L2:2-1/梵

< L2:2-1

atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvenaotthāyāsanād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantaṃ gāthābhir abhyaṣṭāvīt


utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 1 ||


māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |

sadasan nopalabdhās te prajñayā kṛpayā ca te || 2 ||


śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |

sad asan nopalabdhas te prajñayā kṛpayā ca te || 3 ||


māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |

bhāvānāṃ niḥsvabhāvānāṃ yo ’nutpādaḥ sa saṃbhavaḥ || 4 ||


indriyārthavisaṃyuktam adṛśyaṃ yasya darśanam|

praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune||5||


dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā|

viśuddhamānimittena prajñayā kṛpayā ca te||6||


na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |

buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||


ye paśyanti muniṃ śāntam evam utpattivarjitam |

te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||


注释