L2:2-2/梵实
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
【实译】尔时大慧菩萨摩诃萨偈赞佛已,自说姓名:
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
【实译】我名为大慧,通达于大乘,
今以百八义,仰咨尊中上。
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
【实译】时世间解闻是语已,普观众会而说是言:
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
【实译】汝等诸佛子,今皆恣所问,
我当为汝说,自证之境界。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
【实译】尔时大慧菩萨摩诃萨蒙佛许已,顶礼佛足,以颂问曰:
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
【实译】云何起计度?云何净计度?
云何起迷惑?云何净迷惑?
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
【实译】云何名佛子,及无影次第?
云何刹土化,相及诸外道?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
【实译】解脱至何所?谁缚谁能解?
云何禅境界?何故有三乘?
pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||
【实译】彼以何缘生?何作何能作?
谁说二俱异?云何诸有起?
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
【实译】云何无色定?及与灭尽定?
云何为想灭?云何从定觉?
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
【实译】云何所作生,进去及持身?
云何见诸物?云何入诸地?
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
【实译】云何有佛子?谁能破三有?
何处身云何?生复住何处?
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
【实译】云何得神通,自在及三昧?
三昧心何相?愿佛为我说。
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
【实译】云何名藏识?云何名意识?
云何起诸见?云何退诸见?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
【实译】云何姓非姓?云何唯是心?
何因建立相?云何成无我?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
【实译】云何无众生?云何随俗说?
云何得不起,常见及断见?
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
【实译】云何佛外道,其相不相违?
何故当来世,种种诸异部?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
【实译】云何为性空?云何刹那灭?
胎藏云何起?云何世不动?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
【实译】云何诸世间,如幻亦如梦,
乾城及阳焰,乃至水中月?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
【实译】云何菩提分?觉分从何起?
云何国土乱?何故见诸有?
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
【实译】云何知世法?云何离文字?
云何如空花,不生亦不灭?
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
【实译】真如有几种?诸度心有几?
云何如虚空?云何离分别?
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
【实译】云何地次第?云何得无影?
何者二无我?云何所知净?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
【实译】圣智有几种?戒众生亦然?
摩尼等诸宝,斯并云何出?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
【实译】谁起于语言,众生及诸物?
明处与伎术,谁之所显示?
gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
【实译】伽他有几种,长行句亦然?
道理几不同?解释几差别?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
【实译】饮食是谁作?爱欲云何起?
云何转轮王,及以诸小王?
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
【实译】云何王守护?天众几种别?
地日月星宿,斯等并是何?
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
【实译】解脱有几种?修行师复几?
云何阿阇梨?弟子几差别?
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
【实译】如来有几种,本生事亦然?
众魔及异学,如是各有几?
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
【实译】自性几种异?心有几种别?
云何唯假设?愿佛为开演。
ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
【实译】云何为风云?念智何因有?
藤树等行列,此并谁能作?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
【实译】云何象马兽?何因而捕取?
云何卑陋人?愿佛为我说。
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
【实译】云何六时摄?云何一阐提?
女男及不男,此并云何生?
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
【实译】云何修行进?云何修行退?
瑜伽师有几,令人住其中?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
【实译】众生生诸趣,何形何色相?
富饶大自在,此复何因得?
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
【实译】云何释迦种?云何甘蔗种?
仙人长苦行,是谁之教授?
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
【实译】何因佛世尊,一切刹中现,
异名诸色类,佛子众围绕?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
【实译】何因不食肉?何因令断肉?
食肉诸众生,以何因故食?
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[5] kṣetrāḥ kena vadāhi me || 46 ||
【实译】何故诸国土,犹如日月形,
须弥及莲花,卍字师子像?
vyatyastā adhamūrdhāś ca indrajālopamāḥ[6] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
【实译】何故诸国土,如因陀罗网,
覆住或侧住,一切宝所成?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
【实译】何故诸国土,无垢日月光,
或如花果形,箜篌细腰鼓?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[7] vai kathaṃ kena vadāhi me || 49 ||
【实译】云何变化佛?云何为报佛?
真如智慧佛?愿皆为我说。
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
【实译】云何于欲界,不成等正觉?
何故色究竟,离染得菩提?
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
【实译】如来灭度后,谁当持正法?
世尊住久如?正法几时住?
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
【实译】悉檀有几种?诸见复有几?
何故立毘尼,及以诸比丘?
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
【实译】一切诸佛子,独觉及声闻,
云何转所依,云何得无相?
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
【实译】云何得世通?云何得出世?
复以何因缘,心住七地中?
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
【实译】僧伽有几种?云何成破僧?
云何为众生,广说医方论?
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
【实译】何故大牟尼,唱说如是言:
迦叶拘留孙,拘那含是我?
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
【实译】何故说断常,及与我无我?
何不恒说实,一切唯是心?
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
【实译】云何男女林,诃梨庵摩罗,
鸡罗娑轮围,及以金刚山?
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
【实译】如是处中间,无量宝庄严,
仙人乾闼婆,一切皆充满,
此皆何因缘?愿尊为我说。