L2:2-2

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma


【求譯】爾時大慧菩薩偈讃佛已,自說姓名:

【菩譯】爾時大慧菩薩摩訶薩如法偈讃佛已,自說姓名:

【實譯】爾時大慧菩薩摩訶薩偈讃佛已,自說姓名:


【求译】尔时大慧菩萨偈赞佛已,自说姓名:

【菩译】尔时大慧菩萨摩诃萨如法偈赞佛已,自说姓名:

【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:


mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||


【求譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。

【菩譯】我名爲大慧,願通達大乘;

    今以百八問,仰諮無上尊。

【實譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。


【求译】我名为大慧,通达于大乘,

    今以百八义,仰咨尊中上。

【菩译】我名为大慧,愿通达大乘;

    今以百八问,仰咨无上尊。

【实译】我名为大慧,通达于大乘,

    今以百八义,仰咨尊中上。


tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||


【求譯】世間解之士,聞彼所說偈,

    觀察一切衆,告諸佛子言:

【菩譯】最勝世間解,聞彼大慧問;

    觀察諸衆生,告諸佛子言:

【實譯】時世間解聞是語已,普觀衆會而說是言:


【求译】世间解之士,闻彼所说偈,

    观察一切众,告诸佛子言:

【菩译】最胜世间解,闻彼大慧问;

    观察诸众生,告诸佛子言:

【实译】时世间解闻是语已,普观众会而说是言:


pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||


【求譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自覺之境界。

【菩譯】汝等諸佛子,及大慧諮問;

    我當爲汝說,自覺之境界。

【實譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自證之境界。


【求译】汝等诸佛子,今皆恣所问,

    我当为汝说,自觉之境界。

【菩译】汝等诸佛子,及大慧咨问;

    我当为汝说,自觉之境界。

【实译】汝等诸佛子,今皆恣所问,

    我当为汝说,自证之境界。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma


【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:

【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:

【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:


【求译】尔时大慧菩萨摩诃萨承佛所听,顶礼佛足,合掌恭敬,以偈问曰:

【菩译】尔时圣者大慧菩萨摩诃萨闻佛听问,顶礼佛足,合掌恭敬以偈问曰:

【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:


kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||


【求譯】云何淨其念?云何念增長?

    云何見癡惑?云何惑增長?

【菩譯】云何淨諸覺?何因而有覺?

    何因見迷惑?何因有迷惑?

【實譯】云何起計度?云何淨計度?

    云何起迷惑?云何淨迷惑?


【求译】云何净其念?云何念增长?

    云何见痴惑?云何惑增长?

【菩译】云何净诸觉?何因而有觉?

    何因见迷惑?何因有迷惑?

【实译】云何起计度?云何净计度?

    云何起迷惑?云何净迷惑?


kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |

nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||


【求譯】何故刹土化,相及諸外道?

    云何無受欲?何故名無受?

    何故名佛子?

【菩譯】何因有國土,化相諸外道?

    云何名佛子,寂靜及次第?

【實譯】云何名佛子,及無影次第?

    云何刹土化,相及諸外道?


【求译】何故刹土化,相及诸外道?

    云何无受欲?何故名无受?

    何故名佛子?

【菩译】何因有国土,化相诸外道?

    云何名佛子,寂静及次第?

【实译】云何名佛子,及无影次第?

    云何刹土化,相及诸外道?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||


【求譯】解脫至何所?誰縛誰解脫?

    何等禪境界?云何有三乘?

    唯願爲解說。

【菩譯】解脫何所至?誰縛何因脫?

    禪者觀何法?何因有三乘?

【實譯】解脫至何所?誰縛誰能解?

    云何禪境界?何故有三乘?


【求译】解脱至何所?谁缚谁解脱?

    何等禅境界?云何有三乘?

    唯愿为解说。

【菩译】解脱何所至?谁缚何因脱?

    禅者观何法?何因有三乘?

【实译】解脱至何所?谁缚谁能解?

    云何禅境界?何故有三乘?


pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||


【求譯】緣起何所生?云何作所作?

    云何俱異說?云何爲增長?

【菩譯】何因緣生法?何因作所作?

    何因俱異說?何因無而現?

【實譯】彼以何緣生?何作何能作?

    誰說二俱異?云何諸有起?


【求译】缘起何所生?云何作所作?

    云何俱异说?云何为增长?

【菩译】何因缘生法?何因作所作?

    何因俱异说?何因无而现?

【实译】彼以何缘生?何作何能作?

    谁说二俱异?云何诸有起?


ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |

saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||


【求譯】云何無色定,及以滅正受?

    云何爲想滅?何因從定覺?

【菩譯】何因無色定,及與滅盡定?

    何因想滅定?何因從定覺?

【實譯】云何無色定?及與滅盡定?

    云何爲想滅?云何從定覺?


【求译】云何无色定,及以灭正受?

    云何为想灭?何因从定觉?

【菩译】何因无色定,及与灭尽定?

    何因想灭定?何因从定觉?

【实译】云何无色定?及与灭尽定?

    云何为想灭?云何从定觉?


kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||


【求譯】云何所作生,進去及持身?

    云何現分別?云何生諸地?

【菩譯】云何因果生?何因身去住?

    何因觀所見?何因生諸地?

【實譯】云何所作生,進去及持身?

    云何見諸物?云何入諸地?


【求译】云何所作生,进去及持身?

    云何现分别?云何生诸地?

【菩译】云何因果生?何因身去住?

    何因观所见?何因生诸地?

【实译】云何所作生,进去及持身?

    云何见诸物?云何入诸地?


nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||


【求譯】破三有者誰?何處身云何?

    往生何所至?云何最勝子?

【菩譯】破三有者誰?何身至何所?

    云何處而住?云何諸佛子?

【實譯】云何有佛子?誰能破三有?

    何處身云何?生復住何處?


【求译】破三有者谁?何处身云何?

    往生何所至?云何最胜子?

【菩译】破三有者谁?何身至何所?

    云何处而住?云何诸佛子?

【实译】云何有佛子?谁能破三有?

    何处身云何?生复住何处?


abhijñā labhate kena vaśitāś ca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||


【求譯】何因得神通,及自在三昧?

    云何三昧心?最勝爲我說。

【菩譯】何因得神通,及自在三昧?

    何因得定心?最勝爲我說。

【實譯】云何得神通,自在及三昧?

    三昧心何相?願佛爲我說。


【求译】何因得神通,及自在三昧?

    云何三昧心?最胜为我说。

【菩译】何因得神通,及自在三昧?

    何因得定心?最胜为我说。

【实译】云何得神通,自在及三昧?

    三昧心何相?愿佛为我说。


ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||


【求譯】云何名爲藏?云何意及識?

    云何生與滅?云何見已還?

【菩譯】何因爲藏識?何因意及識?

    何因見諸法?何因斷所見?

【實譯】云何名藏識?云何名意識?

    云何起諸見?云何退諸見?


【求译】云何名为藏?云何意及识?

    云何生与灭?云何见已还?

【菩译】何因为藏识?何因意及识?

    何因见诸法?何因断所见?

【实译】云何名藏识?云何名意识?

    云何起诸见?云何退诸见?


gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||


【求譯】云何爲種姓,非種及心量?

    云何建立相,及與非我義?

【菩譯】云何性非性?云何心無法?

    何因說法相?云何名無我?

【實譯】云何姓非姓?云何唯是心?

    何因建立相?云何成無我?


【求译】云何为种姓,非种及心量?

    云何建立相,及与非我义?

【菩译】云何性非性?云何心无法?

    何因说法相?云何名无我?

【实译】云何姓非姓?云何唯是心?

    何因建立相?云何成无我?


kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||


【求譯】云何無衆生?云何世俗說?

    云何爲斷見,及常見不生?

【菩譯】何因無衆生?何因有世諦?

    何因不見常?何因不見斷?

【實譯】云何無衆生?云何隨俗說?

    云何得不起,常見及斷見?


【求译】云何无众生?云何世俗说?

    云何为断见,及常见不生?

【菩译】何因无众生?何因有世谛?

    何因不见常?何因不见断?

【实译】云何无众生?云何随俗说?

    云何得不起,常见及断见?


kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||


【求譯】云何佛外道,其相不相違?

    云何當來世,種種諸異部?

【菩譯】云何佛外道?二相不相違?

    何因當來世?種種諸異部?

【實譯】云何佛外道,其相不相違?

    何故當來世,種種諸異部?


【求译】云何佛外道,其相不相违?

    云何当来世,种种诸异部?

【菩译】云何佛外道?二相不相违?

    何因当来世?种种诸异部?

【实译】云何佛外道,其相不相违?

    何故当来世,种种诸异部?


śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||


【求譯】云何空何因?云何刹那壞?

    云何胎藏生?云何世不動?

【菩譯】云何名爲空?何因念不住?

    何因有胎藏?何因世不動?

【實譯】云何爲性空?云何刹那滅?

    胎藏云何起?云何世不動?


【求译】云何空何因?云何刹那坏?

    云何胎藏生?云何世不动?

【菩译】云何名为空?何因念不住?

    何因有胎藏?何因世不动?

【实译】云何为性空?云何刹那灭?

    胎藏云何起?云何世不动?


māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||


【求譯】何因如幻夢,及揵闥婆城,

    世間熱時炎,及與水月光?

【菩譯】云何如幻夢,說如揵闥婆,

    陽炎水中月?世尊爲我說。

【實譯】云何諸世間,如幻亦如夢,

    乾城及陽焰,乃至水中月?


【求译】何因如幻梦,及揵闼婆城,

    世间热时炎,及与水月光?

【菩译】云何如幻梦,说如揵闼婆,

    阳炎水中月?世尊为我说。

【实译】云何诸世间,如幻亦如梦,

    乾城及阳焰,乃至水中月?


bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |

marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||


【求譯】何因說覺支,及與菩提分?

    云何國土亂?云何作有見?

【菩譯】云何說覺支?何因菩提分?

    何因國亂動?何因作有見?

【實譯】云何菩提分?覺分從何起?

    云何國土亂?何故見諸有?


【求译】何因说觉支,及与菩提分?

    云何国土乱?云何作有见?

【菩译】云何说觉支?何因菩提分?

    何因国乱动?何因作有见?

【实译】云何菩提分?觉分从何起?

    云何国土乱?何故见诸有?


ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||


【求譯】云何不生滅,世如虛空華?

    云何覺世間?云何說離字?

【菩譯】何因不生滅?何因如空花?

    何因覺世間?何因無字說?

【實譯】云何知世法?云何離文字?

    云何如空花,不生亦不滅?


【求译】云何不生灭,世如虚空华?

    云何觉世间?云何说离字?

【菩译】何因不生灭?何因如空花?

    何因觉世间?何因无字说?

【实译】云何知世法?云何离文字?

    云何如空花,不生亦不灭?


nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |

tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||


【求譯】離妄想者誰?云何虛空譬?

    如實有幾種?幾波羅蜜心?

【菩譯】云何無分別?何因如虛空?

    眞如有幾種?何名心幾岸?

【實譯】眞如有幾種?諸度心有幾?

    云何如虛空?云何離分別?


【求译】离妄想者谁?云何虚空譬?

    如实有几种?几波罗蜜心?

【菩译】云何无分别?何因如虚空?

    真如有几种?何名心几岸?

【实译】真如有几种?诸度心有几?

    云何如虚空?云何离分别?


bhūmikramo bhavet kena nirābhāsagatiś ca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||


【求譯】何因度諸地?誰至無所受?

    何等二無我?云何爾炎淨?

【菩譯】何因地次第,眞如無次第?

    何因二無我?何因境界淨?

【實譯】云何地次第?云何得無影?

    何者二無我?云何所知淨?


【求译】何因度诸地?谁至无所受?

    何等二无我?云何尔炎净?

【菩译】何因地次第,真如无次第?

    何因二无我?何因境界净?

【实译】云何地次第?云何得无影?

    何者二无我?云何所知净?


jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||


【求譯】諸智有幾種?幾戒衆生性?

    誰生諸寶性,摩尼眞珠等?

【菩譯】幾種智幾戒?何因衆生生?

    誰作諸寶性,金摩尼珠等?

【實譯】聖智有幾種?戒衆生亦然?

    摩尼等諸寶,斯竝云何出?


【求译】诸智有几种?几戒众生性?

    谁生诸宝性,摩尼真珠等?

【菩译】几种智几戒?何因众生生?

    谁作诸宝性,金摩尼珠等?

【实译】圣智有几种?戒众生亦然?

    摩尼等诸宝,斯并云何出?


abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||


【求譯】誰生諸語言,衆生種種性?

    明處及伎術,誰之所顯示?

【菩譯】誰生於語言,衆生種種異?

    五明處伎術,誰能如是說?

【實譯】誰起於語言,衆生及諸物?

    明處與伎術,誰之所顯示?


【求译】谁生诸语言,众生种种性?

    明处及伎术,谁之所显示?

【菩译】谁生于语言,众生种种异?

    五明处伎术,谁能如是说?

【实译】谁起于语言,众生及诸物?

    明处与伎术,谁之所显示?


gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||


【求譯】伽陀有幾種,長頌及短頌?

    成爲有幾種?云何名爲論?

【菩譯】伽陀有幾種?云何長短句?

    法復有幾種?解義復有幾?

【實譯】伽他有幾種,長行句亦然?

    道理幾不同?解釋幾差別?


【求译】伽陀有几种,长颂及短颂?

    成为有几种?云何名为论?

【菩译】伽陀有几种?云何长短句?

    法复有几种?解义复有几?

【实译】伽他有几种,长行句亦然?

    道理几不同?解释几差别?


annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||


【求譯】云何生飲食,及生諸愛欲?

    云何名爲王,轉輪及小王?

【菩譯】何因飲食種?何因生愛欲?

    云何名爲王,轉輪及小王?

【實譯】飲食是誰作?愛欲云何起?

    云何轉輪王,及以諸小王?


【求译】云何生饮食,及生诸爱欲?

    云何名为王,转轮及小王?

【菩译】何因饮食种?何因生爱欲?

    云何名为王,转轮及小王?

【实译】饮食是谁作?爱欲云何起?

    云何转轮王,及以诸小王?


rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||


【求譯】云何守護國?諸天有幾種?

    云何名爲地,星宿及日月?

【菩譯】何因護國土?諸天有幾種?

    何因而有地?何因星日月?

【實譯】云何王守護?天衆幾種別?

    地日月星宿,斯等竝是何?


【求译】云何守护国?诸天有几种?

    云何名为地,星宿及日月?

【菩译】何因护国土?诸天有几种?

    何因而有地?何因星日月?

【实译】云何王守护?天众几种别?

    地日月星宿,斯等并是何?


vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||


【求譯】解脫修行者,是各有幾種?

    弟子有幾種?云何阿闍梨?

【菩譯】解脫有幾種?行者有幾種?

    弟子有幾種?阿闍梨幾種?

【實譯】解脫有幾種?修行師復幾?

    云何阿闍梨?弟子幾差別?


【求译】解脱修行者,是各有几种?

    弟子有几种?云何阿阇梨?

【菩译】解脱有几种?行者有几种?

    弟子有几种?阿阇梨几种?

【实译】解脱有几种?修行师复几?

    云何阿阇梨?弟子几差别?


buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |

māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||


【求譯】佛復有幾種?復有幾種生?

    魔及諸異學,彼各有幾種?

【菩譯】如來有幾種?本生有幾種?

    摩羅有幾種?異學有幾種?

【實譯】如來有幾種,本生事亦然?

    衆魔及異學,如是各有幾?


【求译】佛复有几种?复有几种生?

    魔及诸异学,彼各有几种?

【菩译】如来有几种?本生有几种?

    摩罗有几种?异学有几种?

【实译】如来有几种,本生事亦然?

    众魔及异学,如是各有几?


svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||


【求譯】自性及與心,彼復各幾種?

    云何施設量?唯願最勝說。

【菩譯】自性有幾種?心復有幾種?

    云何施假名?世尊爲我說。

【實譯】自性幾種異?心有幾種別?

    云何唯假設?願佛爲開演。


【求译】自性及与心,彼复各几种?

    云何施设量?唯愿最胜说。

【菩译】自性有几种?心复有几种?

    云何施假名?世尊为我说。

【实译】自性几种异?心有几种别?

    云何唯假设?愿佛为开演。


ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||


【求譯】云何空風雲?云何念聰明?

    云何爲林樹?云何爲蔓草?

【菩譯】何因有風雲?何因有黠慧?

    何因有樹林?世尊爲我說。

【實譯】云何爲風雲?念智何因有?

    藤樹等行列,此竝誰能作?


【求译】云何空风云?云何念聪明?

    云何为林树?云何为蔓草?

【菩译】何因有风云?何因有黠慧?

    何因有树林?世尊为我说。

【实译】云何为风云?念智何因有?

    藤树等行列,此并谁能作?


hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||


【求譯】云何象馬鹿?云何而捕取?

    云何爲卑陋?何因而卑陋?

【菩譯】何因象馬鹿?何因人捕取?

    何因爲矬陋?世尊爲我說。

【實譯】云何象馬獸?何因而捕取?

    云何卑陋人?願佛爲我說。


【求译】云何象马鹿?云何而捕取?

    云何为卑陋?何因而卑陋?

【菩译】何因象马鹿?何因人捕取?

    何因为矬陋?世尊为我说。

【实译】云何象马兽?何因而捕取?

    云何卑陋人?愿佛为我说。


ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||


【求譯】云何六師攝?云何一闡提?

    男女及不男,斯皆云何生?

【菩譯】何因爲六時?何因成闡提,

    男女及不男?爲我說其生。

【實譯】云何六時攝?云何一闡提?

    女男及不男,此竝云何生?


【求译】云何六师摄?云何一阐提?

    男女及不男,斯皆云何生?

【菩译】何因为六时?何因成阐提,

    男女及不男?为我说其生。

【实译】云何六时摄?云何一阐提?

    女男及不男,此并云何生?


kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |

kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||


【求譯】云何修行退?云何修行生?

    禪師以何法,建立何等人?

【菩譯】何因修行退?何因修行進?

    敎何等人修?令住何等法?

【實譯】云何修行進?云何修行退?

    瑜伽師有幾,令人住其中?


【求译】云何修行退?云何修行生?

    禅师以何法,建立何等人?

【菩译】何因修行退?何因修行进?

    教何等人修?令住何等法?

【实译】云何修行进?云何修行退?

    瑜伽师有几,令人住其中?


gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||


【求譯】衆生生諸趣,何相何像類?

    云何爲財富?何因致財富?

【菩譯】諸衆生去來?何因何像類?

    何因致財富?世尊爲我說。

【實譯】衆生生諸趣,何形何色相?

    富饒大自在,此復何因得?


【求译】众生生诸趣,何相何像类?

    云何为财富?何因致财富?

【菩译】诸众生去来?何因何像类?

    何因致财富?世尊为我说。

【实译】众生生诸趣,何形何色相?

    富饶大自在,此复何因得?


śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |

ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||


【求譯】云何爲釋種?何因有釋種?

    云何甘𧀹[5]種?無上尊願說。

    云何長苦仙?彼云何敎授?

【菩譯】云何爲釋種?何因有釋種?

    何因甘蔗種?何因長壽仙?

    長壽仙何親?云何彼敎授?

    世尊如虛空?爲我分別說。

【實譯】云何釋迦種?云何甘蔗種?

    仙人長苦行,是誰之敎授?


【求译】云何为释种?何因有释种?

    云何甘蔗种?无上尊愿说。

    云何长苦仙?彼云何教授?

【菩译】云何为释种?何因有释种?

    何因甘蔗种?何因长寿仙?

    长寿仙何亲?云何彼教授?

    世尊如虚空?为我分别说。

【实译】云何释迦种?云何甘蔗种?

    仙人长苦行,是谁之教授?


tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |

nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||


【求譯】如來云何於,一切時刹現,

    種種名色類,最勝子圍遶?

【菩譯】何因佛世尊,一切時刹現,

    種種名色類,佛子衆圍遶?

【實譯】何因佛世尊,一切刹中現,

    異名諸色類,佛子衆圍遶?


【求译】如来云何于,一切时刹现,

    种种名色类,最胜子围绕?

【菩译】何因佛世尊,一切时刹现,

    种种名色类,佛子众围绕?

【实译】何因佛世尊,一切刹中现,

    异名诸色类,佛子众围绕?


abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||


【求譯】云何不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【菩譯】何因不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【實譯】何因不食肉?何因令斷肉?

    食肉諸衆生,以何因故食?


【求译】云何不食肉?云何制断肉?

    食肉诸种类,何因故食肉?

【菩译】何因不食肉?云何制断肉?

    食肉诸种类,何因故食肉?

【实译】何因不食肉?何因令断肉?

    食肉诸众生,以何因故食?


somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ[6] kṣetrāḥ kena vadāhi me || 46 ||


【求譯】云何日月形,須彌及蓮華,

    師子勝相刹,

【菩譯】何因日月形,須彌及蓮花,

    師子形勝相?國土爲我說。

【實譯】何故諸國土,猶如日月形,

    須彌及蓮花,卍字師子像?


【求译】云何日月形,须弥及莲华,

    师子胜相刹,

【菩译】何因日月形,须弥及莲花,

    师子形胜相?国土为我说。

【实译】何故诸国土,犹如日月形,

    须弥及莲花,卍字师子像?


vyatyastā adhamūrdhāś ca indrajālopamāḥ[7] katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||


【求譯】側住覆世界,如因陀羅網,

    或悉諸珍寶,

【菩譯】亂側覆世界,如因陀羅網,

    一切寶國土,何因爲我說。

【實譯】何故諸國土,如因陀羅網,

    覆住或側住,一切寶所成?


【求译】侧住覆世界,如因陀罗网,

    或悉诸珍宝,

【菩译】乱侧覆世界,如因陀罗网,

    一切宝国土,何因为我说。

【实译】何故诸国土,如因陀罗网,

    覆住或侧住,一切宝所成?


vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||


【求譯】箜篌細腰鼓,狀種種諸華,

    或離日月光,如是等無量?

【菩譯】如箜篌琵琶,鼓種種花形,

    離日月光土,何因爲我說。

【實譯】何故諸國土,無垢日月光,

    或如花果形,箜篌細腰鼓?


【求译】箜篌细腰鼓,状种种诸华,

    或离日月光,如是等无量?

【菩译】如箜篌琵琶,鼓种种花形,

    离日月光土,何因为我说。

【实译】何故诸国土,无垢日月光,

    或如花果形,箜篌细腰鼓?


kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatājñānabuddhā[8] vai kathaṃ kena vadāhi me || 49 ||


【求譯】云何爲化佛?云何報生佛?

    云何如如佛?云何智慧佛?

【菩譯】何等爲化佛?何等爲報佛?

    何等如智佛?何因爲我說。

【實譯】云何變化佛?云何爲報佛?

    眞如智慧佛?願皆爲我說。


【求译】云何为化佛?云何报生佛?

    云何如如佛?云何智慧佛?

【菩译】何等为化佛?何等为报佛?

    何等如智佛?何因为我说。

【实译】云何变化佛?云何为报佛?

    真如智慧佛?愿皆为我说。


kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||


【求譯】云何於欲界,不成等正覺?

    何故色究竟,離欲得菩提?

【菩譯】云何於欲界,不成等正覺?

    云何色究竟,離欲中得道?

【實譯】云何於欲界,不成等正覺?

    何故色究竟,離染得菩提?


【求译】云何于欲界,不成等正觉?

    何故色究竟,离欲得菩提?

【菩译】云何于欲界,不成等正觉?

    云何色究竟,离欲中得道?

【实译】云何于欲界,不成等正觉?

    何故色究竟,离染得菩提?


nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |

kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||


【求譯】善逝般涅槃,誰當持正法?

    天師住久如?正法幾時住?

【菩譯】如來般涅槃,何人持正法?

    世尊住久如,正法幾時住?

【實譯】如來滅度後,誰當持正法?

    世尊住久如?正法幾時住?


【求译】善逝般涅槃,谁当持正法?

    天师住久如?正法几时住?

【菩译】如来般涅槃,何人持正法?

    世尊住久如,正法几时住?

【实译】如来灭度后,谁当持正法?

    世尊住久如?正法几时住?


siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |

vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||


【求譯】悉檀及與見,各復有幾種?

    毘尼比丘分,云何何因緣?

【菩譯】如來立幾法?各見有幾種,

    比尼及比丘?世尊爲我說。

【實譯】悉檀有幾種?諸見復有幾?

    何故立毘尼,及以諸比丘?


【求译】悉檀及与见,各复有几种?

    毘尼比丘分,云何何因缘?

【菩译】如来立几法?各见有几种,

    比尼及比丘?世尊为我说。

【实译】悉檀有几种?诸见复有几?

    何故立毘尼,及以诸比丘?


parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||


【求譯】彼諸最勝子,緣覺及聲聞,

    何因百變易?云何百無受?

【菩譯】何因百變易?何因百寂靜,

    聲聞辟支佛?世尊爲我說。

【實譯】一切諸佛子,獨覺及聲聞,

    云何轉所依,云何得無相?


【求译】彼诸最胜子,缘觉及声闻,

    何因百变易?云何百无受?

【菩译】何因百变易?何因百寂静,

    声闻辟支佛?世尊为我说。

【实译】一切诸佛子,独觉及声闻,

    云何转所依,云何得无相?


abhijñā laukikāḥ kena bhavel lokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||


【求譯】云何世俗通?云何出世間?

    云何爲七地?唯願爲演說。

【菩譯】何因世間通?何因出世通?

    何因七地心?世尊爲我說。

【實譯】云何得世通?云何得出世?

    復以何因緣,心住七地中?


【求译】云何世俗通?云何出世间?

    云何为七地?唯愿为演说。

【菩译】何因世间通?何因出世通?

    何因七地心?世尊为我说。

【实译】云何得世通?云何得出世?

    复以何因缘,心住七地中?


saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||


【求譯】僧伽有幾種?云何爲壞僧?

    云何醫方論?是復何因緣?

【菩譯】僧伽有幾種?何因爲破僧?

    云何醫方論?世尊爲我說。

【實譯】僧伽有幾種?云何成破僧?

    云何爲衆生,廣說醫方論?


【求译】僧伽有几种?云何为坏僧?

    云何医方论?是复何因缘?

【菩译】僧伽有几种?何因为破僧?

    云何医方论?世尊为我说。

【实译】僧伽有几种?云何成破僧?

    云何为众生,广说医方论?


kāśyapaḥ krakuchandaś ca konāka munir apy aham |

bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||


【求譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?

【菩譯】迦葉拘留孫,拘那含是我,

    常爲諸佛子,何故如是說?

【實譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?


【求译】何故大牟尼,唱说如是言:

    迦叶拘留孙,拘那含是我?

【菩译】迦叶拘留孙,拘那含是我,

    常为诸佛子,何故如是说?

【实译】何故大牟尼,唱说如是言:

    迦叶拘留孙,拘那含是我?


asatyātmakathā kena nityanāśakathā katham |

kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||


【求譯】何故說斷常,及與我無我?

    何不一切時,演說眞實義,

    而復爲衆生,分別說心量?

【菩譯】何故說人我?何故說斷常?

    何故不但說,唯有於一心?

【實譯】何故說斷常,及與我無我?

    何不恒說實,一切唯是心?


【求译】何故说断常,及与我无我?

    何不一切时,演说真实义,

    而复为众生,分别说心量?

【菩译】何故说人我?何故说断常?

    何故不但说,唯有于一心?

【实译】何故说断常,及与我无我?

    何不恒说实,一切唯是心?


naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||


【求譯】何因男女林,訶梨阿摩勒,

    雞羅及鐵圍,金剛等諸山?

【菩譯】何因男女林,呵梨阿摩勒,

    雞羅及鐵圍,金剛等諸山,

【實譯】云何男女林,訶梨菴摩羅,

    鷄羅娑輪圍,及以金剛山?


【求译】何因男女林,诃梨阿摩勒,

    鸡罗及铁围,金刚等诸山?

【菩译】何因男女林,呵梨阿摩勒,

    鸡罗及铁围,金刚等诸山,

【实译】云何男女林,诃梨庵摩罗,

    鸡罗娑轮围,及以金刚山?


acalās tadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||


【求譯】無量寶莊嚴,仙闥婆充滿?

【菩譯】次及無量山,種種寶莊嚴;

    仙樂人充滿?世尊爲我說。

【實譯】如是處中間,無量寶莊嚴,

    仙人乾闥婆,一切皆充滿,

    此皆何因緣?願尊爲我說。


【求译】无量宝庄严,仙闼婆充满?

【菩译】次及无量山,种种宝庄严;

    仙乐人充满?世尊为我说。

【实译】如是处中间,无量宝庄严,

    仙人乾闼婆,一切皆充满,

    此皆何因缘?愿尊为我说。


注释

  1. N pratyayairjāyate;V pratyaye jāyate.
  2. N ubhayo ’ntakathā;V ubhayāntakathā.
  3. 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。
  4. V megho;N medho.
  5. 同“蔗”。
  6. N śrīvatsasiṃhasaṃsthānā.
  7. N indrajālopamā.
  8. N tathatājñānabuddhā;V tathatā jñānabuddhā.