L2:2-2/梵繁

来自楞伽经导读
< L2:2-2
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma


【求譯】爾時大慧菩薩偈讃佛已,自說姓名:

【菩譯】爾時大慧菩薩摩訶薩如法偈讃佛已,自說姓名:

【實譯】爾時大慧菩薩摩訶薩偈讃佛已,自說姓名:


mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||


【求譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。

【菩譯】我名爲大慧,願通達大乘;

    今以百八問,仰諮無上尊。

【實譯】我名爲大慧,通達於大乘,

    今以百八義,仰諮尊中上。


tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||


【求譯】世間解之士,聞彼所說偈,

    觀察一切衆,告諸佛子言:

【菩譯】最勝世間解,聞彼大慧問;

    觀察諸衆生,告諸佛子言:

【實譯】時世間解聞是語已,普觀衆會而說是言:


pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||


【求譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自覺之境界。

【菩譯】汝等諸佛子,及大慧諮問;

    我當爲汝說,自覺之境界。

【實譯】汝等諸佛子,今皆恣所問,

    我當爲汝說,自證之境界。


atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma


【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:

【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:

【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:


kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||


【求譯】云何淨其念?云何念增長?

    云何見癡惑?云何惑增長?

【菩譯】云何淨諸覺?何因而有覺?

    何因見迷惑?何因有迷惑?

【實譯】云何起計度?云何淨計度?

    云何起迷惑?云何淨迷惑?


kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |

nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||


【求譯】何故刹土化,相及諸外道?

    云何無受欲?何故名無受?

    何故名佛子?

【菩譯】何因有國土,化相諸外道?

    云何名佛子,寂靜及次第?

【實譯】云何名佛子,及無影次第?

    云何刹土化,相及諸外道?


muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||


【求譯】解脫至何所?誰縛誰解脫?

    何等禪境界?云何有三乘?

    唯願爲解說。

【菩譯】解脫何所至?誰縛何因脫?

    禪者觀何法?何因有三乘?

【實譯】解脫至何所?誰縛誰能解?

    云何禪境界?何故有三乘?


pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||


【求譯】緣起何所生?云何作所作?

    云何俱異說?云何爲增長?

【菩譯】何因緣生法?何因作所作?

    何因俱異說?何因無而現?

【實譯】彼以何緣生?何作何能作?

    誰說二俱異?云何諸有起?


ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |

saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||


【求譯】云何無色定,及以滅正受?

    云何爲想滅?何因從定覺?

【菩譯】何因無色定,及與滅盡定?

    何因想滅定?何因從定覺?

【實譯】云何無色定?及與滅盡定?

    云何爲想滅?云何從定覺?


kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||


【求譯】云何所作生,進去及持身?

    云何現分別?云何生諸地?

【菩譯】云何因果生?何因身去住?

    何因觀所見?何因生諸地?

【實譯】云何所作生,進去及持身?

    云何見諸物?云何入諸地?


nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||


【求譯】破三有者誰?何處身云何?

    往生何所至?云何最勝子?

【菩譯】破三有者誰?何身至何所?

    云何處而住?云何諸佛子?

【實譯】云何有佛子?誰能破三有?

    何處身云何?生復住何處?


abhijñā labhate kena vaśitāś ca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||


【求譯】何因得神通,及自在三昧?

    云何三昧心?最勝爲我說。

【菩譯】何因得神通,及自在三昧?

    何因得定心?最勝爲我說。

【實譯】云何得神通,自在及三昧?

    三昧心何相?願佛爲我說。


ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||


【求譯】云何名爲藏?云何意及識?

    云何生與滅?云何見已還?

【菩譯】何因爲藏識?何因意及識?

    何因見諸法?何因斷所見?

【實譯】云何名藏識?云何名意識?

    云何起諸見?云何退諸見?


gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||


【求譯】云何爲種姓,非種及心量?

    云何建立相,及與非我義?

【菩譯】云何性非性?云何心無法?

    何因說法相?云何名無我?

【實譯】云何姓非姓?云何唯是心?

    何因建立相?云何成無我?


kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||


【求譯】云何無衆生?云何世俗說?

    云何爲斷見,及常見不生?

【菩譯】何因無衆生?何因有世諦?

    何因不見常?何因不見斷?

【實譯】云何無衆生?云何隨俗說?

    云何得不起,常見及斷見?


kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||


【求譯】云何佛外道,其相不相違?

    云何當來世,種種諸異部?

【菩譯】云何佛外道?二相不相違?

    何因當來世?種種諸異部?

【實譯】云何佛外道,其相不相違?

    何故當來世,種種諸異部?


śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||


【求譯】云何空何因?云何刹那壞?

    云何胎藏生?云何世不動?

【菩譯】云何名爲空?何因念不住?

    何因有胎藏?何因世不動?

【實譯】云何爲性空?云何刹那滅?

    胎藏云何起?云何世不動?


māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||


【求譯】何因如幻夢,及揵闥婆城,

    世間熱時炎,及與水月光?

【菩譯】云何如幻夢,說如揵闥婆,

    陽炎水中月?世尊爲我說。

【實譯】云何諸世間,如幻亦如夢,

    乾城及陽焰,乃至水中月?


bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |

marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||


【求譯】何因說覺支,及與菩提分?

    云何國土亂?云何作有見?

【菩譯】云何說覺支?何因菩提分?

    何因國亂動?何因作有見?

【實譯】云何菩提分?覺分從何起?

    云何國土亂?何故見諸有?


ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||


【求譯】云何不生滅,世如虛空華?

    云何覺世間?云何說離字?

【菩譯】何因不生滅?何因如空花?

    何因覺世間?何因無字說?

【實譯】云何知世法?云何離文字?

    云何如空花,不生亦不滅?


nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |

tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||


【求譯】離妄想者誰?云何虛空譬?

    如實有幾種?幾波羅蜜心?

【菩譯】云何無分別?何因如虛空?

    眞如有幾種?何名心幾岸?

【實譯】眞如有幾種?諸度心有幾?

    云何如虛空?云何離分別?


bhūmikramo bhavet kena nirābhāsagatiś ca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||


【求譯】何因度諸地?誰至無所受?

    何等二無我?云何爾炎淨?

【菩譯】何因地次第,眞如無次第?

    何因二無我?何因境界淨?

【實譯】云何地次第?云何得無影?

    何者二無我?云何所知淨?


jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||


【求譯】諸智有幾種?幾戒衆生性?

    誰生諸寶性,摩尼眞珠等?

【菩譯】幾種智幾戒?何因衆生生?

    誰作諸寶性,金摩尼珠等?

【實譯】聖智有幾種?戒衆生亦然?

    摩尼等諸寶,斯竝云何出?


abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||


【求譯】誰生諸語言,衆生種種性?

    明處及伎術,誰之所顯示?

【菩譯】誰生於語言,衆生種種異?

    五明處伎術,誰能如是說?

【實譯】誰起於語言,衆生及諸物?

    明處與伎術,誰之所顯示?


gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||


【求譯】伽陀有幾種,長頌及短頌?

    成爲有幾種?云何名爲論?

【菩譯】伽陀有幾種?云何長短句?

    法復有幾種?解義復有幾?

【實譯】伽他有幾種,長行句亦然?

    道理幾不同?解釋幾差別?


annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||


【求譯】云何生飲食,及生諸愛欲?

    云何名爲王,轉輪及小王?

【菩譯】何因飲食種?何因生愛欲?

    云何名爲王,轉輪及小王?

【實譯】飲食是誰作?愛欲云何起?

    云何轉輪王,及以諸小王?


rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||


【求譯】云何守護國?諸天有幾種?

    云何名爲地,星宿及日月?

【菩譯】何因護國土?諸天有幾種?

    何因而有地?何因星日月?

【實譯】云何王守護?天衆幾種別?

    地日月星宿,斯等竝是何?


vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||


【求譯】解脫修行者,是各有幾種?

    弟子有幾種?云何阿闍梨?

【菩譯】解脫有幾種?行者有幾種?

    弟子有幾種?阿闍梨幾種?

【實譯】解脫有幾種?修行師復幾?

    云何阿闍梨?弟子幾差別?


buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |

māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||


【求譯】佛復有幾種?復有幾種生?

    魔及諸異學,彼各有幾種?

【菩譯】如來有幾種?本生有幾種?

    摩羅有幾種?異學有幾種?

【實譯】如來有幾種,本生事亦然?

    衆魔及異學,如是各有幾?


svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||


【求譯】自性及與心,彼復各幾種?

    云何施設量?唯願最勝說。

【菩譯】自性有幾種?心復有幾種?

    云何施假名?世尊爲我說。

【實譯】自性幾種異?心有幾種別?

    云何唯假設?願佛爲開演。


ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||


【求譯】云何空風雲?云何念聰明?

    云何爲林樹?云何爲蔓草?

【菩譯】何因有風雲?何因有黠慧?

    何因有樹林?世尊爲我說。

【實譯】云何爲風雲?念智何因有?

    藤樹等行列,此竝誰能作?


hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||


【求譯】云何象馬鹿?云何而捕取?

    云何爲卑陋?何因而卑陋?

【菩譯】何因象馬鹿?何因人捕取?

    何因爲矬陋?世尊爲我說。

【實譯】云何象馬獸?何因而捕取?

    云何卑陋人?願佛爲我說。


ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||


【求譯】云何六師攝?云何一闡提?

    男女及不男,斯皆云何生?

【菩譯】何因爲六時?何因成闡提,

    男女及不男?爲我說其生。

【實譯】云何六時攝?云何一闡提?

    女男及不男,此竝云何生?


kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |

kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||


【求譯】云何修行退?云何修行生?

    禪師以何法,建立何等人?

【菩譯】何因修行退?何因修行進?

    敎何等人修?令住何等法?

【實譯】云何修行進?云何修行退?

    瑜伽師有幾,令人住其中?


gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||


【求譯】衆生生諸趣,何相何像類?

    云何爲財富?何因致財富?

【菩譯】諸衆生去來?何因何像類?

    何因致財富?世尊爲我說。

【實譯】衆生生諸趣,何形何色相?

    富饒大自在,此復何因得?


śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |

ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||


【求譯】云何爲釋種?何因有釋種?

    云何甘𧀹[5]種?無上尊願說。

    云何長苦仙?彼云何敎授?

【菩譯】云何爲釋種?何因有釋種?

    何因甘蔗種?何因長壽仙?

    長壽仙何親?云何彼敎授?

    世尊如虛空?爲我分別說。

【實譯】云何釋迦種?云何甘蔗種?

    仙人長苦行,是誰之敎授?


tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |

nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||


【求譯】如來云何於,一切時刹現,

    種種名色類,最勝子圍遶?

【菩譯】何因佛世尊,一切時刹現,

    種種名色類,佛子衆圍遶?

【實譯】何因佛世尊,一切刹中現,

    異名諸色類,佛子衆圍遶?


abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||


【求譯】云何不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【菩譯】何因不食肉?云何制斷肉?

    食肉諸種類,何因故食肉?

【實譯】何因不食肉?何因令斷肉?

    食肉諸衆生,以何因故食?


somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ[6] kṣetrāḥ kena vadāhi me || 46 ||


【求譯】云何日月形,須彌及蓮華,

    師子勝相刹,

【菩譯】何因日月形,須彌及蓮花,

    師子形勝相?國土爲我說。

【實譯】何故諸國土,猶如日月形,

    須彌及蓮花,卍字師子像?


vyatyastā adhamūrdhāś ca indrajālopamāḥ[7] katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||


【求譯】側住覆世界,如因陀羅網,

    或悉諸珍寶,

【菩譯】亂側覆世界,如因陀羅網,

    一切寶國土,何因爲我說。

【實譯】何故諸國土,如因陀羅網,

    覆住或側住,一切寶所成?


vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||


【求譯】箜篌細腰鼓,狀種種諸華,

    或離日月光,如是等無量?

【菩譯】如箜篌琵琶,鼓種種花形,

    離日月光土,何因爲我說。

【實譯】何故諸國土,無垢日月光,

    或如花果形,箜篌細腰鼓?


kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatājñānabuddhā[8] vai kathaṃ kena vadāhi me || 49 ||


【求譯】云何爲化佛?云何報生佛?

    云何如如佛?云何智慧佛?

【菩譯】何等爲化佛?何等爲報佛?

    何等如智佛?何因爲我說。

【實譯】云何變化佛?云何爲報佛?

    眞如智慧佛?願皆爲我說。


kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||


【求譯】云何於欲界,不成等正覺?

    何故色究竟,離欲得菩提?

【菩譯】云何於欲界,不成等正覺?

    云何色究竟,離欲中得道?

【實譯】云何於欲界,不成等正覺?

    何故色究竟,離染得菩提?


nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |

kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||


【求譯】善逝般涅槃,誰當持正法?

    天師住久如?正法幾時住?

【菩譯】如來般涅槃,何人持正法?

    世尊住久如,正法幾時住?

【實譯】如來滅度後,誰當持正法?

    世尊住久如?正法幾時住?


siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |

vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||


【求譯】悉檀及與見,各復有幾種?

    毘尼比丘分,云何何因緣?

【菩譯】如來立幾法?各見有幾種,

    比尼及比丘?世尊爲我說。

【實譯】悉檀有幾種?諸見復有幾?

    何故立毘尼,及以諸比丘?


parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||


【求譯】彼諸最勝子,緣覺及聲聞,

    何因百變易?云何百無受?

【菩譯】何因百變易?何因百寂靜,

    聲聞辟支佛?世尊爲我說。

【實譯】一切諸佛子,獨覺及聲聞,

    云何轉所依,云何得無相?


abhijñā laukikāḥ kena bhavel lokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||


【求譯】云何世俗通?云何出世間?

    云何爲七地?唯願爲演說。

【菩譯】何因世間通?何因出世通?

    何因七地心?世尊爲我說。

【實譯】云何得世通?云何得出世?

    復以何因緣,心住七地中?


saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||


【求譯】僧伽有幾種?云何爲壞僧?

    云何醫方論?是復何因緣?

【菩譯】僧伽有幾種?何因爲破僧?

    云何醫方論?世尊爲我說。

【實譯】僧伽有幾種?云何成破僧?

    云何爲衆生,廣說醫方論?


kāśyapaḥ krakuchandaś ca konāka munir apy aham |

bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||


【求譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?

【菩譯】迦葉拘留孫,拘那含是我,

    常爲諸佛子,何故如是說?

【實譯】何故大牟尼,唱說如是言:

    迦葉拘留孫,拘那含是我?


asatyātmakathā kena nityanāśakathā katham |

kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||


【求譯】何故說斷常,及與我無我?

    何不一切時,演說眞實義,

    而復爲衆生,分別說心量?

【菩譯】何故說人我?何故說斷常?

    何故不但說,唯有於一心?

【實譯】何故說斷常,及與我無我?

    何不恒說實,一切唯是心?


naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||


【求譯】何因男女林,訶梨阿摩勒,

    雞羅及鐵圍,金剛等諸山?

【菩譯】何因男女林,呵梨阿摩勒,

    雞羅及鐵圍,金剛等諸山,

【實譯】云何男女林,訶梨菴摩羅,

    鷄羅娑輪圍,及以金剛山?


acalās tadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||


【求譯】無量寶莊嚴,仙闥婆充滿?

【菩譯】次及無量山,種種寶莊嚴;

    仙樂人充滿?世尊爲我說。

【實譯】如是處中間,無量寶莊嚴,

    仙人乾闥婆,一切皆充滿,

    此皆何因緣?願尊爲我說。


注释

  1. N pratyayairjāyate;V pratyaye jāyate.
  2. N ubhayo ’ntakathā;V ubhayāntakathā.
  3. 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。
  4. V megho;N medho.
  5. 同“蔗”。
  6. N śrīvatsasiṃhasaṃsthānā.
  7. N indrajālopamā.
  8. N tathatājñānabuddhā;V tathatā jñānabuddhā.