L2:1-4/004梵
atha khalu mahāmatir bodhisattvo mahāsattvaḥ pūrvam evādhyeṣito rāvaṇasyānukampām upādāya tasyā bodhisattvaparṣadaś cittāśayavicāram ājñāyānāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma | kaḥ khalv atra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye || bhagavān āha | sādhu sādhu mahāmate sādhu khalu punas tvaṃ mahāmate lokasvabhāvam avalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭum ārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakān api tathāgatān arhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | mām apy etarhi praṣṭukāmo yad anālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo ’nāgatān api jinān prakṣyati ||