L2:2-1
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
【求譯】爾時大慧菩薩與摩帝菩薩俱遊一切諸佛刹土,承佛神力,從坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈讃曰:
【菩譯】爾時聖者大慧菩薩與諸一切大慧菩薩,俱遊一切諸佛國土,承佛神力從坐而起,更整衣服合掌恭敬以偈讃佛:
【實譯】爾時大慧菩薩摩訶薩與摩帝菩薩俱遊一切諸佛國土,承佛神力,從座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而說頌言:
【求译】尔时大慧菩萨与摩帝菩萨俱游一切诸佛刹土,承佛神力,从坐而起,偏袒右肩,右膝著地,合掌恭敬,以偈赞曰:
【菩译】尔时圣者大慧菩萨与诸一切大慧菩萨,俱游一切诸佛国土,承佛神力从坐而起,更整衣服合掌恭敬以偈赞佛:
【实译】尔时大慧菩萨摩诃萨与摩帝菩萨俱游一切诸佛国土,承佛神力,从座而起,偏袒右肩,右膝著地,向佛合掌,曲躬恭敬而说颂言:
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
【求譯】世間離生滅,猶如虛空華,
智不得有無,而興大悲心。
【菩譯】佛慧大悲觀,世間離生滅;
猶如虛空花,有無不可得。
【實譯】世間離生滅,譬如虛空花,
智不得有無,而興大悲心。
【求译】世间离生灭,犹如虚空华,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,世间离生灭;
犹如虚空花,有无不可得。
【实译】世间离生灭,譬如虚空花,
智不得有无,而兴大悲心。
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||
【求譯】一切法如幻,遠離於心識,
智不得有無,而興大悲心。
【菩譯】佛慧大悲觀,一切法如幻;
遠離心意識,有無不可得。
【實譯】一切法如幻,遠離於心識,
智不得有無,而興大悲心。
【求译】一切法如幻,远离于心识,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,一切法如幻;
远离心意识,有无不可得。
【实译】一切法如幻,远离于心识,
智不得有无,而兴大悲心。
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||
【求譯】遠離於斷常,世間恒如夢,
智不得有無,而興大悲心。
【菩譯】佛慧大悲觀,世間猶如夢;
遠離於斷常,有無不可得。
佛慧大悲觀,煩惱障智障;
二無我淸淨,有無不可得。
【實譯】世間恒如夢,遠離於斷常,
智不得有無,而興大悲心。
【求译】远离于断常,世间恒如梦,
智不得有无,而兴大悲心。
【菩译】佛慧大悲观,世间犹如梦;
远离于断常,有无不可得。
佛慧大悲观,烦恼障智障;
二无我清净,有无不可得。
【实译】世间恒如梦,远离于断常,
智不得有无,而兴大悲心。
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
【黄譯】法身自性如幻如夢,怎麼能稱讚?
事物無自性皆不起,這便是稱讚。
【黄译】法身自性如幻如梦,怎么能称赞?
事物无自性皆不起,这便是称赞。
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
【黄譯】脫離諸根和對象,見無可見,
牟尼啊,怎麼能稱讃或指責?[1]
【黄译】脱离诸根和对象,见无可见,
牟尼啊,怎么能称赞或指责?[2]
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|
viśuddhamānimittena prajñayā kṛpayā ca te||6||
【求譯】知人法無我,煩惱及爾炎,
常淸淨無相,而興大悲心。
【實譯】知人法無我,煩惱及爾焰,
常淸淨無相,而興大悲心。
【求译】知人法无我,烦恼及尔炎,
常清净无相,而兴大悲心。
【实译】知人法无我,烦恼及尔焰,
常清净无相,而兴大悲心。
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||
【求譯】一切無涅槃,無有涅槃佛,
無有佛涅槃,遠離覺所覺,
若有若無有,是二悉俱離。
【菩譯】佛不入不滅,涅槃亦不住;
離覺所覺法,有無二俱離。
【實譯】佛不住涅槃,涅槃不住佛,
遠離覺不覺,若有若非有。
法身如幻夢,云何可稱讃?
知無性無生,乃名稱讃佛。[3]
佛無根境相,不見名見佛,
云何於牟尼,而能有讃毀?[4]
【求译】一切无涅槃,无有涅槃佛,
无有佛涅槃,远离觉所觉,
若有若无有,是二悉俱离。
【菩译】佛不入不灭,涅槃亦不住;
离觉所觉法,有无二俱离。
【实译】佛不住涅槃,涅槃不住佛,
远离觉不觉,若有若非有。
法身如幻梦,云何可称赞?
知无性无生,乃名称赞佛。[5]
佛无根境相,不见名见佛,
云何于牟尼,而能有赞毁?[6]
ye paśyanti muniṃ śāntam evam utpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||
【求譯】牟尼寂靜觀,是則遠離生,
是名爲不取,今世後世淨。
【菩譯】若如是觀佛,寂靜離生滅;
彼人今後世,離垢無染取。
【實譯】若見於牟尼,寂靜遠離生,
是人今後世,離著無所見。
【求译】牟尼寂静观,是则远离生,
是名为不取,今世后世净。
【菩译】若如是观佛,寂静离生灭;
彼人今后世,离垢无染取。
【实译】若见于牟尼,寂静远离生,
是人今后世,离著无所见。