L2:2-18/梵繁

来自楞伽经导读
< L2:2-18
跳到导航 跳到搜索

punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[1] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||


【求譯】“復次,大慧!有五無間種性。云何爲五?謂聲聞乘無間種性,緣覺乘無間種性,如來乘無間種性,不定種性,各別種性。云何知聲聞乘無間種性?若聞說得陰、界、入自共相斷知時,擧身毛孔熙怡欣悅,及樂修相智,不修緣起發悟之相。是名聲聞乘無間種性。聲聞無間見第八地[2],起煩惱斷,習氣煩惱不斷,不度不思議變易死,度分段死,正師子吼:‘我生已盡,梵行已立,不受後有。’如實知修習人無我,乃至得般涅槃覺。

【菩譯】“復次,大慧!我說五種乘性證法。何等爲五?一者、聲聞乘性證法;二者、辟支佛乘性證法;三者、如來乘性證法;四者、不定乘性證法;五者、無性證法。大慧!何者聲聞乘性證法?謂說陰、界、入法故;說自相同相證智法故;彼身毛孔熙怡欣悅,樂修相智不修因緣,不相離相故。大慧!是名聲聞乘性證法故。彼聲聞人邪見證智,離起麁煩惱,不離無明熏習煩惱,見己身證相,謂初地中乃至五地六地離諸煩惱,同己[3]所離故;熏習無明煩惱故;墮不可思議變易死故;而作是言:‘我生已盡,梵行已立,所作已辦,不受後有。’如是等得入人無我,乃至生心以爲得涅槃故。

【實譯】“復次,大慧!有五種種性。何等爲五?謂聲聞乘種性,緣覺乘種性,如來乘種性,不定種性,無種性。大慧!云何知是聲聞乘種性?謂若聞說於蘊、界、處自相共相,若知若證,擧身毛竪,心樂修習,於緣起相不樂觀察,應知此是聲聞乘種性。彼於自乘見所證已,於五、六地斷煩惱結,不斷煩惱習,住不思議死,正師子吼言:‘我生已盡,梵行已立,所作已辦,不受後有。’修習人無我,乃至生於得涅槃覺。


anye punar mahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhān nirvāṇam anveṣante | anye punar mahāmate kāraṇādhīnāṃ sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvān nāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||


【求譯】“大慧!各別無間者,我、人、衆生、壽命、長養、士夫,彼諸衆生作如是覺,求般涅槃。復有異外道說,悉由作者見一切性已,言此是般涅槃,作如是覺。法無我見非分,彼無解脫。大慧!此諸聲聞乘無間外道種性,不出出覺。爲轉彼惡見故,應當修學。

【菩譯】“大慧!復有餘外道求證涅槃,而作是言:‘覺知我人衆生壽命、作者受者丈夫。’以爲涅槃。大慧!復有餘外道,見一切諸法依因而有,生涅槃心故。大慧!彼諸外道無涅槃解脫,以不見法無我故。大慧!是名聲聞乘外道性,於非離處而生離想。大慧!汝應轉此邪見修行,如實行故。

【實譯】“大慧!復有衆生求證涅槃,言能覺知我、人、衆生、養者、取者,此是涅槃。復有說言見一切法因作者有,此是涅槃。大慧!彼無解脫,以未能見法無我故。此是聲聞乘及外道種性,於未出中生出離想。應勤修習,捨此惡見。


tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne ’śruhṛṣṭaromāñcitatanur bhavati | asaṃsargapratyayād bhāvābhiniveśa bahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne ’nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etan mahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||


【求譯】“大慧!緣覺乘無間種性者,若聞說各別緣無間,擧身毛竪,悲泣流淚。不相近緣,所有不著。種種自身,種種神通,若離若合種種變化,聞說是時,其心隨入。若知彼緣覺乘無間種性已,隨順爲說緣覺之乘。是名緣覺乘無間種性相。

【菩譯】“大慧!何者辟支佛乘性證法?謂聞說緣覺證法,擧身毛竪悲泣流淚,不樂憒閙故;觀察諸因緣法故;不著諸因緣法故;聞說自身種種神通,若離若合種種變化,其心隨入故。大慧!是名緣覺乘性證法,汝當應知隨順緣覺說。

【實譯】“大慧!云何知是緣覺乘種性?謂若聞說緣覺乘法,擧身毛竪,悲泣流淚。離憒鬧緣,無所染著。有時聞說現種種身,或聚或散神通變化,其心信受,無所違逆。當知此是緣覺乘種性,應爲其說緣覺乘法。


tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punar mahāmate trayāṇām apy eṣām anyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne[4] nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etan mahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||


【求譯】“大慧!彼如來乘無間種性有四種[5]:謂自性法無間種性,離自相法無間種性,得自覺聖無間種性,外刹殊勝無間種性。大慧!若聞此四事一一說時,及說自心現身、財、建立不思議境界時,心不驚怖者,是名如來乘無間種性相。

【菩譯】“大慧!何者如來乘性證法?大慧!如來乘性證法有四種。何等爲四?一者、證實法性;二者、離實法證性;三者、自身內證聖智性;四者、外諸國土勝妙莊嚴證法性。大慧!若聞說此一一法時,但阿梨耶心見外身所依資生器世間不可思議境界,不驚不怖不畏者,大慧!當知!是證如來乘性人。大慧!是名如來乘性證法人相。

【實譯】“大慧!如來乘種性所證法有三種,所謂自性無自性法,內身自證聖智法,外諸佛刹廣大法。大慧!若有聞說此一一法,及自心所現身、財、建立阿賴耶識不思議境,不驚,不怖,不畏,當知此是如來乘性。


aniyatagotrakaḥ punar mahāmate triṣv apy eteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmir iyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||


【求譯】“大慧!不定種性者,謂說彼三種時,隨說而入,隨彼而成。大慧!此是初治地者,謂種性建立。爲超入無所有地故,作是建立。彼自覺藏者,自煩惱習淨,見法無我,得三昧樂住聲聞,當得如來最勝之身。”

【菩譯】“大慧!何者不定乘性證法?大慧!若人聞說此三種法,於一一中有所樂者隨順爲說。大慧!說三乘者爲發起修行地故,說諸性差別非究竟地,爲欲建立畢竟能取寂靜之地故。大慧!彼三種人離煩惱障熏習得淸淨故;見法無我得三昧樂行故;聲聞緣覺畢竟證得如來法身故。”

【實譯】“大慧!不定種性者,謂聞說彼三種法時,隨生信解而順修學。大慧!爲初治地人而說種性,欲令其入無影像地,作此建立。大慧!彼住三昧樂聲聞,若能證知自所依識,見法無我,淨煩惱習,畢竟當得如來之身。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【求譯】爾時世尊欲重宣此義說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊卽說頌言:


srotāpattiphalaṃ caiva sakṛdāgāminas tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||


【求譯】須陀槃那果,往來及不還,

    逮得阿羅漢,是等心惑亂。

【菩譯】逆流修無漏,往來及不還;

    應供阿羅漢,是等心亂惑。

【實譯】預流一來果,不還阿羅漢,

    是等諸聖人,其心悉迷惑。


triyānam ekayānaṃ ca ayānaṃ ca vadāmy aham |

bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām || 129 ||


【求譯】三乘與一乘,非乘我所說。

    愚夫少智慧,諸聖遠離寂。

【菩譯】我說於三乘,一乘及非乘;

    諸聖如實解,凡夫不能知。

【實譯】我所立三乘,一乘及非乘,

    爲愚夫少智,樂寂諸聖說。


dvāraṃ hi paramārthasya vijñaptir dvayavarjitā |

yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||


【求譯】第一義法門,遠離於二敎,

    住於無所有,何建立三乘?

【菩譯】第一義法門,遠離於二敎;

    建立於三乘,爲住寂靜處。

【實譯】第一義法門,遠離於二取,

    住於無境界,何建立三乘?


dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |

saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||


【求譯】諸禪無量等,無色三摩提,

    受想悉寂滅,亦無有心量。

【菩譯】諸禪及無量,無色三摩提;

    無想定滅盡,亦皆心中無。

【實譯】諸禪及無量,無色三摩提,

    乃至滅受想,唯心不可得。


tatrecchantikānāṃ punar mahāmate anicchantikatā mokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataś ca sattvānādikālapraṇidhānataś ca | tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo ’bhyākhyānaṃ ca naite sūtrāntavinayamokṣānukūlā[6] iti bruvataḥ sarvakuśalamūlotsargatvān na nirvāyate | dvitīyaḥ punar mahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvān nāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etan mahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti ||


【求譯】“大慧!彼一闡提非一闡提,世間解脫誰轉?大慧!一闡提有二種,一者捨一切善根,及於無始衆生發願。云何捨一切善根?謂謗菩薩藏及作惡言:‘此非隨順修多羅、毘尼、解脫之說。’捨一切善根故,不般涅槃。二者菩薩本自願方便故,非不般涅槃,一切衆生而般涅槃。大慧!彼般涅槃,是名不般涅槃法相。此亦到一闡提趣。”

【菩譯】“大慧!何者無性乘?謂一闡提。大慧!一闡提者無涅槃性。何以故?於解脫中不生信心不入涅槃。大慧!一闡提者有二種。何等爲二?一者、焚燒一切善根;二者、憐愍一切衆生,作盡一切衆生界願。大慧!云何焚燒一切善根?謂謗菩薩藏作如是言:‘彼非隨順修多羅、毘尼解脫說。’捨諸善根,是故不得涅槃。大慧!憐愍衆生作盡衆生界願者,是爲菩薩。大慧!菩薩方便作願,若諸衆生不入涅槃者,我亦不入涅槃,是故菩薩摩訶薩不入涅槃。大慧!是名二種一闡提無涅槃性,以是義故,決定取一闡提行。”

【實譯】“復次,大慧!此中一闡提,何故於解脫中不生欲樂?大慧!以捨一切善根故,爲無始衆生起願故。云何捨一切善根?謂謗菩薩藏言:‘此非隨順契經、調伏、解脫之說。’作是語時,善根悉斷,不入涅槃。云何爲無始衆生起願?謂諸菩薩以本願方便,願一切衆生悉入涅槃,若一衆生未涅槃者,我終不入。此亦住一闡提趣。此是無涅槃種性相。”


punar api mahāmatir āha katamo ’tra bhagavan atyantato na parinirvāti bhagavān āha bodhisattvecchantiko ’tra mahāmate ādiparinirvṛtān sarvadharmān viditvātyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punar api tathāgatādhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tat kasya hetor yad utāparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmāt kāraṇān mahāmate bodhisattvecchantiko na parinirvātīti ||


【求譯】大慧白佛言:“世尊,此中云何畢竟不般涅槃?”佛告大慧:“菩薩一闡提者,知一切法本來般涅槃已,畢竟不般涅槃,而非捨一切善根一闡提也。大慧!捨一切善根一闡提者,復以如來神力故,或時善根生。所以者何?謂如來不捨一切衆生故。以是故,菩薩一闡提不般涅槃。

【菩譯】大慧菩薩白佛言:“世尊!此二種一闡提,何等一闡提常不入涅槃?”佛告大慧菩薩摩訶薩:“一闡提常不入涅槃。何以故?以能善知一切諸法本來涅槃,是故不入涅槃,非捨一切善根闡提。何以故?大慧!彼捨一切善根闡提,若値諸佛善知識等,發菩提心生諸善根,便證涅槃。何以故?大慧!諸佛如來不捨一切諸衆生故。是故,大慧!菩薩一闡提常不入涅槃。

【實譯】大慧菩薩言:“世尊,此中何者畢竟不入涅槃?”佛言:“大慧!彼菩薩一闡提,知一切法本來涅槃,畢竟不入,非捨善根。何以故?捨善根一闡提,以佛威力故,或時善根生。所以者何?佛於一切衆生無捨時故。是故,菩薩一闡提不入涅槃。


注释

  1. N ’cintyacyuti°;V ’acintyācyuti°.
  2. 黄注:按照現存梵本以及菩譯和實譯,此處“第八地”應為“第五、六地”。
  3. 原字作“已”,依《高麗大藏經》改爲“己”。
  4. N °viṣayadeśyamāne.
  5. 黃注:按照現存梵本和實譯,應為“三種”。這裡譯為“四種”,實際是將其中的“自性離自性”分成“自性”和“離自性”兩種。此處菩譯和求譯一致。
  6. N sūtrāntavinayamokṣa°;V sūtrāntā vinayamokṣa°.