L2:2-18
punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[1] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||
【求譯】“復次,大慧!有五無間種性。云何爲五?謂聲聞乘無間種性,緣覺乘無間種性,如來乘無間種性,不定種性,各別種性。云何知聲聞乘無間種性?若聞說得陰、界、入自共相斷知時,擧身毛孔熙怡欣悅,及樂修相智,不修緣起發悟之相。是名聲聞乘無間種性。聲聞無間見第八地[2],起煩惱斷,習氣煩惱不斷,不度不思議變易死,度分段死,正師子吼:‘我生已盡,梵行已立,不受後有。’如實知修習人無我,乃至得般涅槃覺。
【菩譯】“復次,大慧!我說五種乘性證法。何等爲五?一者、聲聞乘性證法;二者、辟支佛乘性證法;三者、如來乘性證法;四者、不定乘性證法;五者、無性證法。大慧!何者聲聞乘性證法?謂說陰、界、入法故;說自相同相證智法故;彼身毛孔熙怡欣悅,樂修相智不修因緣,不相離相故。大慧!是名聲聞乘性證法故。彼聲聞人邪見證智,離起麁煩惱,不離無明熏習煩惱,見己身證相,謂初地中乃至五地六地離諸煩惱,同己[3]所離故;熏習無明煩惱故;墮不可思議變易死故;而作是言:‘我生已盡,梵行已立,所作已辦,不受後有。’如是等得入人無我,乃至生心以爲得涅槃故。
【實譯】“復次,大慧!有五種種性。何等爲五?謂聲聞乘種性,緣覺乘種性,如來乘種性,不定種性,無種性。大慧!云何知是聲聞乘種性?謂若聞說於蘊、界、處自相共相,若知若證,擧身毛竪,心樂修習,於緣起相不樂觀察,應知此是聲聞乘種性。彼於自乘見所證已,於五、六地斷煩惱結,不斷煩惱習,住不思議死,正師子吼言:‘我生已盡,梵行已立,所作已辦,不受後有。’修習人無我,乃至生於得涅槃覺。
【求译】“复次,大慧!有五无间种性。云何为五?谓声闻乘无间种性,缘觉乘无间种性,如来乘无间种性,不定种性,各别种性。云何知声闻乘无间种性?若闻说得阴、界、入自共相断知时,举身毛孔熙怡欣悦,及乐修相智,不修缘起发悟之相。是名声闻乘无间种性。声闻无间见第八地[4],起烦恼断,习气烦恼不断,不度不思议变易死,度分段死,正师子吼:‘我生已尽,梵行已立,不受后有。’如实知修习人无我,乃至得般涅槃觉。
【菩译】“复次,大慧!我说五种乘性证法。何等为五?一者、声闻乘性证法;二者、辟支佛乘性证法;三者、如来乘性证法;四者、不定乘性证法;五者、无性证法。大慧!何者声闻乘性证法?谓说阴、界、入法故;说自相同相证智法故;彼身毛孔熙怡欣悦,乐修相智不修因缘,不相离相故。大慧!是名声闻乘性证法故。彼声闻人邪见证智,离起粗烦恼,不离无明熏习烦恼,见己身证相,谓初地中乃至五地六地离诸烦恼,同己[5]所离故;熏习无明烦恼故;堕不可思议变易死故;而作是言:‘我生已尽,梵行已立,所作已办,不受后有。’如是等得入人无我,乃至生心以为得涅槃故。
【实译】“复次,大慧!有五种种性。何等为五?谓声闻乘种性,缘觉乘种性,如来乘种性,不定种性,无种性。大慧!云何知是声闻乘种性?谓若闻说于蕴、界、处自相共相,若知若证,举身毛竖,心乐修习,于缘起相不乐观察,应知此是声闻乘种性。彼于自乘见所证已,于五、六地断烦恼结,不断烦恼习,住不思议死,正师子吼言:‘我生已尽,梵行已立,所作已办,不受后有。’修习人无我,乃至生于得涅槃觉。
anye punar mahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhān nirvāṇam anveṣante | anye punar mahāmate kāraṇādhīnāṃ sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvān nāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||
【求譯】“大慧!各別無間者,我、人、衆生、壽命、長養、士夫,彼諸衆生作如是覺,求般涅槃。復有異外道說,悉由作者見一切性已,言此是般涅槃,作如是覺。法無我見非分,彼無解脫。大慧!此諸聲聞乘無間外道種性,不出出覺。爲轉彼惡見故,應當修學。
【菩譯】“大慧!復有餘外道求證涅槃,而作是言:‘覺知我人衆生壽命、作者受者丈夫。’以爲涅槃。大慧!復有餘外道,見一切諸法依因而有,生涅槃心故。大慧!彼諸外道無涅槃解脫,以不見法無我故。大慧!是名聲聞乘外道性,於非離處而生離想。大慧!汝應轉此邪見修行,如實行故。
【實譯】“大慧!復有衆生求證涅槃,言能覺知我、人、衆生、養者、取者,此是涅槃。復有說言見一切法因作者有,此是涅槃。大慧!彼無解脫,以未能見法無我故。此是聲聞乘及外道種性,於未出中生出離想。應勤修習,捨此惡見。
【求译】“大慧!各别无间者,我、人、众生、寿命、长养、士夫,彼诸众生作如是觉,求般涅槃。复有异外道说,悉由作者见一切性已,言此是般涅槃,作如是觉。法无我见非分,彼无解脱。大慧!此诸声闻乘无间外道种性,不出出觉。为转彼恶见故,应当修学。
【菩译】“大慧!复有余外道求证涅槃,而作是言:‘觉知我人众生寿命、作者受者丈夫。’以为涅槃。大慧!复有余外道,见一切诸法依因而有,生涅槃心故。大慧!彼诸外道无涅槃解脱,以不见法无我故。大慧!是名声闻乘外道性,于非离处而生离想。大慧!汝应转此邪见修行,如实行故。
【实译】“大慧!复有众生求证涅槃,言能觉知我、人、众生、养者、取者,此是涅槃。复有说言见一切法因作者有,此是涅槃。大慧!彼无解脱,以未能见法无我故。此是声闻乘及外道种性,于未出中生出离想。应勤修习,舍此恶见。
tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne ’śruhṛṣṭaromāñcitatanur bhavati | asaṃsargapratyayād bhāvābhiniveśa bahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne ’nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etan mahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||
【求譯】“大慧!緣覺乘無間種性者,若聞說各別緣無間,擧身毛竪,悲泣流淚。不相近緣,所有不著。種種自身,種種神通,若離若合種種變化,聞說是時,其心隨入。若知彼緣覺乘無間種性已,隨順爲說緣覺之乘。是名緣覺乘無間種性相。
【菩譯】“大慧!何者辟支佛乘性證法?謂聞說緣覺證法,擧身毛竪悲泣流淚,不樂憒閙故;觀察諸因緣法故;不著諸因緣法故;聞說自身種種神通,若離若合種種變化,其心隨入故。大慧!是名緣覺乘性證法,汝當應知隨順緣覺說。
【實譯】“大慧!云何知是緣覺乘種性?謂若聞說緣覺乘法,擧身毛竪,悲泣流淚。離憒鬧緣,無所染著。有時聞說現種種身,或聚或散神通變化,其心信受,無所違逆。當知此是緣覺乘種性,應爲其說緣覺乘法。
【求译】“大慧!缘觉乘无间种性者,若闻说各别缘无间,举身毛竖,悲泣流泪。不相近缘,所有不著。种种自身,种种神通,若离若合种种变化,闻说是时,其心随入。若知彼缘觉乘无间种性已,随顺为说缘觉之乘。是名缘觉乘无间种性相。
【菩译】“大慧!何者辟支佛乘性证法?谓闻说缘觉证法,举身毛竖悲泣流泪,不乐愦闹故;观察诸因缘法故;不著诸因缘法故;闻说自身种种神通,若离若合种种变化,其心随入故。大慧!是名缘觉乘性证法,汝当应知随顺缘觉说。
【实译】“大慧!云何知是缘觉乘种性?谓若闻说缘觉乘法,举身毛竖,悲泣流泪。离愦闹缘,无所染著。有时闻说现种种身,或聚或散神通变化,其心信受,无所违逆。当知此是缘觉乘种性,应为其说缘觉乘法。
tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne[6] nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etan mahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||
【求譯】“大慧!彼如來乘無間種性有四種[7]:謂自性法無間種性,離自相法無間種性,得自覺聖無間種性,外刹殊勝無間種性。大慧!若聞此四事一一說時,及說自心現身、財、建立不思議境界時,心不驚怖者,是名如來乘無間種性相。
【菩譯】“大慧!何者如來乘性證法?大慧!如來乘性證法有四種。何等爲四?一者、證實法性;二者、離實法證性;三者、自身內證聖智性;四者、外諸國土勝妙莊嚴證法性。大慧!若聞說此一一法時,但阿梨耶心見外身所依資生器世間不可思議境界,不驚不怖不畏者,大慧!當知!是證如來乘性人。大慧!是名如來乘性證法人相。
【實譯】“大慧!如來乘種性所證法有三種,所謂自性無自性法,內身自證聖智法,外諸佛刹廣大法。大慧!若有聞說此一一法,及自心所現身、財、建立阿賴耶識不思議境,不驚,不怖,不畏,當知此是如來乘性。
【求译】“大慧!彼如来乘无间种性有四种[8]:谓自性法无间种性,离自相法无间种性,得自觉圣无间种性,外刹殊胜无间种性。大慧!若闻此四事一一说时,及说自心现身、财、建立不思议境界时,心不惊怖者,是名如来乘无间种性相。
【菩译】“大慧!何者如来乘性证法?大慧!如来乘性证法有四种。何等为四?一者、证实法性;二者、离实法证性;三者、自身内证圣智性;四者、外诸国土胜妙庄严证法性。大慧!若闻说此一一法时,但阿梨耶心见外身所依资生器世间不可思议境界,不惊不怖不畏者,大慧!当知!是证如来乘性人。大慧!是名如来乘性证法人相。
【实译】“大慧!如来乘种性所证法有三种,所谓自性无自性法,内身自证圣智法,外诸佛刹广大法。大慧!若有闻说此一一法,及自心所现身、财、建立阿赖耶识不思议境,不惊,不怖,不畏,当知此是如来乘性。
aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmir iyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||
【求譯】“大慧!不定種性者,謂說彼三種時,隨說而入,隨彼而成。大慧!此是初治地者,謂種性建立。爲超入無所有地故,作是建立。彼自覺藏者,自煩惱習淨,見法無我,得三昧樂住聲聞,當得如來最勝之身。”
【菩譯】“大慧!何者不定乘性證法?大慧!若人聞說此三種法,於一一中有所樂者隨順爲說。大慧!說三乘者爲發起修行地故,說諸性差別非究竟地,爲欲建立畢竟能取寂靜之地故。大慧!彼三種人離煩惱障熏習得淸淨故;見法無我得三昧樂行故;聲聞緣覺畢竟證得如來法身故。”
【實譯】“大慧!不定種性者,謂聞說彼三種法時,隨生信解而順修學。大慧!爲初治地人而說種性,欲令其入無影像地,作此建立。大慧!彼住三昧樂聲聞,若能證知自所依識,見法無我,淨煩惱習,畢竟當得如來之身。”
【求译】“大慧!不定种性者,谓说彼三种时,随说而入,随彼而成。大慧!此是初治地者,谓种性建立。为超入无所有地故,作是建立。彼自觉藏者,自烦恼习净,见法无我,得三昧乐住声闻,当得如来最胜之身。”
【菩译】“大慧!何者不定乘性证法?大慧!若人闻说此三种法,于一一中有所乐者随顺为说。大慧!说三乘者为发起修行地故,说诸性差别非究竟地,为欲建立毕竟能取寂静之地故。大慧!彼三种人离烦恼障熏习得清净故;见法无我得三昧乐行故;声闻缘觉毕竟证得如来法身故。”
【实译】“大慧!不定种性者,谓闻说彼三种法时,随生信解而顺修学。大慧!为初治地人而说种性,欲令其入无影像地,作此建立。大慧!彼住三昧乐声闻,若能证知自所依识,见法无我,净烦恼习,毕竟当得如来之身。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求譯】爾時世尊欲重宣此義說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊卽說頌言:
【求译】尔时世尊欲重宣此义说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂言:
srotāpattiphalaṃ caiva sakṛdāgāminas tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||
【求譯】須陀槃那果,往來及不還,
逮得阿羅漢,是等心惑亂。
【菩譯】逆流修無漏,往來及不還;
應供阿羅漢,是等心亂惑。
【實譯】預流一來果,不還阿羅漢,
是等諸聖人,其心悉迷惑。
【求译】须陀槃那果,往来及不还,
逮得阿罗汉,是等心惑乱。
【菩译】逆流修无漏,往来及不还;
应供阿罗汉,是等心乱惑。
【实译】预流一来果,不还阿罗汉,
是等诸圣人,其心悉迷惑。
triyānam ekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām || 129 ||
【求譯】三乘與一乘,非乘我所說。
愚夫少智慧,諸聖遠離寂。
【菩譯】我說於三乘,一乘及非乘;
諸聖如實解,凡夫不能知。
【實譯】我所立三乘,一乘及非乘,
爲愚夫少智,樂寂諸聖說。
【求译】三乘与一乘,非乘我所说。
愚夫少智慧,诸圣远离寂。
【菩译】我说于三乘,一乘及非乘;
诸圣如实解,凡夫不能知。
【实译】我所立三乘,一乘及非乘,
为愚夫少智,乐寂诸圣说。
dvāraṃ hi paramārthasya vijñaptir dvayavarjitā |
yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||
【求譯】第一義法門,遠離於二敎,
住於無所有,何建立三乘?
【菩譯】第一義法門,遠離於二敎;
建立於三乘,爲住寂靜處。
【實譯】第一義法門,遠離於二取,
住於無境界,何建立三乘?
【求译】第一义法门,远离于二教,
住于无所有,何建立三乘?
【菩译】第一义法门,远离于二教;
建立于三乘,为住寂静处。
【实译】第一义法门,远离于二取,
住于无境界,何建立三乘?
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||
【求譯】諸禪無量等,無色三摩提,
受想悉寂滅,亦無有心量。
【菩譯】諸禪及無量,無色三摩提;
無想定滅盡,亦皆心中無。
【實譯】諸禪及無量,無色三摩提,
乃至滅受想,唯心不可得。
【求译】诸禅无量等,无色三摩提,
受想悉寂灭,亦无有心量。
【菩译】诸禅及无量,无色三摩提;
无想定灭尽,亦皆心中无。
【实译】诸禅及无量,无色三摩提,
乃至灭受想,唯心不可得。
tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[9] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||
【求譯】“大慧!彼一闡提非一闡提,世間解脫誰轉?大慧!一闡提有二種,一者捨一切善根,及於無始衆生發願。云何捨一切善根?謂謗菩薩藏及作惡言:‘此非隨順修多羅、毘尼、解脫之說。’捨一切善根故,不般涅槃。二者菩薩本自願方便故,非不般涅槃,一切衆生而般涅槃。大慧!彼般涅槃,是名不般涅槃法相。此亦到一闡提趣。”
【菩譯】“大慧!何者無性乘?謂一闡提。大慧!一闡提者無涅槃性。何以故?於解脫中不生信心不入涅槃。大慧!一闡提者有二種。何等爲二?一者、焚燒一切善根;二者、憐愍一切衆生,作盡一切衆生界願。大慧!云何焚燒一切善根?謂謗菩薩藏作如是言:‘彼非隨順修多羅、毘尼解脫說。’捨諸善根,是故不得涅槃。大慧!憐愍衆生作盡衆生界願者,是爲菩薩。大慧!菩薩方便作願,若諸衆生不入涅槃者,我亦不入涅槃,是故菩薩摩訶薩不入涅槃。大慧!是名二種一闡提無涅槃性,以是義故,決定取一闡提行。”
【實譯】“復次,大慧!此中一闡提,何故於解脫中不生欲樂?大慧!以捨一切善根故,爲無始衆生起願故。云何捨一切善根?謂謗菩薩藏言:‘此非隨順契經、調伏、解脫之說。’作是語時,善根悉斷,不入涅槃。云何爲無始衆生起願?謂諸菩薩以本願方便,願一切衆生悉入涅槃,若一衆生未涅槃者,我終不入。此亦住一闡提趣。此是無涅槃種性相。”
【求译】“大慧!彼一阐提非一阐提,世间解脱谁转?大慧!一阐提有二种,一者舍一切善根,及于无始众生发愿。云何舍一切善根?谓谤菩萨藏及作恶言:‘此非随顺修多罗、毘尼、解脱之说。’舍一切善根故,不般涅槃。二者菩萨本自愿方便故,非不般涅槃,一切众生而般涅槃。大慧!彼般涅槃,是名不般涅槃法相。此亦到一阐提趣。”
【菩译】“大慧!何者无性乘?谓一阐提。大慧!一阐提者无涅槃性。何以故?于解脱中不生信心不入涅槃。大慧!一阐提者有二种。何等为二?一者、焚烧一切善根;二者、怜愍一切众生,作尽一切众生界愿。大慧!云何焚烧一切善根?谓谤菩萨藏作如是言:‘彼非随顺修多罗、毘尼解脱说。’舍诸善根,是故不得涅槃。大慧!怜愍众生作尽众生界愿者,是为菩萨。大慧!菩萨方便作愿,若诸众生不入涅槃者,我亦不入涅槃,是故菩萨摩诃萨不入涅槃。大慧!是名二种一阐提无涅槃性,以是义故,决定取一阐提行。”
【实译】“复次,大慧!此中一阐提,何故于解脱中不生欲乐?大慧!以舍一切善根故,为无始众生起愿故。云何舍一切善根?谓谤菩萨藏言:‘此非随顺契经、调伏、解脱之说。’作是语时,善根悉断,不入涅槃。云何为无始众生起愿?谓诸菩萨以本愿方便,愿一切众生悉入涅槃,若一众生未涅槃者,我终不入。此亦住一阐提趣。此是无涅槃种性相。”
punar api mahāmatir āha katamo ’tra bhagavan atyantato na parinirvāti bhagavān āha bodhisattvecchantiko ’tra mahāmate ādiparinirvṛtān sarvadharmān viditvātyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punar api tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tat kasya hetor yad utāparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmāt kāraṇān mahāmate bodhisattvecchantiko na parinirvātīti ||
【求譯】大慧白佛言:“世尊,此中云何畢竟不般涅槃?”佛告大慧:“菩薩一闡提者,知一切法本來般涅槃已,畢竟不般涅槃,而非捨一切善根一闡提也。大慧!捨一切善根一闡提者,復以如來神力故,或時善根生。所以者何?謂如來不捨一切衆生故。以是故,菩薩一闡提不般涅槃。
【菩譯】大慧菩薩白佛言:“世尊!此二種一闡提,何等一闡提常不入涅槃?”佛告大慧菩薩摩訶薩:“一闡提常不入涅槃。何以故?以能善知一切諸法本來涅槃,是故不入涅槃,非捨一切善根闡提。何以故?大慧!彼捨一切善根闡提,若値諸佛善知識等,發菩提心生諸善根,便證涅槃。何以故?大慧!諸佛如來不捨一切諸衆生故。是故,大慧!菩薩一闡提常不入涅槃。
【實譯】大慧菩薩言:“世尊,此中何者畢竟不入涅槃?”佛言:“大慧!彼菩薩一闡提,知一切法本來涅槃,畢竟不入,非捨善根。何以故?捨善根一闡提,以佛威力故,或時善根生。所以者何?佛於一切衆生無捨時故。是故,菩薩一闡提不入涅槃。
【求译】大慧白佛言:“世尊,此中云何毕竟不般涅槃?”佛告大慧:“菩萨一阐提者,知一切法本来般涅槃已,毕竟不般涅槃,而非舍一切善根一阐提也。大慧!舍一切善根一阐提者,复以如来神力故,或时善根生。所以者何?谓如来不舍一切众生故。以是故,菩萨一阐提不般涅槃。
【菩译】大慧菩萨白佛言:“世尊!此二种一阐提,何等一阐提常不入涅槃?”佛告大慧菩萨摩诃萨:“一阐提常不入涅槃。何以故?以能善知一切诸法本来涅槃,是故不入涅槃,非舍一切善根阐提。何以故?大慧!彼舍一切善根阐提,若值诸佛善知识等,发菩提心生诸善根,便证涅槃。何以故?大慧!诸佛如来不舍一切诸众生故。是故,大慧!菩萨一阐提常不入涅槃。
【实译】大慧菩萨言:“世尊,此中何者毕竟不入涅槃?”佛言:“大慧!彼菩萨一阐提,知一切法本来涅槃,毕竟不入,非舍善根。何以故?舍善根一阐提,以佛威力故,或时善根生。所以者何?佛于一切众生无舍时故。是故,菩萨一阐提不入涅槃。
注释
- ↑ N ’cintyacyuti°;V ’acintyācyuti°.
- ↑ 黄注:按照現存梵本以及菩譯和實譯,此處“第八地”應為“第五、六地”。
- ↑ 原字作“已”,依《高麗大藏經》改爲“己”。
- ↑ 黄注:按照现存梵本以及菩译和实译,此处“第八地”应为“第五、六地”。
- ↑ 原字作“已”,依《高丽大藏经》改为“己”。
- ↑ N °viṣayadeśyamāne.
- ↑ 黃注:按照現存梵本和實譯,應為“三種”。這裡譯為“四種”,實際是將其中的“自性離自性”分成“自性”和“離自性”兩種。此處菩譯和求譯一致。
- ↑ 黄注:按照现存梵本和实译,应为“三种”。这里译为“四种”,实际是将其中的“自性离自性”分成“自性”和“离自性”两种。此处菩译和求译一致。
- ↑ N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.