L2:2-1/梵
atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt
utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||
māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |
sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||
māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |
bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||
indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|
praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|
viśuddhamānimittena prajñayā kṛpayā ca te||6||
na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |
buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||
ye paśyanti muniṃ śāntam evam utpattivarjitam |
te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||