L2:2-10
punar aparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāsaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyogamanuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||
【求譯】“復次,大慧!若菩薩摩訶薩欲知自心現量攝受及攝受者妄想境界,當離群聚、習俗、睡眠,初、中、後夜常自覺悟修行方便,當離惡見經論言說及諸聲聞、緣覺乘相,當通達自心現妄想之相。
【菩譯】“復次,大慧!若菩薩摩訶薩,欲知自心離虛妄分別能取可取境界相者,當離憒鬧離睡眠蓋,初夜後夜常自覺悟修行方便,離諸外道一切戲論,離聲聞緣覺乘相,當通達自心現見虛妄分別之相。
【實譯】“復次,大慧!菩薩摩訶薩若欲了知能取所取分別境界,皆是自心之所現者,當離憒鬧、昏滯、睡眠,初、中、後夜勤加修習,遠離曾聞外道邪論及二乘法,通達自心分別之相。
【求译】“复次,大慧!若菩萨摩诃萨欲知自心现量摄受及摄受者妄想境界,当离群聚、习俗、睡眠,初、中、后夜常自觉悟修行方便,当离恶见经论言说及诸声闻、缘觉乘相,当通达自心现妄想之相。
【菩译】“复次,大慧!若菩萨摩诃萨,欲知自心离虚妄分别能取可取境界相者,当离愦闹离睡眠盖,初夜后夜常自觉悟修行方便,离诸外道一切戏论,离声闻缘觉乘相,当通达自心现见虚妄分别之相。
【实译】“复次,大慧!菩萨摩诃萨若欲了知能取所取分别境界,皆是自心之所现者,当离愦闹、昏滞、睡眠,初、中、后夜勤加修习,远离曾闻外道邪论及二乘法,通达自心分别之相。
punar aparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvopariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamad yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yāny adhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ tad uttare lakṣaṇatraye yogamāpadyate ||
【求譯】“復次,大慧!菩薩摩訶薩建立智慧相住已,於上聖智三相當勤修學。何等爲聖智三相當勤修學?所謂無所有相,一切諸佛自願處相,自覺聖智究竟之相。修行得此已,能捨跛驢心慧智相,得最勝子第八之地,則於彼上三相修生。
【菩譯】“復次,大慧!菩薩摩訶薩建立住持智慧心相者,於上聖智三相當勤修學。大慧!何等爲上聖智三相?所謂無所有相;一切諸佛自願住持相;內身聖智自覺知相。修行此已,能捨跛驢智慧之相,得勝子第八地三相修行。
【實譯】“復次,大慧!菩薩摩訶薩住智慧心所住相已,於上聖智三相當勤修學。何者爲三?所謂無影像相,一切諸佛願持相,自證聖智所趣相。諸修行者獲此相已,卽捨跛驢智慧心相,入菩薩第八地,於此三相修行不捨。
【求译】“复次,大慧!菩萨摩诃萨建立智慧相住已,于上圣智三相当勤修学。何等为圣智三相当勤修学?所谓无所有相,一切诸佛自愿处相,自觉圣智究竟之相。修行得此已,能舍跛驴心慧智相,得最胜子第八之地,则于彼上三相修生。
【菩译】“复次,大慧!菩萨摩诃萨建立住持智慧心相者,于上圣智三相当勤修学。大慧!何等为上圣智三相?所谓无所有相;一切诸佛自愿住持相;内身圣智自觉知相。修行此已,能舍跛驴智慧之相,得胜子第八地三相修行。
【实译】“复次,大慧!菩萨摩诃萨住智慧心所住相已,于上圣智三相当勤修学。何者为三?所谓无影像相,一切诸佛愿持相,自证圣智所趣相。诸修行者获此相已,即舍跛驴智慧心相,入菩萨第八地,于此三相修行不舍。
tatra nirābhāsalakṣaṇaṃ punar mahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayāt pravartate | adhiṣṭhānalakṣaṇaṃ punar mahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punar mahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate | etan mahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaram adhigacchanti | tasmāt tarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||
【求譯】“大慧!無所有相者,謂聲聞、緣覺及外道相彼修習生。大慧!自願處相者,謂諸先佛自願處修生。大慧!自覺聖智究竟相者,一切法相無所計著,得如幻三昧身,諸佛地處進趣行生。大慧!是名聖智三相。若成就此聖智三相者,能到自覺聖智境界。是故,大慧!聖智三相當勤修學。”
【菩譯】“大慧!何者無所有相?謂觀聲聞緣覺外道相。大慧!何者一切諸佛自願住持相?謂諸佛本自作願住持諸法。大慧!何者內身聖智自覺知相?一切法相無所執著,得如幻三昧身,諸佛地處進趣修行。大慧!是名上聖智三相。若成就此三相者,能到自覺聖智境界。是故大慧!諸菩薩摩訶薩求上聖智三相者,當如是學。”
【實譯】“大慧!無影像相者,謂由慣習一切二乘、外道相故,而得生起。一切諸佛願持相者,謂由諸佛自本願力所加持故,而得生起。自證聖智所趣相者,謂由不取一切法相,成就如幻諸三昧身,趣佛地智故,而得生起。大慧!是名上聖智三種相。若得此相,卽到自證聖智所行之處。汝及諸菩薩摩訶薩應勤修學。”
【求译】“大慧!无所有相者,谓声闻、缘觉及外道相彼修习生。大慧!自愿处相者,谓诸先佛自愿处修生。大慧!自觉圣智究竟相者,一切法相无所计著,得如幻三昧身,诸佛地处进趣行生。大慧!是名圣智三相。若成就此圣智三相者,能到自觉圣智境界。是故,大慧!圣智三相当勤修学。”
【菩译】“大慧!何者无所有相?谓观声闻缘觉外道相。大慧!何者一切诸佛自愿住持相?谓诸佛本自作愿住持诸法。大慧!何者内身圣智自觉知相?一切法相无所执著,得如幻三昧身,诸佛地处进趣修行。大慧!是名上圣智三相。若成就此三相者,能到自觉圣智境界。是故大慧!诸菩萨摩诃萨求上圣智三相者,当如是学。”
【实译】“大慧!无影像相者,谓由惯习一切二乘、外道相故,而得生起。一切诸佛愿持相者,谓由诸佛自本愿力所加持故,而得生起。自证圣智所趣相者,谓由不取一切法相,成就如幻诸三昧身,趣佛地智故,而得生起。大慧!是名上圣智三种相。若得此相,即到自证圣智所行之处。汝及诸菩萨摩诃萨应勤修学。”