L2:1-4/梵繁

来自楞伽经导读
< L2:1-4
跳到导航 跳到搜索

atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||


【菩譯】爾時羅婆那楞伽王復作是念:“我應問佛,如實行法,轉於一切諸外道行,內心修行所觀境界,離於應佛所作應事更有勝法。所謂如實修行者證於法時,所得三昧究竟之樂,若得彼樂是則名爲如實修行者,是故我應問大慈悲如來世尊。如來能燒煩惱薪盡,及諸佛子亦能燒盡,如來能知一切衆生心使煩惱,如來遍至一切智處,如來如實善能知解是相非相。我今應以妙神通力見於如來,見如來已,未得者得、已得者不退,得無分別三昧三摩跋提,得增長滿足如來行處。”

【實譯】爾時羅婆那王復作是念:“願我更得奉見如來。如來世尊於觀自在,離外道法,能說自證聖智境界,超諸應化所應作事,住如來定,入三昧樂,是故說名大觀行師,亦復名爲大哀愍者,能燒煩惱分別薪盡,諸佛子衆所共圍遶,普入一切衆生心中,遍一切處,具一切智,永離一切分別事相。我今願得重見如來大神通力。以得見故,未得者得,已得不退,離諸分別,住三昧樂,增長滿足如來智地。”


atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||


【菩譯】爾時世尊如實照知楞伽王應證無生法忍時至,憐愍十頭羅刹王故,所隱宮殿還復如本,身於種種寶網莊嚴山城中現。爾時十頭羅刹楞伽王,見諸宮殿還復如本,一一山中處處皆見有佛、世尊、應、正遍知,三十二相妙莊嚴身而在山中,自見己身遍諸佛前;又見一切諸佛國土,及諸國王念身無常,由貪王位妻子眷屬,五欲相縛無解脫期,便捨國土宮殿妻妾象馬珍寶施佛及僧,入於山林出家學道;又見佛子在山林中勇猛精進,投身餓虎師子羅刹以求佛道;又見佛子在林樹下讀誦經典爲人演說以求佛道;又見菩薩念苦衆生坐於道場菩提樹下思惟佛道;又見一一佛前皆有聖者大慧菩薩說於內身修行境界;亦見一切夜叉眷屬圍遶而說名字章句。

【實譯】爾時世尊知楞伽王卽當證悟無生法忍,爲哀愍故,便現其身,令所化事還復如本。時十頭王見所曾覩,無量山城悉寶莊嚴,一一城中皆有如來、應、正等覺,三十二相以嚴其身。自見其身遍諸佛前,悉有大慧、夜叉圍遶,說自證智所行之法。亦見十方諸佛國土,如是等事悉無有別。


atha bhagavān punar api tasyāṃ velāyāṃ parṣadam avalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsam ahasat | ūrṇākośāc ca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyāc ca śrīvatsāt sarvaromakūpebhyo yugāntāgnir iva dīpyamānaḥ tejasendradhanur udayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālair gaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsam ahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnām etad abhavat | ko nu khalv atra hetuḥ kaḥ pratyayo yad bhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati | raśmīṃś ca svavigrahebhyo niścārayati | niścārya tūṣṇīm abhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo ’vismitaḥ siṃhāvalokanatayā diśo ’valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ ||


【菩譯】爾時世尊智慧觀察現在大衆,非肉眼觀,如師子王奮迅視眄,呵呵大笑,頂上肉髻放無量光,肩脇腰髀胸卐德處及諸毛孔,皆放一切無量光明,如空中虹、如日千光,如劫盡時大火熾然猛炎之相,帝釋梵王四天王等,於虛空中觀察如來,見佛坐於須彌相對楞伽山頂上呵呵大笑。爾時菩薩衆、帝釋梵天四天王等作是思惟:“何因何緣如來、應、正遍知,於一切法中而得自在,未曾如是呵呵大笑,復於自身出無量光默然而住,專念內身智慧境界不以爲勝,如師子視觀楞伽王念如實行?”

【實譯】爾時世尊普觀衆會,以慧眼觀,非肉眼觀。如師子王奮迅迴盻,欣然大笑。於其眉間、髀脇、腰頸及以肩臂、德字之中,一一毛孔皆放無量妙色光明,如虹拖[1]暉,如日舒光,亦如劫火猛焰熾然。時虛空中梵、釋、四天,遙見如來坐如須彌楞伽山頂欣然大笑。爾時諸菩薩及諸天衆咸作是念:“如來世尊於法自在,何因緣故,欣然大笑,身放光明,默然不動,住自證境,入三昧樂,如師子王周迴顧視,觀羅婆那念如實法?”


atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||


【菩譯】爾時聖者大慧菩薩摩訶薩,先受楞伽羅婆那王所啟請已,念楞伽王,知諸一切大菩薩衆心行之法,觀察未來一切衆生,心皆樂於名字說法,心迷生疑如說而取,著於一切聲聞緣覺外道之行;諸佛世尊離諸一切心識之行能笑大笑,爲彼大衆斷於疑心。而問佛言:“如來何因何緣何事呵呵大笑?”佛告聖者大慧菩薩:“善哉!善哉!善哉大慧!復善哉大慧!汝能觀察世間妄想分別之心邪見顚倒,汝實能知三世之事而問此事,如汝所問,智者之問亦復如是,爲自利利他故。大慧!此楞伽王曾問過去一切諸佛、應、正遍知如是二法,今復現在亦欲問我如是二法。此二法者,一切聲聞緣覺外道,未嘗知此二法之相。大慧!此十頭羅刹亦問未來一切諸佛如此二法。”

【實譯】爾時大慧菩薩摩訶薩先受羅婆那王請,復知菩薩衆會之心,及觀未來一切衆生,皆悉樂著語言文字,隨言取義而生迷惑,執取二乘、外道之行,或作是念:“世尊已離諸識境界,何因緣故欣然大笑?”爲斷彼疑而問於佛。佛卽告言:“善哉,大慧!善哉,大慧!汝觀世間,愍諸衆生於三世中惡見所纏,欲令開悟而問於我。諸智慧人爲利自他,能作是問。大慧!此楞伽王曾問過去一切如來、應、正等覺二種之義,今亦欲問,未來亦爾。此二種義差別之相,一切二乘及諸外道皆不能測。”


jānann eva bhagavāṁl laṅkādhipatim etad avocat | pṛccha tvaṃ laṅkādhipate | kṛtas te tathāgatenāvakāśaḥ mā vilamba pracalitamaulin yad yad evākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicaya buddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānām atikramyācalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tad anurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi | evam acintyo ’sau viṣayaḥ yad ekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthita | upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmiṃ yad adṛṣṭa pūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi ||


【菩譯】爾時如來知而故問羅婆那王而作是言:“楞伽王!汝欲問我,隨汝疑心今悉可問,我悉能答,斷汝疑心令得歡喜。楞伽王!汝斷虛妄分別之心,得地對治方便觀察,如實智慧能入內身如實之相三昧樂行三昧,佛卽攝取汝身善住奢摩他樂境界中,過諸聲聞緣覺三昧不淨之垢,能住不動、善慧、法雲等地,善知如實無我之法,大寶蓮花王座上而坐,得無量三昧而受佛職。楞伽王!汝當不久自見己身亦在如是蓮花王座上而坐,法爾住持,無量蓮花王眷屬、無量菩薩眷屬,各各皆坐蓮花王座,而自圍遶迭相瞻視,各各不久皆得住彼不可思議境界。所謂起一行方便行住諸地中,能見不可思議境界,見如來地無量無邊種種法相,一切聲聞緣覺、四天王帝釋梵王等所未曾見。”

【實譯】爾時如來知楞伽王欲問此義,而告之曰:“楞伽王!汝欲問我,宜應速問,我當爲汝分別解釋,滿汝所願,令汝歡喜。能以智慧思惟觀察,離諸分別,善知諸地,修習對治,證眞實義,入三昧樂,爲諸如來之所攝受,住奢摩他樂,遠離二乘三昧過失,住於不動、善慧、法雲菩薩之地,能如實知諸法無我,當於大寶蓮花宮中,以三昧水而灌其頂,復現無量蓮花圍繞,無數菩薩於中止住,與諸衆會遞相瞻視,如是境界不可思議。楞伽王!汝起一方便行住修行地,復起無量諸方便行,汝定當得如上所說不思議事,處如來位,隨形應物。汝所當得一切二乘及諸外道、梵、釋、天等所未曾見。”


atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |


【菩譯】爾時楞伽王聞佛世尊聽己問已,彼於無垢無量光明大寶蓮花衆寶莊嚴山上,無量天女而自圍遶,現於無量種種異花、種種異香、散香塗香,寶幢幡蓋、寶冠瓔珞莊嚴身具;復現世間未曾聞見種種勝妙莊嚴之具;復現無量種種樂器,過諸天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊陀羅、摩睺羅伽人非人等所有樂具;復隨三界欲界、色界、無色界,所有樂具皆悉化作;復隨十方諸佛國土,所有種種勝妙樂具皆悉化作,化作無量大寶羅網,遍覆一切諸佛菩薩大衆之上;復竪無量種種寶幢。羅婆那王作如是等變化事已,身昇虛空高七多羅樹,住虛空中,雨種種伎樂、雨種種花,雨種種香、雨種種衣,滿虛空中如澍大雨,以用供養佛及佛子,雨供養已從上而下,於虛空中卽坐第二電光明大寶蓮花王種種寶山上。爾時如來見其坐已發於微笑,聽楞伽王問二種法。時楞伽王白佛言:

【實譯】爾時楞伽王蒙佛許已,卽於淸淨光明如大蓮華寶山頂上,從座而起,諸婇女衆之所圍繞,化作無量種種色花,種種色香、末香、塗香、幢幡、幰蓋、冠珮、瓔珞,及餘世間未曾見聞種種勝妙莊嚴之具。又復化作欲界所有種種無量諸音樂器,過諸天、龍、乾闥婆等一切世間之所有者。又復化作十方佛土昔所曾見諸音樂器。又復化作大寶羅網,遍覆一切佛菩薩上。復現種種上妙衣服,建立幢幡,以爲供養。作是事已,卽昇虛空,高七多羅樹。於虛空中,復雨種種諸供養雲,作諸音樂,從空而下。卽坐第二日、電光明如大蓮花寶山頂上,歡喜恭敬,而作是言:


pṛṣṭā mayā pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhās taiś cāpi visarjitaṃ bhagavantam apy etarhi pṛcchāmi | deśanāpāṭhe cāyaṃ[2] buddhais tvayā cāvaśyam anuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitam idaṃ bhagavan dharmadvayam | na maunais tathāgatair bhāṣitaṃ maunā hi bhagavaṃs tathāgatāḥ samādhisukhagocaram evodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tat sādhu me bhagavān svayam eva dharmavaśavartī dharmadvayaṃ tathāgato ’rhansamyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||


【菩譯】“世尊!此二種法我已曾問過去諸佛應正遍知,彼佛世尊已爲我說。世尊!我今現在依名字章句亦問如來,如來畢竟應爲我說。世尊!應化化佛說此二法非根本如來。世尊!根本如來修集三昧樂境界者,不說心識外諸境界。善哉世尊!如來自身於一切法而得自在,惟願世尊、應、正遍知說此二法,一切佛子及我己身亦願欲聞。”

【實譯】“我今欲問如來二義。如是二義,我已曾問過去如來、應、正等覺,彼佛世尊已爲我說。我今亦欲問於是義,唯願如來爲我宣說。世尊,變化如來說此二義,非根本佛。根本佛說三昧樂境,不說虛妄分別所行。善哉!世尊於法自在,唯願哀愍,說此二義,一切佛子心皆樂聞。”


bhagavān āha | brūhi laṅkādhipate dharmadvayam || rākṣasendra āha | kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ | tat kathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇa dharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām | tat kathaṃ teṣāṃ prahāṇam evaṃ bhāvinām?


【菩譯】爾時世尊知而卽告楞伽王言:“楞伽王!汝問此二法。”爾時夜叉王更著種種金冠瓔珞金莊嚴具而作是言:“如來常說:‘法尚應捨,何況非法。’世尊!云何言二法捨?世尊!何者是法?何者非法?世尊!捨法云何有二?以墮分別相中。虛妄分別是有無法,無大有大。世尊!阿梨耶識知名識相,所有體相如虛空中有毛輪住,不淨盡智所知境界。世尊!法若如是,云何而捨?”

【實譯】爾時世尊告彼王言:“汝應問我,當爲汝說。”時夜叉王更著種種寶冠瓔珞,諸莊嚴具以嚴其身,而作是言:“如來常說,法尚應捨,何況非法?云何得捨此二種法?何者是法?何者非法?法若應捨,云何有二?有二卽墮分別相中。有體無體,是實非實,如是一切皆是分別,不能了知阿賴耶識無差別相,如毛輪住非淨智境。法性如是,云何可捨?”


bhagavān āha | nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tv āryajñānādhigamaṃ pratidarśanena | tiṣṭhantu tāval laṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsād apratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāga indhanavaśād dīrghahrasvaprabhālpamahāviśeṣāś ca | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ | na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo ’rciṣaś ca prativibhāgaḥ | ekavījaprasūtānāṃ yat saṃtānānām api laṅkādhipate nāḍāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhaviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ vāhyānām ādhyātmikānām apy avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ | vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś ca | na kevalam eṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣo yoginām api yogam abhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kim aṅga punar dhamādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavaty eva ||


【菩譯】佛告楞伽王:“楞伽王!汝不見瓶等無常敗壞之法,毛道凡夫分別境界差別之相。楞伽王!何故不如是取?有法非法差別之相,依毛道凡夫分別心有,非聖證智以爲可見。楞伽王!且置瓶等種種相事,毛道凡夫心謂爲有,非謂聖人以爲有法。楞伽王!譬如一火炎燒宮殿園林草木,見種種火光明色炎各各差別,依種種薪草木長短,分別見有勝負之相,此中何故不如是知有法非法差別之相?楞伽王!非但火炎依一相續身中見有種種諸相差別。楞伽王!如一種子一相續生牙莖枝葉華果樹林種種異相,如是內外所生諸法,無明及行、陰界入等一切諸法,三界所生皆有差別;現樂形相言語去來勝智異相,一相境界而取於相,見下中上勝相染淨善不善相。楞伽王!非但種種法中見差別相,覺如實道者內證行中亦有見於種種異相,何況法非法無分別種種差別相。

【實譯】爾時佛告楞伽王言:“楞伽王!汝豈不見瓶等無常敗壞之法,凡夫於中妄生分別?汝今何故不如是知法與非法差別之相?此是凡夫之所分別,非證智見。凡夫墮在種種相中,非諸證者。楞伽王!如燒宮殿園林,見種種焰,火性是一,所出光焰由薪力故,長短大小各各差別。汝今云何不如是知法與非法差別之相?楞伽王!如一種子,生牙、莖、枝、葉及以花、果,無量差別。外法如是,內法亦然。謂無明爲緣,生蘊、界、處一切諸法,於三界中受諸趣生,有苦樂、好醜、語默、行止各各差別。又如諸識,相雖是一,隨於境界有上中下、染淨、善惡種種差別。楞伽王!非但如上法有差別,諸修行者修觀行時,自智所行亦復見有差別之相。況法與非法,而無種種差別分別?


asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt tatra laṅkādhipate dharmāḥ katame yad utaite tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ity upadiśyante te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśān na santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||


【菩譯】“楞伽王!有法非法種種差別相。楞伽王!何者爲法?所謂一切外道聲聞緣覺毛道凡夫分別之見,從因實物以爲根本生種種法,如是等法應捨應離,莫取於相而生分別,見自心法計以爲實。楞伽王!無瓶實法而毛道凡夫虛妄分別,法本無相,如實知觀名捨諸法。

【實譯】“楞伽王!法與非法差別相者,當知悉是相分別故。楞伽王!何者是法?所謂二乘及諸外道,虛妄分別說有實等爲諸法因。如是等法應捨應離,不應於中分別取相。見自心法性,則無執著。瓶等諸物,凡愚所取,本無有體。諸觀行人,以毗鉢舍那如實觀察,名捨諸法。


tatrādharmāḥ katame ye ’labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukās teṣām apravṛttir dṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṃ bhavati | punar apy alabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmā alabdhātmakatvāt na lakṣaṇataḥ kalpyāḥ | te ’nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṃ bhavati | yad uktavān asi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tad etad uktam ||


【菩譯】“楞伽王!何等爲非法?所謂無有身相,唯自心滅妄想分別,而諸凡夫見實法非實法,菩薩如實見如是捨非法。復次,楞伽王!何者復爲非法?所謂兎馬驢駝角、石女兒等無身無相,而毛道凡夫取以爲無,爲世間義說於名字,非取相如彼瓶等法可捨,智者不取如是虛妄分別,兎角等名字法亦是可捨,是故捨法及非法。楞伽王!汝今問我法及非法云何捨?我已說竟。

【實譯】“楞伽王!何者是非法?所謂諸法無性無相,永離分別。如實見者,若有若無如是境界彼皆不起。是名捨非法。復有非法,所謂兎角、石女兒等,皆無性相,不可分別,但隨世俗說有名字,非如瓶等而可取著。以彼非是識之所取,如是分別亦應捨離。是名捨法及捨非法。楞伽王!汝先所問,我已說竟。


yad apy uktavān asi laṅkādhipate | pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭās taiś ca visarjitaṃ pūrvam iti laṅkādhipate vikalpasyaitad adhivacanam atīto ’py evaṃ vikalpyate atītaḥ | evam anāgato ’dhunāpi dharmatayā | nirvikalpās tathāgatāḥ sarvavikalpaprapañcātītā na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayānimittacāriṇaḥ | ato jñānātmakās tathāgatā jñānaśarīrā na kalpante na kalpyante | kena na kalpante manasātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataś ca | ato vikalpāvikalpāgatena bhavitavyam ||


【菩譯】“楞伽王!汝言:‘我於過去應正遍知已問此法,彼諸如來已爲我說。’楞伽王!汝言過去者卽分別相,未來現在分別亦爾。楞伽王!我說眞如法體是如實者亦是分別,如分別色爲實際,爲證實智樂修行無相智慧,是故莫分別如來爲智身智體,心中莫分別,意中莫取我人命等。云何不分別?意識中取種種境界,如色形相如是莫取,莫分別可分別。

【實譯】“楞伽王!汝言‘我於過去諸如來所已問是義,彼諸如來已爲我說。’楞伽王!汝言過去,但是分別,未來亦然。我亦同彼。楞伽王!彼諸佛法皆離分別,已出一切分別戲論,非如色相,唯智能證,爲令衆生得安樂故而演說法。以無相智說名如來,是故如來以智爲體。智爲身故,不可分別,不可以所分別,不可以我、人、衆生相分別。何故不能分別?以意識因境界起,取色形相,是故離能分別,亦離所分別。


api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāro niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito ’sattvāt sarvadharmāṇāṃ | na cātra kaścic chṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṃ paśyati laṅkādhipate sa samyakpaśyati | anyathā paśyanto vikalpe carantīti svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpe vā gṛhe vāṅgacchāyā pratiśrutkāni | atra svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti vikalpayanti puṣṇanti na praśamaṃ pratilabhante | ekāgrasyaitad adhivacanam | tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yat samādhiḥ paramo jāyata iti ||


【菩譯】“復次,楞伽王!譬如壁上畫種種相,一切衆生亦復如是。楞伽王!一切衆生猶如草木無業無行。楞伽王!一切法非法無聞無說。楞伽王!一切世間法皆如幻,而諸外道凡夫不知。楞伽王!若能如是見如實見者名爲正見,若異見者名爲邪見,若分別者名爲取二。楞伽王!譬如鏡中像自見像,譬如水中影自見影,如月燈光在屋室中影自見影,如空中響聲自出聲取以爲聲,若如是取法與非法,皆是虛妄妄想分別;是故不知法及非法,增長虛妄不得寂滅。寂滅者名爲一心,一心者名爲如來藏,入自內身智慧境界,得無生法忍三昧。”

【實譯】“楞伽王!譬如壁上彩畫衆生無有覺知,世間衆生悉亦如是,無業無報。諸法亦然,無聞無說。楞伽王!世間衆生猶如變化,凡夫外道不能了達。楞伽王!能如是見,名爲正見。若他見者,名分別見。由分別故,取著於二。楞伽王!譬如有人,於水鏡中自見其像,於燈月中自見其影,於山谷中自聞其響,便生分別而起取著。此亦如是,法與非法唯是分別。由分別故,不能捨離,但更增長一切虛妄,不得寂滅。寂滅者,所謂一緣。一緣者是最勝三昧,從此能生自證聖智,以如來藏而爲境界。”


rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||


注释

  1. 原字作“拕”,依《高麗大藏經》改爲“拖”字。
  2. N iyam; V ayam.