L2:2-2
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
【求譯】爾時大慧菩薩偈讃佛已,自說姓名:
【菩譯】爾時大慧菩薩摩訶薩如法偈讃佛已,自說姓名:
【實譯】爾時大慧菩薩摩訶薩偈讃佛已,自說姓名:
【求译】尔时大慧菩萨偈赞佛已,自说姓名:
【菩译】尔时大慧菩萨摩诃萨如法偈赞佛已,自说姓名:
【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
【求譯】我名爲大慧,通達於大乘,
今以百八義,仰諮尊中上。
【菩譯】我名爲大慧,願通達大乘;
今以百八問,仰諮無上尊。
【實譯】我名爲大慧,通達於大乘,
今以百八義,仰諮尊中上。
【求译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
【菩译】我名为大慧,愿通达大乘;
今以百八问,仰咨无上尊。
【实译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
【求譯】世間解之士,聞彼所說偈,
觀察一切衆,告諸佛子言:
【菩譯】最勝世間解,聞彼大慧問;
觀察諸衆生,告諸佛子言:
【實譯】時世間解聞是語已,普觀衆會而說是言:
【求译】世间解之士,闻彼所说偈,
观察一切众,告诸佛子言:
【菩译】最胜世间解,闻彼大慧问;
观察诸众生,告诸佛子言:
【实译】时世间解闻是语已,普观众会而说是言:
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
【求譯】汝等諸佛子,今皆恣所問,
我當爲汝說,自覺之境界。
【菩譯】汝等諸佛子,及大慧諮問;
我當爲汝說,自覺之境界。
【實譯】汝等諸佛子,今皆恣所問,
我當爲汝說,自證之境界。
【求译】汝等诸佛子,今皆恣所问,
我当为汝说,自觉之境界。
【菩译】汝等诸佛子,及大慧咨问;
我当为汝说,自觉之境界。
【实译】汝等诸佛子,今皆恣所问,
我当为汝说,自证之境界。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:
【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:
【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:
【求译】尔时大慧菩萨摩诃萨承佛所听,顶礼佛足,合掌恭敬,以偈问曰:
【菩译】尔时圣者大慧菩萨摩诃萨闻佛听问,顶礼佛足,合掌恭敬以偈问曰:
【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
【求譯】云何淨其念?云何念增長?
云何見癡惑?云何惑增長?
【菩譯】云何淨諸覺?何因而有覺?
何因見迷惑?何因有迷惑?
【實譯】云何起計度?云何淨計度?
云何起迷惑?云何淨迷惑?
【求译】云何净其念?云何念增长?
云何见痴惑?云何惑增长?
【菩译】云何净诸觉?何因而有觉?
何因见迷惑?何因有迷惑?
【实译】云何起计度?云何净计度?
云何起迷惑?云何净迷惑?
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
【求譯】何故刹土化,相及諸外道?
云何無受欲?何故名無受?
何故名佛子?
【菩譯】何因有國土,化相諸外道?
云何名佛子,寂靜及次第?
【實譯】云何名佛子,及無影次第?
云何刹土化,相及諸外道?
【求译】何故刹土化,相及诸外道?
云何无受欲?何故名无受?
何故名佛子?
【菩译】何因有国土,化相诸外道?
云何名佛子,寂静及次第?
【实译】云何名佛子,及无影次第?
云何刹土化,相及诸外道?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
【求譯】解脫至何所?誰縛誰解脫?
何等禪境界?云何有三乘?
唯願爲解說。
【菩譯】解脫何所至?誰縛何因脫?
禪者觀何法?何因有三乘?
【實譯】解脫至何所?誰縛誰能解?
云何禪境界?何故有三乘?
【求译】解脱至何所?谁缚谁解脱?
何等禅境界?云何有三乘?
唯愿为解说。
【菩译】解脱何所至?谁缚何因脱?
禅者观何法?何因有三乘?
【实译】解脱至何所?谁缚谁能解?
云何禅境界?何故有三乘?
pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||
【求譯】緣起何所生?云何作所作?
云何俱異說?云何爲增長?
【菩譯】何因緣生法?何因作所作?
何因俱異說?何因無而現?
【實譯】彼以何緣生?何作何能作?
誰說二俱異?云何諸有起?
【求译】缘起何所生?云何作所作?
云何俱异说?云何为增长?
【菩译】何因缘生法?何因作所作?
何因俱异说?何因无而现?
【实译】彼以何缘生?何作何能作?
谁说二俱异?云何诸有起?
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
【求譯】云何無色定,及以滅正受?
云何爲想滅?何因從定覺?
【菩譯】何因無色定,及與滅盡定?
何因想滅定?何因從定覺?
【實譯】云何無色定?及與滅盡定?
云何爲想滅?云何從定覺?
【求译】云何无色定,及以灭正受?
云何为想灭?何因从定觉?
【菩译】何因无色定,及与灭尽定?
何因想灭定?何因从定觉?
【实译】云何无色定?及与灭尽定?
云何为想灭?云何从定觉?
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
【求譯】云何所作生,進去及持身?
云何現分別?云何生諸地?
【菩譯】云何因果生?何因身去住?
何因觀所見?何因生諸地?
【實譯】云何所作生,進去及持身?
云何見諸物?云何入諸地?
【求译】云何所作生,进去及持身?
云何现分别?云何生诸地?
【菩译】云何因果生?何因身去住?
何因观所见?何因生诸地?
【实译】云何所作生,进去及持身?
云何见诸物?云何入诸地?
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
【求譯】破三有者誰?何處身云何?
往生何所至?云何最勝子?
【菩譯】破三有者誰?何身至何所?
云何處而住?云何諸佛子?
【實譯】云何有佛子?誰能破三有?
何處身云何?生復住何處?
【求译】破三有者谁?何处身云何?
往生何所至?云何最胜子?
【菩译】破三有者谁?何身至何所?
云何处而住?云何诸佛子?
【实译】云何有佛子?谁能破三有?
何处身云何?生复住何处?
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
【求譯】何因得神通,及自在三昧?
云何三昧心?最勝爲我說。
【菩譯】何因得神通,及自在三昧?
何因得定心?最勝爲我說。
【實譯】云何得神通,自在及三昧?
三昧心何相?願佛爲我說。
【求译】何因得神通,及自在三昧?
云何三昧心?最胜为我说。
【菩译】何因得神通,及自在三昧?
何因得定心?最胜为我说。
【实译】云何得神通,自在及三昧?
三昧心何相?愿佛为我说。
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
【求譯】云何名爲藏?云何意及識?
云何生與滅?云何見已還?
【菩譯】何因爲藏識?何因意及識?
何因見諸法?何因斷所見?
【實譯】云何名藏識?云何名意識?
云何起諸見?云何退諸見?
【求译】云何名为藏?云何意及识?
云何生与灭?云何见已还?
【菩译】何因为藏识?何因意及识?
何因见诸法?何因断所见?
【实译】云何名藏识?云何名意识?
云何起诸见?云何退诸见?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
【求譯】云何爲種姓,非種及心量?
云何建立相,及與非我義?
【菩譯】云何性非性?云何心無法?
何因說法相?云何名無我?
【實譯】云何姓非姓?云何唯是心?
何因建立相?云何成無我?
【求译】云何为种姓,非种及心量?
云何建立相,及与非我义?
【菩译】云何性非性?云何心无法?
何因说法相?云何名无我?
【实译】云何姓非姓?云何唯是心?
何因建立相?云何成无我?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
【求譯】云何無衆生?云何世俗說?
云何爲斷見,及常見不生?
【菩譯】何因無衆生?何因有世諦?
何因不見常?何因不見斷?
【實譯】云何無衆生?云何隨俗說?
云何得不起,常見及斷見?
【求译】云何无众生?云何世俗说?
云何为断见,及常见不生?
【菩译】何因无众生?何因有世谛?
何因不见常?何因不见断?
【实译】云何无众生?云何随俗说?
云何得不起,常见及断见?
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
【求譯】云何佛外道,其相不相違?
云何當來世,種種諸異部?
【菩譯】云何佛外道?二相不相違?
何因當來世?種種諸異部?
【實譯】云何佛外道,其相不相違?
何故當來世,種種諸異部?
【求译】云何佛外道,其相不相违?
云何当来世,种种诸异部?
【菩译】云何佛外道?二相不相违?
何因当来世?种种诸异部?
【实译】云何佛外道,其相不相违?
何故当来世,种种诸异部?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
【求譯】云何空何因?云何刹那壞?
云何胎藏生?云何世不動?
【菩譯】云何名爲空?何因念不住?
何因有胎藏?何因世不動?
【實譯】云何爲性空?云何刹那滅?
胎藏云何起?云何世不動?
【求译】云何空何因?云何刹那坏?
云何胎藏生?云何世不动?
【菩译】云何名为空?何因念不住?
何因有胎藏?何因世不动?
【实译】云何为性空?云何刹那灭?
胎藏云何起?云何世不动?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
【求譯】何因如幻夢,及揵闥婆城,
世間熱時炎,及與水月光?
【菩譯】云何如幻夢,說如揵闥婆,
陽炎水中月?世尊爲我說。
【實譯】云何諸世間,如幻亦如夢,
乾城及陽焰,乃至水中月?
【求译】何因如幻梦,及揵闼婆城,
世间热时炎,及与水月光?
【菩译】云何如幻梦,说如揵闼婆,
阳炎水中月?世尊为我说。
【实译】云何诸世间,如幻亦如梦,
乾城及阳焰,乃至水中月?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
【求譯】何因說覺支,及與菩提分?
云何國土亂?云何作有見?
【菩譯】云何說覺支?何因菩提分?
何因國亂動?何因作有見?
【實譯】云何菩提分?覺分從何起?
云何國土亂?何故見諸有?
【求译】何因说觉支,及与菩提分?
云何国土乱?云何作有见?
【菩译】云何说觉支?何因菩提分?
何因国乱动?何因作有见?
【实译】云何菩提分?觉分从何起?
云何国土乱?何故见诸有?
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
【求譯】云何不生滅,世如虛空華?
云何覺世間?云何說離字?
【菩譯】何因不生滅?何因如空花?
何因覺世間?何因無字說?
【實譯】云何知世法?云何離文字?
云何如空花,不生亦不滅?
【求译】云何不生灭,世如虚空华?
云何觉世间?云何说离字?
【菩译】何因不生灭?何因如空花?
何因觉世间?何因无字说?
【实译】云何知世法?云何离文字?
云何如空花,不生亦不灭?
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
【求譯】離妄想者誰?云何虛空譬?
如實有幾種?幾波羅蜜心?
【菩譯】云何無分別?何因如虛空?
眞如有幾種?何名心幾岸?
【實譯】眞如有幾種?諸度心有幾?
云何如虛空?云何離分別?
【求译】离妄想者谁?云何虚空譬?
如实有几种?几波罗蜜心?
【菩译】云何无分别?何因如虚空?
真如有几种?何名心几岸?
【实译】真如有几种?诸度心有几?
云何如虚空?云何离分别?
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
【求譯】何因度諸地?誰至無所受?
何等二無我?云何爾炎淨?
【菩譯】何因地次第,眞如無次第?
何因二無我?何因境界淨?
【實譯】云何地次第?云何得無影?
何者二無我?云何所知淨?
【求译】何因度诸地?谁至无所受?
何等二无我?云何尔炎净?
【菩译】何因地次第,真如无次第?
何因二无我?何因境界净?
【实译】云何地次第?云何得无影?
何者二无我?云何所知净?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
【求譯】諸智有幾種?幾戒衆生性?
誰生諸寶性,摩尼眞珠等?
【菩譯】幾種智幾戒?何因衆生生?
誰作諸寶性,金摩尼珠等?
【實譯】聖智有幾種?戒衆生亦然?
摩尼等諸寶,斯竝云何出?
【求译】诸智有几种?几戒众生性?
谁生诸宝性,摩尼真珠等?
【菩译】几种智几戒?何因众生生?
谁作诸宝性,金摩尼珠等?
【实译】圣智有几种?戒众生亦然?
摩尼等诸宝,斯并云何出?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
【求譯】誰生諸語言,衆生種種性?
明處及伎術,誰之所顯示?
【菩譯】誰生於語言,衆生種種異?
五明處伎術,誰能如是說?
【實譯】誰起於語言,衆生及諸物?
明處與伎術,誰之所顯示?
【求译】谁生诸语言,众生种种性?
明处及伎术,谁之所显示?
【菩译】谁生于语言,众生种种异?
五明处伎术,谁能如是说?
【实译】谁起于语言,众生及诸物?
明处与伎术,谁之所显示?
gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
【求譯】伽陀有幾種,長頌及短頌?
成爲有幾種?云何名爲論?
【菩譯】伽陀有幾種?云何長短句?
法復有幾種?解義復有幾?
【實譯】伽他有幾種,長行句亦然?
道理幾不同?解釋幾差別?
【求译】伽陀有几种,长颂及短颂?
成为有几种?云何名为论?
【菩译】伽陀有几种?云何长短句?
法复有几种?解义复有几?
【实译】伽他有几种,长行句亦然?
道理几不同?解释几差别?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
【求譯】云何生飲食,及生諸愛欲?
云何名爲王,轉輪及小王?
【菩譯】何因飲食種?何因生愛欲?
云何名爲王,轉輪及小王?
【實譯】飲食是誰作?愛欲云何起?
云何轉輪王,及以諸小王?
【求译】云何生饮食,及生诸爱欲?
云何名为王,转轮及小王?
【菩译】何因饮食种?何因生爱欲?
云何名为王,转轮及小王?
【实译】饮食是谁作?爱欲云何起?
云何转轮王,及以诸小王?
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
【求譯】云何守護國?諸天有幾種?
云何名爲地,星宿及日月?
【菩譯】何因護國土?諸天有幾種?
何因而有地?何因星日月?
【實譯】云何王守護?天衆幾種別?
地日月星宿,斯等竝是何?
【求译】云何守护国?诸天有几种?
云何名为地,星宿及日月?
【菩译】何因护国土?诸天有几种?
何因而有地?何因星日月?
【实译】云何王守护?天众几种别?
地日月星宿,斯等并是何?
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
【求譯】解脫修行者,是各有幾種?
弟子有幾種?云何阿闍梨?
【菩譯】解脫有幾種?行者有幾種?
弟子有幾種?阿闍梨幾種?
【實譯】解脫有幾種?修行師復幾?
云何阿闍梨?弟子幾差別?
【求译】解脱修行者,是各有几种?
弟子有几种?云何阿阇梨?
【菩译】解脱有几种?行者有几种?
弟子有几种?阿阇梨几种?
【实译】解脱有几种?修行师复几?
云何阿阇梨?弟子几差别?
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
【求譯】佛復有幾種?復有幾種生?
魔及諸異學,彼各有幾種?
【菩譯】如來有幾種?本生有幾種?
摩羅有幾種?異學有幾種?
【實譯】如來有幾種,本生事亦然?
衆魔及異學,如是各有幾?
【求译】佛复有几种?复有几种生?
魔及诸异学,彼各有几种?
【菩译】如来有几种?本生有几种?
摩罗有几种?异学有几种?
【实译】如来有几种,本生事亦然?
众魔及异学,如是各有几?
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
【求譯】自性及與心,彼復各幾種?
云何施設量?唯願最勝說。
【菩譯】自性有幾種?心復有幾種?
云何施假名?世尊爲我說。
【實譯】自性幾種異?心有幾種別?
云何唯假設?願佛爲開演。
【求译】自性及与心,彼复各几种?
云何施设量?唯愿最胜说。
【菩译】自性有几种?心复有几种?
云何施假名?世尊为我说。
【实译】自性几种异?心有几种别?
云何唯假设?愿佛为开演。
ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
【求譯】云何空風雲?云何念聰明?
云何爲林樹?云何爲蔓草?
【菩譯】何因有風雲?何因有黠慧?
何因有樹林?世尊爲我說。
【實譯】云何爲風雲?念智何因有?
藤樹等行列,此竝誰能作?
【求译】云何空风云?云何念聪明?
云何为林树?云何为蔓草?
【菩译】何因有风云?何因有黠慧?
何因有树林?世尊为我说。
【实译】云何为风云?念智何因有?
藤树等行列,此并谁能作?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
【求譯】云何象馬鹿?云何而捕取?
云何爲卑陋?何因而卑陋?
【菩譯】何因象馬鹿?何因人捕取?
何因爲矬陋?世尊爲我說。
【實譯】云何象馬獸?何因而捕取?
云何卑陋人?願佛爲我說。
【求译】云何象马鹿?云何而捕取?
云何为卑陋?何因而卑陋?
【菩译】何因象马鹿?何因人捕取?
何因为矬陋?世尊为我说。
【实译】云何象马兽?何因而捕取?
云何卑陋人?愿佛为我说。
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
【求譯】云何六師攝?云何一闡提?
男女及不男,斯皆云何生?
【菩譯】何因爲六時?何因成闡提,
男女及不男?爲我說其生。
【實譯】云何六時攝?云何一闡提?
女男及不男,此竝云何生?
【求译】云何六师摄?云何一阐提?
男女及不男,斯皆云何生?
【菩译】何因为六时?何因成阐提,
男女及不男?为我说其生。
【实译】云何六时摄?云何一阐提?
女男及不男,此并云何生?
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
【求譯】云何修行退?云何修行生?
禪師以何法,建立何等人?
【菩譯】何因修行退?何因修行進?
敎何等人修?令住何等法?
【實譯】云何修行進?云何修行退?
瑜伽師有幾,令人住其中?
【求译】云何修行退?云何修行生?
禅师以何法,建立何等人?
【菩译】何因修行退?何因修行进?
教何等人修?令住何等法?
【实译】云何修行进?云何修行退?
瑜伽师有几,令人住其中?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
【求譯】衆生生諸趣,何相何像類?
云何爲財富?何因致財富?
【菩譯】諸衆生去來?何因何像類?
何因致財富?世尊爲我說。
【實譯】衆生生諸趣,何形何色相?
富饒大自在,此復何因得?
【求译】众生生诸趣,何相何像类?
云何为财富?何因致财富?
【菩译】诸众生去来?何因何像类?
何因致财富?世尊为我说。
【实译】众生生诸趣,何形何色相?
富饶大自在,此复何因得?
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
【求譯】云何爲釋種?何因有釋種?
云何甘𧀹[5]種?無上尊願說。
云何長苦仙?彼云何敎授?
【菩譯】云何爲釋種?何因有釋種?
何因甘蔗種?何因長壽仙?
長壽仙何親?云何彼敎授?
世尊如虛空?爲我分別說。
【實譯】云何釋迦種?云何甘蔗種?
仙人長苦行,是誰之敎授?
【求译】云何为释种?何因有释种?
云何甘蔗种?无上尊愿说。
云何长苦仙?彼云何教授?
【菩译】云何为释种?何因有释种?
何因甘蔗种?何因长寿仙?
长寿仙何亲?云何彼教授?
世尊如虚空?为我分别说。
【实译】云何释迦种?云何甘蔗种?
仙人长苦行,是谁之教授?
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
【求譯】如來云何於,一切時刹現,
種種名色類,最勝子圍遶?
【菩譯】何因佛世尊,一切時刹現,
種種名色類,佛子衆圍遶?
【實譯】何因佛世尊,一切刹中現,
異名諸色類,佛子衆圍遶?
【求译】如来云何于,一切时刹现,
种种名色类,最胜子围绕?
【菩译】何因佛世尊,一切时刹现,
种种名色类,佛子众围绕?
【实译】何因佛世尊,一切刹中现,
异名诸色类,佛子众围绕?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
【求譯】云何不食肉?云何制斷肉?
食肉諸種類,何因故食肉?
【菩譯】何因不食肉?云何制斷肉?
食肉諸種類,何因故食肉?
【實譯】何因不食肉?何因令斷肉?
食肉諸衆生,以何因故食?
【求译】云何不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【菩译】何因不食肉?云何制断肉?
食肉诸种类,何因故食肉?
【实译】何因不食肉?何因令断肉?
食肉诸众生,以何因故食?
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[6] kṣetrāḥ kena vadāhi me || 46 ||
【求譯】云何日月形,須彌及蓮華,
師子勝相刹,
【菩譯】何因日月形,須彌及蓮花,
師子形勝相?國土爲我說。
【實譯】何故諸國土,猶如日月形,
須彌及蓮花,卍字師子像?
【求译】云何日月形,须弥及莲华,
师子胜相刹,
【菩译】何因日月形,须弥及莲花,
师子形胜相?国土为我说。
【实译】何故诸国土,犹如日月形,
须弥及莲花,卍字师子像?
vyatyastā adhamūrdhāś ca indrajālopamāḥ[7] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
【求譯】側住覆世界,如因陀羅網,
或悉諸珍寶,
【菩譯】亂側覆世界,如因陀羅網,
一切寶國土,何因爲我說。
【實譯】何故諸國土,如因陀羅網,
覆住或側住,一切寶所成?
【求译】侧住覆世界,如因陀罗网,
或悉诸珍宝,
【菩译】乱侧覆世界,如因陀罗网,
一切宝国土,何因为我说。
【实译】何故诸国土,如因陀罗网,
覆住或侧住,一切宝所成?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
【求譯】箜篌細腰鼓,狀種種諸華,
或離日月光,如是等無量?
【菩譯】如箜篌琵琶,鼓種種花形,
離日月光土,何因爲我說。
【實譯】何故諸國土,無垢日月光,
或如花果形,箜篌細腰鼓?
【求译】箜篌细腰鼓,状种种诸华,
或离日月光,如是等无量?
【菩译】如箜篌琵琶,鼓种种花形,
离日月光土,何因为我说。
【实译】何故诸国土,无垢日月光,
或如花果形,箜篌细腰鼓?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[8] vai kathaṃ kena vadāhi me || 49 ||
【求譯】云何爲化佛?云何報生佛?
云何如如佛?云何智慧佛?
【菩譯】何等爲化佛?何等爲報佛?
何等如智佛?何因爲我說。
【實譯】云何變化佛?云何爲報佛?
眞如智慧佛?願皆爲我說。
【求译】云何为化佛?云何报生佛?
云何如如佛?云何智慧佛?
【菩译】何等为化佛?何等为报佛?
何等如智佛?何因为我说。
【实译】云何变化佛?云何为报佛?
真如智慧佛?愿皆为我说。
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
【求譯】云何於欲界,不成等正覺?
何故色究竟,離欲得菩提?
【菩譯】云何於欲界,不成等正覺?
云何色究竟,離欲中得道?
【實譯】云何於欲界,不成等正覺?
何故色究竟,離染得菩提?
【求译】云何于欲界,不成等正觉?
何故色究竟,离欲得菩提?
【菩译】云何于欲界,不成等正觉?
云何色究竟,离欲中得道?
【实译】云何于欲界,不成等正觉?
何故色究竟,离染得菩提?
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
【求譯】善逝般涅槃,誰當持正法?
天師住久如?正法幾時住?
【菩譯】如來般涅槃,何人持正法?
世尊住久如,正法幾時住?
【實譯】如來滅度後,誰當持正法?
世尊住久如?正法幾時住?
【求译】善逝般涅槃,谁当持正法?
天师住久如?正法几时住?
【菩译】如来般涅槃,何人持正法?
世尊住久如,正法几时住?
【实译】如来灭度后,谁当持正法?
世尊住久如?正法几时住?
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
【求譯】悉檀及與見,各復有幾種?
毘尼比丘分,云何何因緣?
【菩譯】如來立幾法?各見有幾種,
比尼及比丘?世尊爲我說。
【實譯】悉檀有幾種?諸見復有幾?
何故立毘尼,及以諸比丘?
【求译】悉檀及与见,各复有几种?
毘尼比丘分,云何何因缘?
【菩译】如来立几法?各见有几种,
比尼及比丘?世尊为我说。
【实译】悉檀有几种?诸见复有几?
何故立毘尼,及以诸比丘?
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
【求譯】彼諸最勝子,緣覺及聲聞,
何因百變易?云何百無受?
【菩譯】何因百變易?何因百寂靜,
聲聞辟支佛?世尊爲我說。
【實譯】一切諸佛子,獨覺及聲聞,
云何轉所依,云何得無相?
【求译】彼诸最胜子,缘觉及声闻,
何因百变易?云何百无受?
【菩译】何因百变易?何因百寂静,
声闻辟支佛?世尊为我说。
【实译】一切诸佛子,独觉及声闻,
云何转所依,云何得无相?
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
【求譯】云何世俗通?云何出世間?
云何爲七地?唯願爲演說。
【菩譯】何因世間通?何因出世通?
何因七地心?世尊爲我說。
【實譯】云何得世通?云何得出世?
復以何因緣,心住七地中?
【求译】云何世俗通?云何出世间?
云何为七地?唯愿为演说。
【菩译】何因世间通?何因出世通?
何因七地心?世尊为我说。
【实译】云何得世通?云何得出世?
复以何因缘,心住七地中?
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
【求譯】僧伽有幾種?云何爲壞僧?
云何醫方論?是復何因緣?
【菩譯】僧伽有幾種?何因爲破僧?
云何醫方論?世尊爲我說。
【實譯】僧伽有幾種?云何成破僧?
云何爲衆生,廣說醫方論?
【求译】僧伽有几种?云何为坏僧?
云何医方论?是复何因缘?
【菩译】僧伽有几种?何因为破僧?
云何医方论?世尊为我说。
【实译】僧伽有几种?云何成破僧?
云何为众生,广说医方论?
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
【求譯】何故大牟尼,唱說如是言:
迦葉拘留孫,拘那含是我?
【菩譯】迦葉拘留孫,拘那含是我,
常爲諸佛子,何故如是說?
【實譯】何故大牟尼,唱說如是言:
迦葉拘留孫,拘那含是我?
【求译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
【菩译】迦叶拘留孙,拘那含是我,
常为诸佛子,何故如是说?
【实译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
【求譯】何故說斷常,及與我無我?
何不一切時,演說眞實義,
而復爲衆生,分別說心量?
【菩譯】何故說人我?何故說斷常?
何故不但說,唯有於一心?
【實譯】何故說斷常,及與我無我?
何不恒說實,一切唯是心?
【求译】何故说断常,及与我无我?
何不一切时,演说真实义,
而复为众生,分别说心量?
【菩译】何故说人我?何故说断常?
何故不但说,唯有于一心?
【实译】何故说断常,及与我无我?
何不恒说实,一切唯是心?
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
【求譯】何因男女林,訶梨阿摩勒,
雞羅及鐵圍,金剛等諸山?
【菩譯】何因男女林,呵梨阿摩勒,
雞羅及鐵圍,金剛等諸山,
【實譯】云何男女林,訶梨菴摩羅,
鷄羅娑輪圍,及以金剛山?
【求译】何因男女林,诃梨阿摩勒,
鸡罗及铁围,金刚等诸山?
【菩译】何因男女林,呵梨阿摩勒,
鸡罗及铁围,金刚等诸山,
【实译】云何男女林,诃梨庵摩罗,
鸡罗娑轮围,及以金刚山?
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
【求譯】無量寶莊嚴,仙闥婆充滿?
【菩譯】次及無量山,種種寶莊嚴;
仙樂人充滿?世尊爲我說。
【實譯】如是處中間,無量寶莊嚴,
仙人乾闥婆,一切皆充滿,
此皆何因緣?願尊爲我說。
【求译】无量宝庄严,仙闼婆充满?
【菩译】次及无量山,种种宝庄严;
仙乐人充满?世尊为我说。
【实译】如是处中间,无量宝庄严,
仙人乾闼婆,一切皆充满,
此皆何因缘?愿尊为我说。