L2:2-2/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam ābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma
【求譯】爾時大慧菩薩偈讃佛已,自說姓名:
【菩譯】爾時大慧菩薩摩訶薩如法偈讃佛已,自說姓名:
【實譯】爾時大慧菩薩摩訶薩偈讃佛已,自說姓名:
mahāmatir ahaṃ bhagavan mahāyānagatiṃ gataḥ |
aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||
【求譯】我名爲大慧,通達於大乘,
今以百八義,仰諮尊中上。
【菩譯】我名爲大慧,願通達大乘;
今以百八問,仰諮無上尊。
【實譯】我名爲大慧,通達於大乘,
今以百八義,仰諮尊中上。
tasya tad vacanaṃ śrutvā buddho lokavidāṃ varaḥ |
nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam || 10 ||
【求譯】世間解之士,聞彼所說偈,
觀察一切衆,告諸佛子言:
【菩譯】最勝世間解,聞彼大慧問;
觀察諸衆生,告諸佛子言:
【實譯】時世間解聞是語已,普觀衆會而說是言:
pṛcchantu māṃ jinasutās tvaṃ ca pṛccha mahāmate |
ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||
【求譯】汝等諸佛子,今皆恣所問,
我當爲汝說,自覺之境界。
【菩譯】汝等諸佛子,及大慧諮問;
我當爲汝說,自覺之境界。
【實譯】汝等諸佛子,今皆恣所問,
我當爲汝說,自證之境界。
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataś caraṇayor nipatya bhagavantaṃ praśnaṃ paripṛcchati sma
【求譯】爾時大慧菩薩摩訶薩承佛所聽,頂禮佛足,合掌恭敬,以偈問曰:
【菩譯】爾時聖者大慧菩薩摩訶薩聞佛聽問,頂禮佛足,合掌恭敬以偈問曰:
【實譯】爾時大慧菩薩摩訶薩蒙佛許已,頂禮佛足,以頌問曰:
kathaṃ hi śudhyate tarkaḥ kasmāt tarkaḥ pravartate |
kathaṃ hi dṛśyate bhrāntiḥ kasmād bhrāntiḥ pravartate || 12 ||
【求譯】云何淨其念?云何念增長?
云何見癡惑?云何惑增長?
【菩譯】云何淨諸覺?何因而有覺?
何因見迷惑?何因有迷惑?
【實譯】云何起計度?云何淨計度?
云何起迷惑?云何淨迷惑?
kasmāt kṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāś ca ye |
nirābhāsaḥ kramaḥ kena jinaputrāś ca te kutaḥ || 13 ||
【求譯】何故刹土化,相及諸外道?
云何無受欲?何故名無受?
何故名佛子?
【菩譯】何因有國土,化相諸外道?
云何名佛子,寂靜及次第?
【實譯】云何名佛子,及無影次第?
云何刹土化,相及諸外道?
muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |
dhyāyināṃ viṣayaḥ ko ’sau kathaṃ yānatrayaṃ bhavet || 14 ||
【求譯】解脫至何所?誰縛誰解脫?
何等禪境界?云何有三乘?
唯願爲解說。
【菩譯】解脫何所至?誰縛何因脫?
禪者觀何法?何因有三乘?
【實譯】解脫至何所?誰縛誰能解?
云何禪境界?何故有三乘?
pratyaye jāyate[1] kiṃ tat kāryaṃ kiṃ kāraṇaṃ ca kim |
ubhayāntakathā[2] kena kathaṃ vā saṃpravartate || 15 ||
【求譯】緣起何所生?云何作所作?
云何俱異說?云何爲增長?
【菩譯】何因緣生法?何因作所作?
何因俱異說?何因無而現?
【實譯】彼以何緣生?何作何能作?
誰說二俱異?云何諸有起?
ārūpyā ca samāpattir nirodhaś ca kathaṃ bhavet |
saṃjñānirodhaś ca kathaṃ kathaṃ kasmād dhi mucyate || 16 ||
【求譯】云何無色定,及以滅正受?
云何爲想滅?何因從定覺?
【菩譯】何因無色定,及與滅盡定?
何因想滅定?何因從定覺?
【實譯】云何無色定?及與滅盡定?
云何爲想滅?云何從定覺?
kriyā pravartate kena gamanaṃ dehadhāriṇām |
kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||
【求譯】云何所作生,進去及持身?
云何現分別?云何生諸地?
【菩譯】云何因果生?何因身去住?
何因觀所見?何因生諸地?
【實譯】云何所作生,進去及持身?
云何見諸物?云何入諸地?
nirbhidyet tribhavaṃ ko ’sau kiṃ sthānaṃ kā tanur bhavet |
sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||
【求譯】破三有者誰?何處身云何?
往生何所至?云何最勝子?
【菩譯】破三有者誰?何身至何所?
云何處而住?云何諸佛子?
【實譯】云何有佛子?誰能破三有?
何處身云何?生復住何處?
abhijñā labhate kena vaśitāś ca samādhayaḥ |
samādhyate kathaṃ cittaṃ brūhi me jinapuṅgava || 19 ||
【求譯】何因得神通,及自在三昧?
云何三昧心?最勝爲我說。
【菩譯】何因得神通,及自在三昧?
何因得定心?最勝爲我說。
【實譯】云何得神通,自在及三昧?
三昧心何相?願佛爲我說。
ālayaṃ ca kathaṃ kasmān manovijñānam eva ca |
kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyān nivartate || 20 ||
【求譯】云何名爲藏?云何意及識?
云何生與滅?云何見已還?
【菩譯】何因爲藏識?何因意及識?
何因見諸法?何因斷所見?
【實譯】云何名藏識?云何名意識?
云何起諸見?云何退諸見?
gotrāgotraṃ kathaṃ kena cittamātraṃ bhavet katham |
lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||
【求譯】云何爲種姓,非種及心量?
云何建立相,及與非我義?
【菩譯】云何性非性?云何心無法?
何因說法相?云何名無我?
【實譯】云何姓非姓?云何唯是心?
何因建立相?云何成無我?
kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |
kathaṃ śāśvata-ucchedadarśanaṃ na pravartate || 22 ||
【求譯】云何無衆生?云何世俗說?
云何爲斷見,及常見不生?
【菩譯】何因無衆生?何因有世諦?
何因不見常?何因不見斷?
【實譯】云何無衆生?云何隨俗說?
云何得不起,常見及斷見?
kathaṃ hi tīrthikās tvaṃ ca lakṣaṇair na virudhyase |
naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||
【求譯】云何佛外道,其相不相違?
云何當來世,種種諸異部?
【菩譯】云何佛外道?二相不相違?
何因當來世?種種諸異部?
【實譯】云何佛外道,其相不相違?
何故當來世,種種諸異部?
śūnyatā ca kathaṃ kena kṣaṇabhaṅgaś ca te katham |
kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||
【求譯】云何空何因?云何刹那壞?
云何胎藏生?云何世不動?
【菩譯】云何名爲空?何因念不住?
何因有胎藏?何因世不動?
【實譯】云何爲性空?云何刹那滅?
胎藏云何起?云何世不動?
māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |
marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||
【求譯】何因如幻夢,及揵闥婆城,
世間熱時炎,及與水月光?
【菩譯】云何如幻夢,說如揵闥婆,
陽炎水中月?世尊爲我說。
【實譯】云何諸世間,如幻亦如夢,
乾城及陽焰,乃至水中月?
bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavet kutaḥ |
marāś ca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||
【求譯】何因說覺支,及與菩提分?
云何國土亂?云何作有見?
【菩譯】云何說覺支?何因菩提分?
何因國亂動?何因作有見?
【實譯】云何菩提分?覺分從何起?
云何國土亂?何故見諸有?
ajātam aniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |
kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||
【求譯】云何不生滅,世如虛空華?
云何覺世間?云何說離字?
【菩譯】何因不生滅?何因如空花?
何因覺世間?何因無字說?
【實譯】云何知世法?云何離文字?
云何如空花,不生亦不滅?
nirvikalpā bhavet kena kathaṃ ca gaganopamāḥ |
tathatā bhavet katividhā cittaṃ pāramitāḥ kati || 28 ||
【求譯】離妄想者誰?云何虛空譬?
如實有幾種?幾波羅蜜心?
【菩譯】云何無分別?何因如虛空?
眞如有幾種?何名心幾岸?
【實譯】眞如有幾種?諸度心有幾?
云何如虛空?云何離分別?
bhūmikramo bhavet kena nirābhāsagatiś ca kā |
nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||
【求譯】何因度諸地?誰至無所受?
何等二無我?云何爾炎淨?
【菩譯】何因地次第,眞如無次第?
何因二無我?何因境界淨?
【實譯】云何地次第?云何得無影?
何者二無我?云何所知淨?
jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |
kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||
【求譯】諸智有幾種?幾戒衆生性?
誰生諸寶性,摩尼眞珠等?
【菩譯】幾種智幾戒?何因衆生生?
誰作諸寶性,金摩尼珠等?
【實譯】聖智有幾種?戒衆生亦然?
摩尼等諸寶,斯竝云何出?
abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |
vidyāsthānakalāś caiva kathaṃ kena prakāśitam || 31 ||
【求譯】誰生諸語言,衆生種種性?
明處及伎術,誰之所顯示?
【菩譯】誰生於語言,衆生種種異?
五明處伎術,誰能如是說?
【實譯】誰起於語言,衆生及諸物?
明處與伎術,誰之所顯示?
gāthā[3] bhavet katividhā gadyaṃ padyaṃ bhavet katham |
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
【求譯】伽陀有幾種,長頌及短頌?
成爲有幾種?云何名爲論?
【菩譯】伽陀有幾種?云何長短句?
法復有幾種?解義復有幾?
【實譯】伽他有幾種,長行句亦然?
道理幾不同?解釋幾差別?
annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |
rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||
【求譯】云何生飲食,及生諸愛欲?
云何名爲王,轉輪及小王?
【菩譯】何因飲食種?何因生愛欲?
云何名爲王,轉輪及小王?
【實譯】飲食是誰作?愛欲云何起?
云何轉輪王,及以諸小王?
rakṣyaṃ bhavet kathaṃ rājyaṃ devakāyāḥ kathaṃ vidhāḥ |
bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||
【求譯】云何守護國?諸天有幾種?
云何名爲地,星宿及日月?
【菩譯】何因護國土?諸天有幾種?
何因而有地?何因星日月?
【實譯】云何王守護?天衆幾種別?
地日月星宿,斯等竝是何?
vidyāsthānaṃ bhavet kiṃ ca mokṣo yogī katividhaḥ |
śiṣyo bhavet katividha ācāryaś ca bhavet katham || 35 ||
【求譯】解脫修行者,是各有幾種?
弟子有幾種?云何阿闍梨?
【菩譯】解脫有幾種?行者有幾種?
弟子有幾種?阿闍梨幾種?
【實譯】解脫有幾種?修行師復幾?
云何阿闍梨?弟子幾差別?
buddho bhavet katividho jātakāś ca kathaṃ vidhāḥ |
māro bhavet katividhaḥ pāṣaṇḍāś ca katividhāḥ || 36 ||
【求譯】佛復有幾種?復有幾種生?
魔及諸異學,彼各有幾種?
【菩譯】如來有幾種?本生有幾種?
摩羅有幾種?異學有幾種?
【實譯】如來有幾種,本生事亦然?
衆魔及異學,如是各有幾?
svabhāvas te katividhaś cittaṃ katividhaṃ bhavet |
prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara || 37 ||
【求譯】自性及與心,彼復各幾種?
云何施設量?唯願最勝說。
【菩譯】自性有幾種?心復有幾種?
云何施假名?世尊爲我說。
【實譯】自性幾種異?心有幾種別?
云何唯假設?願佛爲開演。
ghanāḥ khe pavanaṃ kena smṛtir medho[4] kathaṃ bhavet |
taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||
【求譯】云何空風雲?云何念聰明?
云何爲林樹?云何爲蔓草?
【菩譯】何因有風雲?何因有黠慧?
何因有樹林?世尊爲我說。
【實譯】云何爲風雲?念智何因有?
藤樹等行列,此竝誰能作?
hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |
uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||
【求譯】云何象馬鹿?云何而捕取?
云何爲卑陋?何因而卑陋?
【菩譯】何因象馬鹿?何因人捕取?
何因爲矬陋?世尊爲我說。
【實譯】云何象馬獸?何因而捕取?
云何卑陋人?願佛爲我說。
ṣaḍṛtugrahaṇaṃ kena katham icchantiko bhavet |
strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||
【求譯】云何六師攝?云何一闡提?
男女及不男,斯皆云何生?
【菩譯】何因爲六時?何因成闡提,
男女及不男?爲我說其生。
【實譯】云何六時攝?云何一闡提?
女男及不男,此竝云何生?
kathaṃ vyāvartate yogāt kathaṃ yogaḥ pravartate |
kathaṃ caivaṃ vidhā yoge narāḥ sthāpyā vadāhi me || 41 ||
【求譯】云何修行退?云何修行生?
禪師以何法,建立何等人?
【菩譯】何因修行退?何因修行進?
敎何等人修?令住何等法?
【實譯】云何修行進?云何修行退?
瑜伽師有幾,令人住其中?
gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |
dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||
【求譯】衆生生諸趣,何相何像類?
云何爲財富?何因致財富?
【菩譯】諸衆生去來?何因何像類?
何因致財富?世尊爲我說。
【實譯】衆生生諸趣,何形何色相?
富饒大自在,此復何因得?
śākyavaṃśaḥ kathaṃ kena katham ikṣvākusaṃbhavaḥ |
ṛṣir dīrghatapāḥ kena kathaṃ tena prabhāvitam || 43 ||
【求譯】云何爲釋種?何因有釋種?
云何甘𧀹[5]種?無上尊願說。
云何長苦仙?彼云何敎授?
【菩譯】云何爲釋種?何因有釋種?
何因甘蔗種?何因長壽仙?
長壽仙何親?云何彼敎授?
世尊如虛空?爲我分別說。
【實譯】云何釋迦種?云何甘蔗種?
仙人長苦行,是誰之敎授?
tvam eva kasmāt sarvatra sarvakṣetreṣu dṛśyase |
nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ || 44 ||
【求譯】如來云何於,一切時刹現,
種種名色類,最勝子圍遶?
【菩譯】何因佛世尊,一切時刹現,
種種名色類,佛子衆圍遶?
【實譯】何因佛世尊,一切刹中現,
異名諸色類,佛子衆圍遶?
abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |
kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||
【求譯】云何不食肉?云何制斷肉?
食肉諸種類,何因故食肉?
【菩譯】何因不食肉?云何制斷肉?
食肉諸種類,何因故食肉?
【實譯】何因不食肉?何因令斷肉?
食肉諸衆生,以何因故食?
somabhāskarasaṃsthānā merupadmopamāḥ katham |
śrīvatsasiṃhasaṃsthānāḥ[6] kṣetrāḥ kena vadāhi me || 46 ||
【求譯】云何日月形,須彌及蓮華,
師子勝相刹,
【菩譯】何因日月形,須彌及蓮花,
師子形勝相?國土爲我說。
【實譯】何故諸國土,猶如日月形,
須彌及蓮花,卍字師子像?
vyatyastā adhamūrdhāś ca indrajālopamāḥ[7] katham |
sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||
【求譯】側住覆世界,如因陀羅網,
或悉諸珍寶,
【菩譯】亂側覆世界,如因陀羅網,
一切寶國土,何因爲我說。
【實譯】何故諸國土,如因陀羅網,
覆住或側住,一切寶所成?
vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |
ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||
【求譯】箜篌細腰鼓,狀種種諸華,
或離日月光,如是等無量?
【菩譯】如箜篌琵琶,鼓種種花形,
離日月光土,何因爲我說。
【實譯】何故諸國土,無垢日月光,
或如花果形,箜篌細腰鼓?
kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |
tathatājñānabuddhā[8] vai kathaṃ kena vadāhi me || 49 ||
【求譯】云何爲化佛?云何報生佛?
云何如如佛?云何智慧佛?
【菩譯】何等爲化佛?何等爲報佛?
何等如智佛?何因爲我說。
【實譯】云何變化佛?云何爲報佛?
眞如智慧佛?願皆爲我說。
kāmadhātau kathaṃ kena na vibuddho vadāhi me |
akaniṣṭhe kim arthaṃ tu vītarāgeṣu budhyase || 50 ||
【求譯】云何於欲界,不成等正覺?
何故色究竟,離欲得菩提?
【菩譯】云何於欲界,不成等正覺?
云何色究竟,離欲中得道?
【實譯】云何於欲界,不成等正覺?
何故色究竟,離染得菩提?
nirvṛte sugate ko ’sau śāsanaṃ dhārayiṣyati |
kiyat sthāyī bhavec chāstā kiyantaṃ sthāsyate nayaḥ || 51 ||
【求譯】善逝般涅槃,誰當持正法?
天師住久如?正法幾時住?
【菩譯】如來般涅槃,何人持正法?
世尊住久如,正法幾時住?
【實譯】如來滅度後,誰當持正法?
世尊住久如?正法幾時住?
siddhāntas te katividho dṛṣṭiś cāpi kathaṃ vidhā |
vinayo bhikṣubhāvaś ca kathaṃ kena vadāhi me || 52 ||
【求譯】悉檀及與見,各復有幾種?
毘尼比丘分,云何何因緣?
【菩譯】如來立幾法?各見有幾種,
比尼及比丘?世尊爲我說。
【實譯】悉檀有幾種?諸見復有幾?
何故立毘尼,及以諸比丘?
parāvṛttigataṃ kena nirābhāsagataṃ katham |
pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||
【求譯】彼諸最勝子,緣覺及聲聞,
何因百變易?云何百無受?
【菩譯】何因百變易?何因百寂靜,
聲聞辟支佛?世尊爲我說。
【實譯】一切諸佛子,獨覺及聲聞,
云何轉所依,云何得無相?
abhijñā laukikāḥ kena bhavel lokottarā katham |
cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||
【求譯】云何世俗通?云何出世間?
云何爲七地?唯願爲演說。
【菩譯】何因世間通?何因出世通?
何因七地心?世尊爲我說。
【實譯】云何得世通?云何得出世?
復以何因緣,心住七地中?
saṃghas te syāt katividhaḥ saṃghabhedaḥ kathaṃ bhavet |
cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||
【求譯】僧伽有幾種?云何爲壞僧?
云何醫方論?是復何因緣?
【菩譯】僧伽有幾種?何因爲破僧?
云何醫方論?世尊爲我說。
【實譯】僧伽有幾種?云何成破僧?
云何爲衆生,廣說醫方論?
kāśyapaḥ krakuchandaś ca konāka munir apy aham |
bhāṣase jinaputrāṇāṃ vada kasmān mahāmune || 56 ||
【求譯】何故大牟尼,唱說如是言:
迦葉拘留孫,拘那含是我?
【菩譯】迦葉拘留孫,拘那含是我,
常爲諸佛子,何故如是說?
【實譯】何故大牟尼,唱說如是言:
迦葉拘留孫,拘那含是我?
asatyātmakathā kena nityanāśakathā katham |
kasmāt tat tvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||
【求譯】何故說斷常,及與我無我?
何不一切時,演說眞實義,
而復爲衆生,分別說心量?
【菩譯】何故說人我?何故說斷常?
何故不但說,唯有於一心?
【實譯】何故說斷常,及與我無我?
何不恒說實,一切唯是心?
naranārīvanaṃ kena harītakyāmalīvanam |
kailāsaś cakravāḍaś ca vajrasaṃhananā katham || 58 ||
【求譯】何因男女林,訶梨阿摩勒,
雞羅及鐵圍,金剛等諸山?
【菩譯】何因男女林,呵梨阿摩勒,
雞羅及鐵圍,金剛等諸山,
【實譯】云何男女林,訶梨菴摩羅,
鷄羅娑輪圍,及以金剛山?
acalās tadantare vai ke nānāratnopaśobhitāḥ |
ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||
【求譯】無量寶莊嚴,仙闥婆充滿?
【菩譯】次及無量山,種種寶莊嚴;
仙樂人充滿?世尊爲我說。
【實譯】如是處中間,無量寶莊嚴,
仙人乾闥婆,一切皆充滿,
此皆何因緣?願尊爲我說。