L2:2-13
punar aparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukān atadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punar aparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyā puruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyann api mahāmate tadātmako na bhavati evam eva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanāt parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punar mahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punar mahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punar mahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam aviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||
【求譯】“大慧!法依佛說一切法入自相共相,自心現習氣因相續,妄想自性計著因,種種無實幻,種種計著不可得。復次,大慧!計著緣起自性,生妄想自性相。大慧!如工幻師依草木瓦石作種種幻,起一切衆生若干形色,起種種妄想,彼諸妄想亦無眞實。如是,大慧!依緣起自性,起妄想自性,種種妄想心。種種想行事妄想相,計著習氣妄想,大慧!是爲妄想自性相生。大慧!是名依佛說法。大慧!法佛者,離心自性相,自覺聖所緣境界建立施作。大慧!化佛者,說施、戒、忍、精進、禪定及心智慧,離陰、界、入,解脫、識相,分別觀察建立,超外道見、無色見。大慧!又法佛者,離攀緣。所緣離,一切所作、根、量相滅,非諸凡夫、聲聞、緣覺、外道計著我相所著境界,自覺聖究竟差別相建立。是故,大慧!自覺聖差別相當勤修學,自心現見應當除滅。
【菩譯】“復次,大慧!法佛報佛說一切法自相同相故;因自心現見薰習相故;因虛妄分別戲論相縛故;如所說法無如是體故。大慧!譬如幻師幻作一切種種形像,諸愚癡人取以爲實,而彼諸像實不可得。復次,大慧!虛妄法體依因緣法,執著有實分別而生。大慧!如巧幻師依草木瓦石作種種事,依於呪術人工之力,成就一切衆生形色身分之相名幻人像;衆生見幻種種形色,執著爲人而實無人。大慧!衆生雖見以爲是人,無實人體。大慧!因緣法體隨心分別亦復如是,以見心相種種幻故。何以故?以執著虛妄相因分別心熏習故。大慧!是名分別虛妄體相。大慧!是名報佛說法之相。大慧!法佛說法者,離心相應體故;內證聖行境界故。大慧!是名法佛說法之相。“大慧!應化佛所作應佛說施、戒、忍、精進、禪定、智慧故;陰、界、入解脫故;建立識想差別行故;說諸外道無色三摩跋提次第相。大慧!是名應佛所作應佛說法相。復次,大慧!法佛說法者,離攀緣故;離能觀所觀故;離所作相量相故。大慧!非諸凡夫聲聞緣覺外道境界故;以諸外道執著虛妄我相故。是故,大慧!如是內身自覺修行勝相,當如是學。大慧!汝當應離見自心相以爲非實。
【實譯】“復次,大慧!法性所流佛說一切法自相共相,自心現習氣因相,妄計性所執因相,更相繫屬種種幻事皆無自性,而諸衆生種種執著取以爲實,悉不可得。復次,大慧!妄計自性執著緣起自性起。大慧!譬如幻師以幻術力,依草木瓦石幻作衆生若干色像,令其見者種種分別,皆無眞實。大慧!此亦如是,由取著境界習氣力故,於緣起性中,有妄計性種種相現。是名妄計性生。大慧!是名法性所流佛說法相。大慧!法性佛者,建立自證智所行,離心自性相。大慧!化佛說施、戒、忍、進、禪定、智慧、蘊、界、處、法及諸解脫、諸識行相,建立差別,越外道見,超無色行。復次,大慧!法性佛非所攀緣,一切所緣、一切所作相、根、量等相悉皆遠離,非凡夫二乘及諸外道執著我相所取境界。是故,大慧!於自證聖智勝境界相當勤修學,於自心所現分別見相當速捨離。
【求译】“大慧!法依佛说一切法入自相共相,自心现习气因相续,妄想自性计著因,种种无实幻,种种计著不可得。复次,大慧!计著缘起自性,生妄想自性相。大慧!如工幻师依草木瓦石作种种幻,起一切众生若干形色,起种种妄想,彼诸妄想亦无真实。如是,大慧!依缘起自性,起妄想自性,种种妄想心。种种想行事妄想相,计著习气妄想,大慧!是为妄想自性相生。大慧!是名依佛说法。大慧!法佛者,离心自性相,自觉圣所缘境界建立施作。大慧!化佛者,说施、戒、忍、精进、禅定及心智慧,离阴、界、入,解脱、识相,分别观察建立,超外道见、无色见。大慧!又法佛者,离攀缘。所缘离,一切所作、根、量相灭,非诸凡夫、声闻、缘觉、外道计著我相所著境界,自觉圣究竟差别相建立。是故,大慧!自觉圣差别相当勤修学,自心现见应当除灭。
【菩译】“复次,大慧!法佛报佛说一切法自相同相故;因自心现见熏习相故;因虚妄分别戏论相缚故;如所说法无如是体故。大慧!譬如幻师幻作一切种种形像,诸愚痴人取以为实,而彼诸像实不可得。复次,大慧!虚妄法体依因缘法,执著有实分别而生。大慧!如巧幻师依草木瓦石作种种事,依于咒术人工之力,成就一切众生形色身分之相名幻人像;众生见幻种种形色,执著为人而实无人。大慧!众生虽见以为是人,无实人体。大慧!因缘法体随心分别亦复如是,以见心相种种幻故。何以故?以执著虚妄相因分别心熏习故。大慧!是名分别虚妄体相。大慧!是名报佛说法之相。大慧!法佛说法者,离心相应体故;内证圣行境界故。大慧!是名法佛说法之相。“大慧!应化佛所作应佛说施、戒、忍、精进、禅定、智慧故;阴、界、入解脱故;建立识想差别行故;说诸外道无色三摩跋提次第相。大慧!是名应佛所作应佛说法相。复次,大慧!法佛说法者,离攀缘故;离能观所观故;离所作相量相故。大慧!非诸凡夫声闻缘觉外道境界故;以诸外道执著虚妄我相故。是故,大慧!如是内身自觉修行胜相,当如是学。大慧!汝当应离见自心相以为非实。
【实译】“复次,大慧!法性所流佛说一切法自相共相,自心现习气因相,妄计性所执因相,更相系属种种幻事皆无自性,而诸众生种种执著取以为实,悉不可得。复次,大慧!妄计自性执著缘起自性起。大慧!譬如幻师以幻术力,依草木瓦石幻作众生若干色像,令其见者种种分别,皆无真实。大慧!此亦如是,由取著境界习气力故,于缘起性中,有妄计性种种相现。是名妄计性生。大慧!是名法性所流佛说法相。大慧!法性佛者,建立自证智所行,离心自性相。大慧!化佛说施、戒、忍、进、禅定、智慧、蕴、界、处、法及诸解脱、诸识行相,建立差别,越外道见,超无色行。复次,大慧!法性佛非所攀缘,一切所缘、一切所作相、根、量等相悉皆远离,非凡夫二乘及诸外道执著我相所取境界。是故,大慧!于自证圣智胜境界相当勤修学,于自心所现分别见相当速舍离。