不思议事,处如来位,随形应物。汝所当得一切二乘及诸外道、梵、释、天等所未曾见。”


atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |


【实译】尔时楞伽王蒙佛许已,即于清净光明如大莲华宝山顶上,从座而起,诸婇女众之所围绕,化作无量种种色花,种种色香、末香、涂香、幢幡、幰盖、冠佩、璎珞,及余世间未曾见闻种种胜妙庄严之具。又复化作欲界所有种种无量诸音乐器,过诸天、龙、乾闼婆等一切世间之所有者。又复化作十方佛土昔所曾见诸音乐器。又复化作大宝罗网,遍覆一切佛菩萨上。复现种种上妙衣服,建立幢幡,以为供养。作是事已,即升虚空,高七多罗树。于虚空中,复雨种种诸供养云,作诸音乐,从空而下。即坐第二日、电光明如大莲花宝山顶上,欢喜恭敬,而作是言:


pṛṣṭā mayā pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhās taiś cāpi visarjitaṃ bhagavantam apy etarhi pṛcchāmi | deśanāpāṭhe cāyaṃ[2] buddhais tvayā cāvaśyam anuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitam idaṃ bhagavan dharmadvayam | na maunais tathāgatair bhāṣitaṃ maunā hi bhagavaṃs tathāgatāḥ samādhisukhagocaram evodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tat sādhu me bhagavān svayam eva dharmavaśavartī dharmadvayaṃ tathāgato ’rhansamyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||


【实译】“我今欲问如来二义。如是二义,我已曾问过去如来、应、正等觉,彼佛世尊已为我说。我今亦欲问于是义,唯愿如来为我宣说。世尊,变化如来说此二义,非根本佛。根本佛说三昧乐境,不说虚妄分别所行。善哉!世尊于法自在,唯愿哀愍,说此二义,一切佛子心皆乐闻。”


bhagavān āha | brūhi laṅkādhipate dharmadvayam || rākṣasendra āha | kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ | tat kathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇa dharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām | tat kathaṃ teṣāṃ prahāṇam evaṃ bhāvinām?


【实译】尔时世尊告彼王言:“汝应问我,当为汝说。”时夜叉王更著种种宝冠璎珞,诸庄严具以严其身,而作是言:“如来常说,法尚应舍,何况非法?云何得舍此二种法?何者是法?何者非法?法若应舍,云何有二?有二即堕分别相中。有体无体,是实非实,如是一切皆是分别,不能了知阿赖耶识无差别相,如毛轮住非净智境。法性如是,云何可舍?”


bhagavān āha | nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tv āryajñānādhigamaṃ pratidarśanena | tiṣṭhantu tāval laṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsād apratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāga indhanavaśād dīrghahrasvaprabhālpamahāviśeṣāś ca | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ | na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo ’rciṣaś ca prativibhāgaḥ | ekavījaprasūtānāṃ yat saṃtānānām api laṅkādhipate nāḍāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhaviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ vāhyānām ādhyātmikānām apy avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ | vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś ca | na kevalam eṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣo yoginām api yogam abhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kim aṅga punar dhamādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavaty eva ||


【实译】尔时佛告楞伽王言:“楞伽王!汝岂不见瓶等无常败坏之法,凡夫于中妄生分别?汝今何故不如是知法与非法差别之相?此是凡夫之所分别,非证智见。凡夫堕在种种相中,非诸证者。楞伽王!如烧宫殿园林,见种种焰,火性是一,所出光焰由薪力故,长短大小各各差别。汝今云何不如是知法与非法差别之相?楞伽王!如一种子,生牙、茎、枝、叶及以花、果,无量差别。外法如是,内法亦然。谓无明为缘,生蕴、界、处一切诸法,于三界中受诸趣生,有苦乐、好丑、语默、行止各各差别。又如诸识,相虽是一,随于境界有上中下、染净、善恶种种差别。楞伽王!非但如上法有差别,诸修行者修观行时,自智所行亦复见有差别之相。况法与非法,而无种种差别分别?


asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt tatra laṅkādhipate dharmāḥ katame yad utaite tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ity upadiśyante te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśān na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||


【实译】“楞伽王!法与非法差别相者,当知悉是相分别故。楞伽王!何者是法?所谓二乘及诸外道,虚妄分别说有实等为诸法因。如是等法应舍应离,不应于中分别取相。见自心法性,则无执著。瓶等诸物,凡愚所取,本无有体。诸观行人,以毗钵舍那如实观察,名舍诸法。


tatrādharmāḥ katame ye ’labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukās teṣām apravṛttir dṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṃ bhavati | punar apy alabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmā alabdhātmakatvāt na lakṣaṇataḥ kalpyāḥ | te ’nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṃ bhavati | yad uktavān asi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tad etad uktam ||


【实译】“楞伽王!何者是非法?所谓诸法无性无相,永离分别。如实见者,若有若无如是境界彼皆不起。是名舍非法。复有非法,所谓兔角、石女儿等,皆无性相,不可分别,但随世俗说有名字,非如瓶等而可取著。以彼非是识之所取,如是分别亦应舍离。是名舍法及舍非法。楞伽王!汝先所问,我已说竟。


yad apy uktavān asi laṅkādhipate | pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭās taiś ca visarjitaṃ pūrvam iti laṅkādhipate vikalpasyaitad adhivacanam atīto ’py evaṃ vikalpyate atītaḥ | evam anāgato ’dhunāpi dharmatayā | nirvikalpās tathāgatāḥ sarvavikalpaprapañcātītā na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayānimittacāriṇaḥ | ato jñānātmakās tathāgatā jñānaśarīrā na kalpante na kalpyante | kena na kalpante manasātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataś ca | ato vikalpāvikalpāgatena bhavitavyam ||


【实译】“楞伽王!汝言‘我于过去诸如来所已问是义,彼诸如来已为我说。’楞伽王!汝言过去,但是分别,未来亦然。我亦同彼。楞伽王!彼诸佛法皆离分别,已出一切分别戏论,非如色相,唯智能证,为令众生得安乐故而演说法。以无相智说名如来,是故如来以智为体。智为身故,不可分别,不可以所分别,不可以我、人、众生相分别。何故不能分别?以意识因境界起,取色形相,是故离能分别,亦离所分别。


api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāro niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito ’sattvāt sarvadharmāṇāṃ | na cātra kaścic chṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṃ paśyati laṅkādhipate sa samyakpaśyati | anyathā paśyanto vikalpe carantīti svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpe vā gṛhe vāṅgacchāyā pratiśrutkāni | atra svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti vikalpayanti puṣṇanti na praśamaṃ pratilabhante | ekāgrasyaitad adhivacanam | tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yat samādhiḥ paramo jāyata iti ||


【实译】“楞伽王!譬如壁上彩画众生无有觉知,世间众生悉亦如是,无业无报。诸法亦然,无闻无说。楞伽王!世间众生犹如变化,凡夫外道不能了达。楞伽王!能如是见,名为正见。若他见者,名分别见。由分别故,取著于二。楞伽王!譬如有人,于水镜中自见其像,于灯月中自见其影,于山谷中自闻其响,便生分别而起取著。此亦如是,法与非法唯是分别。由分别故,不能舍离,但更增长一切虚妄,不得寂灭。寂灭者,所谓一缘。一缘者是最胜三昧,从此能生自证圣智,以如来藏而为境界。”


rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||


注释

  1. 原字作“拕”,依《高丽大藏经》改为“拖”字。
  2. N iyam; V ayam.