L2:2-16/梵繁
punar aparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante | saṃsāranirvāṇayor aviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamāc ca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | atas te mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ | atas te mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭās | te saṃsāragaticakre punar mahāmate caṃkramyante ||
【求譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別一切性妄想非性,未來諸根境界休息作涅槃想,非自覺聖智趣藏識轉。是故,凡愚說有三乘,說心量趣無所有。是故,大慧!彼不知過去、未來、現在諸如來自心現境界,計著外心現境界,生死輪常轉。
【菩譯】“復次,大慧!諸聲聞辟支佛,畏生死妄想苦而求涅槃,不知世間涅槃無差別故;分別一切法與非法而滅諸根不取未來,境界妄取以爲涅槃,不知內身證修行法故;不知阿梨耶識轉故。大慧!是故彼愚癡人,說有三乘法,而不能知唯心想寂滅得寂滅法,是故彼無智愚人,不知過去未來現在諸佛、如來、應、正遍知自心見境界故;執著外心境界故。是故,大慧!彼愚癡人,於世間生死輪中常轉不住。
【實譯】“復次,大慧!諸聲聞畏生死妄想苦而求涅槃,不知生死涅槃差別之相一切皆是妄分別有,無所有故,妄計未來諸根境滅以爲涅槃,不知證自智境界轉所依藏識爲大涅槃。彼愚癡人說有三乘,不說唯心無有境界。大慧!彼人不知去、來、現在諸佛所說自心境界,取心外境,常於生死輪轉不絕。