L2:2-14/梵简
punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[1]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[2] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||
【求译】“复次,大慧!有二种声闻乘通分别相。谓得自觉圣差别相,及性妄想自性计著相。云何得自觉圣差别相声闻?谓无常、苦、空、无我、境界、真谛、离欲、寂灭,息阴、界、入、自共相外不坏相,如实知,心得寂止。心寂止已,禅定解脱,三昧道果,正受解脱,不离习气、不思议变易死,得自觉圣乐住声闻。是名得自觉圣差别相声闻。大慧!得自觉圣差别乐住,菩萨摩诃萨非灭门乐、正受乐,顾愍众生及本愿不作证。大慧!是名声闻得自觉圣差别相乐。菩萨摩诃萨于彼得自觉圣差别相乐,不应修学。大慧!云何性妄想自性计著相声闻?所谓大种青黄赤白,坚湿暖动,非作生。自相共相,先胜善说,见已,于彼起自性妄想。菩萨摩诃萨于彼应知应舍,随入法无我想,灭人无我相见,渐次诸地相续建立。是名诸声闻性妄想自性计著相。”
【菩译】“复次,大慧!声闻乘有二种差别相,谓于内身证得圣相故;执著虚妄相分别有物故。大慧!何者声闻内身证得圣相?谓无常、苦、空、无我境界故;真谛离欲寂灭故;阴、界、入故;自相同相故;内外不灭相故;见如实法故;得心三昧,得心三昧已,得禅定解脱三昧、道果三摩跋提不退解脱故;离不可思议熏习变易死故;内身证得圣乐行法住声闻地故。大慧!是名声闻内身证得圣相。大慧菩萨摩诃萨入诸声闻内证圣行三昧乐法,而不取寂灭空门乐,不取三摩跋提乐,以怜愍众生故起本愿力行,是故虽知不取为究竟。大慧!是名声闻内身证圣修行乐相。大慧!菩萨摩诃萨应当修行内身证圣修行乐门而不取著。大慧!何者是声闻分别有物执著虚妄相?谓于四大坚、湿、热、动相,青黄赤白等相故;无作者而有生故;自相同相故;斟量相应阿含先胜见善说故;依彼法虚妄执著以为实有。大慧!是名声闻分别有物执著虚妄相。大慧!菩萨摩诃萨于彼声闻法应知而舍,舍已入法无我相,入法无我相已入人无我,观察无我相已次第入诸地。大慧!是名声闻分别有物执著虚妄相。大慧!所言声闻乘有二种相者我已说竟。”
【实译】“复次,大慧!声闻乘有二种差别相,所谓自证圣智殊胜相,分别执著自性相。云何自证圣智殊胜相?谓明见苦、空、无常、无我、诸谛、境界、离欲、寂灭故,于蕴、界、处、若自、若共外不坏相如实了知故,心住一境。住一境已,获禅解脱、三昧道果而得出离,住自证圣智境界乐,未离习气及不思议变易死。是名声闻乘自证圣智境界相。菩萨摩诃萨虽亦得此圣智境界,以怜愍众生故,本愿所持故,不证寂灭门及三昧乐。诸菩萨摩诃萨于此自证圣智乐中不应修学。大慧!云何分别执著自性相?所谓知坚湿暖动,青黄赤白,如是等法非作者生,然依教理见自共相,分别执著。是名声闻乘分别执著相。菩萨摩诃萨于此法中应知应舍,离人无我见,入法无我相,渐住诸地。”