L2:2-17/梵繁

来自楞伽经导读
< L2:2-17
跳到导航 跳到搜索

punar aparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante | tat kasya hetor yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvān mahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānagrāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasator vikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“復次,大慧!一切法不生,是過去、未來、現在諸如來所說。所以者何?謂自心現性非性,離有非有生故。大慧!一切性不生,一切法如兎馬等角。愚癡凡夫不實妄想自性妄想故,大慧!一切法不生。自覺聖智趣境界者,一切性自性相不生,非彼愚夫妄想二境界自性。身、財、建立趣自性相,大慧!藏識攝所攝相轉。愚夫墮生、住、滅二見,悕望一切性生,有非有妄想生,非賢聖也。大慧!於彼應當修學。

【菩譯】“復次,大慧!過去未來現在一切諸佛,皆說諸法不生。何以故?謂自心見有無法故;若離有無諸法不生故。是故,大慧!一切法不生。大慧!一切法如兎角驢駝等角。大慧!愚癡凡夫妄想分別分別諸法,是故一切諸法不生。大慧!一切諸法自體相不生,是內身證聖智境界故;非諸凡夫自體分別二境界故。大慧!是阿梨耶識身資生器世間去來自體相故;見能取可取轉故;諸凡夫墮於生住滅二相心故;分別諸法生有無故。大慧!汝應知如是法故。

【實譯】“復次,大慧!去、來、現在諸如來說一切法不生。何以故?自心所見非有性故,離有無生故,如兎馬等角,凡愚妄取。唯自證聖智所行之處,非諸愚夫二分別境。大慧!身及資生、器世間等,一切皆是藏識影像,所取能取二種相現。彼諸愚夫墮生、住、滅二見中故,於中妄起有無分別。大慧!汝於此義當勤修學。


注释