L2:2-13/梵繁
punar aparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukān atadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punar aparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayān māyāvidyā puruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyann api mahāmate tadātmako na bhavati evam eva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanāt parikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punar mahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punar mahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punar mahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttam aviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāt tarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||
【求譯】“大慧!法依佛說一切法入自相共相,自心現習氣因相續,妄想自性計著因,種種無實幻,種種計著不可得。復次,大慧!計著緣起自性,生妄想自性相。大慧!如工幻師依草木瓦石作種種幻,起一切衆生若干形色,起種種妄想,彼諸妄想亦無眞實。如是,大慧!依緣起自性,起妄想自性,種種妄想心。種種想行事妄想相,計著習氣妄想,大慧!是爲妄想自性相生。大慧!是名依佛說法。大慧!法佛者,離心自性相,自覺聖所緣境界建立施作。大慧!化佛者,說施、戒、忍、精進、禪定及心智慧,離陰、界、入,解脫、識相,分別觀察建立,超外道見、無色見。大慧!又法佛者,離攀緣。所緣離,一切所作、根、量相滅,非諸凡夫、聲聞、緣覺、外道計著我相所著境界,自覺聖究竟差別相建立。是故,大慧!自覺聖差別相當勤修學,自心現見應當除滅。
【菩譯】“復次,大慧!法佛報佛說一切法自相同相故;因自心現見薰習相故;因虛妄分別戲論相縛故;如所說法無如是體故。大慧!譬如幻師幻作一切種種形像,諸愚癡人取以爲實,而彼諸像實不可得。復次,大慧!虛妄法體依因緣法,執著有實分別而生。大慧!如巧幻師依草木瓦石作種種事,依於呪術人工之力,成就一切衆生形色身分之相名幻人像;衆生見幻種種形色,執著爲人而實無人。大慧!衆生雖見以爲是人,無實人體。大慧!因緣法體隨心分別亦復如是,以見心相種種幻故。何以故?以執著虛妄相因分別心熏習故。大慧!是名分別虛妄體相。大慧!是名報佛說法之相。大慧!法佛說法者,離心相應體故;內證聖行境界故。大慧!是名法佛說法之相。“大慧!應化佛所作應佛說施、戒、忍、精進、禪定、智慧故;陰、界、入解脫故;建立識想差別行故;說諸外道無色三摩跋提次第相。大慧!是名應佛所作應佛說法相。復次,大慧!法佛說法者,離攀緣故;離能觀所觀故;離所作相量相故。大慧!非諸凡夫聲聞緣覺外道境界故;以諸外道執著虛妄我相故。是故,大慧!如是內身自覺修行勝相,當如是學。大慧!汝當應離見自心相以爲非實。
【實譯】“復次,大慧!法性所流佛說一切法自相共相,自心現習氣因相,妄計性所執因相,更相繫屬種種幻事皆無自性,而諸衆生種種執著取以爲實,悉不可得。復次,大慧!妄計自性執著緣起自性起。大慧!譬如幻師以幻術力,依草木瓦石幻作衆生若干色像,令其見者種種分別,皆無眞實。大慧!此亦如是,由取著境界習氣力故,於緣起性中,有妄計性種種相現。是名妄計性生。大慧!是名法性所流佛說法相。大慧!法性佛者,建立自證智所行,離心自性相。大慧!化佛說施、戒、忍、進、禪定、智慧、蘊、界、處、法及諸解脫、諸識行相,建立差別,越外道見,超無色行。復次,大慧!法性佛非所攀緣,一切所緣、一切所作相、根、量等相悉皆遠離,非凡夫二乘及諸外道執著我相所取境界。是故,大慧!於自證聖智勝境界相當勤修學,於自心所現分別見相當速捨離。