L2:2-14/梵繁
punar aparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamad yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāc cittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphala[1]samāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etad dhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukham adhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣāt karaṇīyam | etan mahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punar mahāmate śrāvakāṇāṃ katamo yaduta nīlapītoṣṇadravacalakaṭhināni[2] mahābhūtāny akriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśa vikalpaḥ pravartate | etan mahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam | etan mahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yad uktam idaṃ tat pratyuktam ||
【求譯】“復次,大慧!有二種聲聞乘通分別相。謂得自覺聖差別相,及性妄想自性計著相。云何得自覺聖差別相聲聞?謂無常、苦、空、無我、境界、眞諦、離欲、寂滅,息陰、界、入、自共相外不壞相,如實知,心得寂止。心寂止已,禪定解脫,三昧道果,正受解脫,不離習氣、不思議變易死,得自覺聖樂住聲聞。是名得自覺聖差別相聲聞。大慧!得自覺聖差別樂住,菩薩摩訶薩非滅門樂、正受樂,顧愍衆生及本願不作證。大慧!是名聲聞得自覺聖差別相樂。菩薩摩訶薩於彼得自覺聖差別相樂,不應修學。大慧!云何性妄想自性計著相聲聞?所謂大種靑黃赤白,堅濕煖動,非作生。自相共相,先勝善說,見已,於彼起自性妄想。菩薩摩訶薩於彼應知應捨,隨入法無我想,滅人無我相見,漸次諸地相續建立。是名諸聲聞性妄想自性計著相。”
【菩譯】“復次,大慧!聲聞乘有二種差別相,謂於內身證得聖相故;執著虛妄相分別有物故。大慧!何者聲聞內身證得聖相?謂無常、苦、空、無我境界故;眞諦離欲寂滅故;陰、界、入故;自相同相故;內外不滅相故;見如實法故;得心三昧,得心三昧已,得禪定解脫三昧、道果三摩跋提不退解脫故;離不可思議薰習變易死故;內身證得聖樂行法住聲聞地故。大慧!是名聲聞內身證得聖相。大慧菩薩摩訶薩入諸聲聞內證聖行三昧樂法,而不取寂滅空門樂,不取三摩跋提樂,以憐愍衆生故起本願力行,是故雖知不取爲究竟。大慧!是名聲聞內身證聖修行樂相。大慧!菩薩摩訶薩應當修行內身證聖修行樂門而不取著。大慧!何者是聲聞分別有物執著虛妄相?謂於四大堅、濕、熱、動相,靑黃赤白等相故;無作者而有生故;自相同相故;斟量相應阿含先勝見善說故;依彼法虛妄執著以爲實有。大慧!是名聲聞分別有物執著虛妄相。大慧!菩薩摩訶薩於彼聲聞法應知而捨,捨已入法無我相,入法無我相已入人無我,觀察無我相已次第入諸地。大慧!是名聲聞分別有物執著虛妄相。大慧!所言聲聞乘有二種相者我已說竟。”
【實譯】“復次,大慧!聲聞乘有二種差別相,所謂自證聖智殊勝相,分別執著自性相。云何自證聖智殊勝相?謂明見苦、空、無常、無我、諸諦、境界、離欲、寂滅故,於蘊、界、處、若自、若共外不壞相如實了知故,心住一境。住一境已,獲禪解脫、三昧道果而得出離,住自證聖智境界樂,未離習氣及不思議變易死。是名聲聞乘自證聖智境界相。菩薩摩訶薩雖亦得此聖智境界,以憐愍衆生故,本願所持故,不證寂滅門及三昧樂。諸菩薩摩訶薩於此自證聖智樂中不應修學。大慧!云何分別執著自性相?所謂知堅濕煖動,靑黃赤白,如是等法非作者生,然依敎理見自共相,分別執著。是名聲聞乘分別執著相。菩薩摩訶薩於此法中應知應捨,離人無我見,入法無我相,漸住諸地。”