L2:1-4/009梵

来自楞伽经导读
< L2:1-4
跳到导航 跳到搜索

bhagavān āha | nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tv āryajñānādhigamaṃ pratidarśanena | tiṣṭhantu tāval laṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsād apratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāga indhanavaśād dīrghahrasvaprabhālpamahāviśeṣāś ca | evam ihāpi kiṃ na gṛhyate? asti dharmādharmayoḥ prativibhāgaḥ | na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo ’rciṣaś ca prativibhāgaḥ | ekavījaprasūtānāṃ yat saṃtānānām api laṅkādhipate nāḍāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhaviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ vāhyānām ādhyātmikānām apy avidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ | vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataś ca kuśalākuśalataś ca | na kevalam eṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣo yoginām api yogam abhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kim aṅga punar dhamādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavaty eva ||

注释