L2:2-11/002梵
L2:2-11 <
跳到导航
跳到搜索
bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[1] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||
注释
- ↑ N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.