L2:2-24/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma deśayatu bhagavāñ śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran ||
【求譯】爾時大慧菩薩摩訶薩復請佛言:“唯願世尊爲我等說一切法空、無生、無二、離自性相。我等及餘諸菩薩衆覺悟是空、無生、無二、離自性相已,離有無妄想,疾得阿耨多羅三藐三菩提。”
【菩譯】爾時聖者大慧菩薩復請佛言:“惟願世尊爲我等說一切法空無生無二離自體相,我及一切諸菩薩衆,知諸法空無生無二離自體相已,離有無妄想,速得阿耨多羅三藐三菩提。”
【實譯】爾時大慧菩薩摩訶薩復請佛言:“願爲我說一切法空、無生、無二、無自性相。我及諸菩薩悟此相故,離有無分別,疾得阿耨多羅三藐三菩提。”
atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat tena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasikuru[1] | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavān etad avocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadam etat | parikalpitasvabhāvābhiniveśena punar mahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatāpracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatetaretaraśūnyatā ca saptamī ||
【求譯】爾時世尊告大慧菩薩摩訶薩言:“諦聽諦聽!善思念之,今當爲汝廣分別說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“空空者,卽是妄想自性處。大慧!妄想自性計著者,說空、無生、無二、離自性相。大慧!彼略說七種空,謂相空,性自性空,行空,無行空,一切法離言說空,第一義聖智大空,彼彼空。
【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我當爲汝廣分別說。”大慧白佛言:“善哉世尊!唯然受敎。”佛告大慧言:“大慧!空者卽是妄想法體句。大慧!依執著妄想法體,說空無生無體相不二。大慧!空有七種。何等爲七?一者、相空;二者、一切法有物無物空;三者、行空;四者、不行空;五者、一切法無言空;六者、第一義聖智大空;七者、彼彼空。
【實譯】佛言:“諦聽!當爲汝說。大慧!空者卽是妄計性句義。大慧!爲執著妄計自性故,說空、無生、無二、無自性。大慧!略說空性有七種,謂相空,自性空,無行空,行空,一切法不可說空,第一義聖智大空,彼彼空。
tatra mahāmate lakṣaṇaśūnyatā katamā yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvāc ca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atas tad ucyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||
【求譯】“云何相空?謂一切性自共相空。觀展轉積聚故,分別無性,自共相不生。自他俱性無性故,相不住。是故,說一切性相空。是名相空。
【菩譯】“大慧!何者是相空?謂一切法自相同相空,見迭共積聚。大慧!觀察一一法自相同相,無一法可得,離自相他相二相,無相可住可見,是故名爲自相空。
【實譯】“云何相空?謂一切法自相共相空。展轉積聚互相待故,分析推求無所有故,自他及共皆不生故,自共相無生亦無住。是故,名一切法自相空。
bhāvasvabhāvaśūnyatā punar mahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||
【求譯】“云何性自性空?謂自己性自性不生。是名一切法性自性空。是故,說性自性空。
【菩譯】“大慧!何者一切法有物無物空?謂自體相實有法生。大慧!諸法自體相有無俱空,是故名爲自體相有物無物空。
【實譯】“云何自性空?謂一切法自性不生。是名自性空。
apracaritaśūnyatā punar mahāmate katamā yadutāpracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||
【求譯】“云何行空?謂陰離我、我所,因、所成、所作、業方便生。是名行空。
【菩譯】“大慧!何者是行空?謂諸陰等離我我所,依因作業而得有生。大慧!是故名爲行空。
【實譯】“云何無行空?所謂諸蘊本來涅槃,無有諸行。是名無行空。
pracaritaśūnyatā punar mahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||
【求譯】“大慧!卽此如是行空展轉緣起,自性無性。是名無行空。[2]
【菩譯】“大慧!何者不行空?謂陰法中涅槃未曾行。大慧!是名不行空。
【實譯】“云何行空?所謂諸蘊由業及因和合而起,離我、我所。是名行空。
sarvadharmanirabhilāpyaśūnyatā punar mahāmate katamā yaduta parikalpitasvabhāvānabhilāpyatvān nirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||
【求譯】“云何一切法離言說空?謂妄想自性無言說,故一切法離言說。是名一切法離言說空。
【菩譯】“大慧!何者一切法無言空?謂妄想分別一切諸法無言可說。大慧!是名一切法無言空。
【實譯】“云何一切法不可說空?謂一切法妄計自性無可言說。是名不可說空。
paramārthāryajñānamahāśūnyatā punar mahāmate katamā yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||
【求譯】“云何一切法第一義聖智大空?謂得自覺聖智,一切見過習氣空。是名一切法第一義聖智大空。
【菩譯】“大慧!何者第一義聖智大空?謂自身內證聖智法空,離諸邪見熏習之過。大慧!是名第一義聖智大空。
【實譯】“云何第一義聖智大空?謂得自證聖智時,一切諸見過習悉離。是名第一義聖智大空。
itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||
【求譯】“云何彼彼空?謂於彼無彼空。是名彼彼空。大慧!譬如鹿子母舍無象、馬、牛、羊等,非無比丘衆,而說彼空。非舍舍性空,亦非比丘比丘性空,非餘處無象、馬。是名一切法自相。彼於彼無彼,是名彼彼空。是名七種空。彼彼空者,是空最麁,汝當[3]遠離。
【菩譯】“大慧!何者彼彼空?謂何等何等法處,彼法無此法有、彼法有此法無,是故言空。大慧!我昔曾爲鹿母說殿堂空者,無象馬牛羊等名爲空,有諸比丘等名爲不空,而殿堂殿堂體無,比丘比丘體亦不可得,而彼象馬牛羊等非餘處無。大慧!如是諸法自相同相,亦不可得離此彼處,是故我言彼彼空。大慧!是名七種空。大慧!此彼彼空最爲麁淺。大慧!汝當應離彼彼空不須修習。”
【實譯】“云何彼彼空?謂於此無彼。是名彼彼空。譬如鹿子母堂無象、馬、牛、羊等,我說彼堂空,非無比丘衆。大慧!非謂堂無堂自性,非謂比丘無比丘自性,非謂餘處無象、馬、牛、羊。大慧!一切諸法自共相,彼彼求不可得,是故,說名彼彼空。是名七種空。大慧!此彼彼空,空中最麁,汝應遠離。
na svayam utpadyate na ca punar mahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante ’nutpannā niḥsvabhāvāḥ | anutpattiṃ saṃdhāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvāc cānyathābhāvadarśanān mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||
【求譯】“大慧!不自生,非不生,除住三昧。是名無生。離自性卽是無生。離自性,刹那相續流注及異性現,一切性離自性。是故,一切性離自性。
【菩譯】大慧言:“何者不生?”“大慧!自體不生而非不生,依世諦故說名爲生,依本不生故言不生。”大慧言:“何者無體相?”“大慧!我說無體相者,一切諸法體本不生,是故我言諸法無體,而相續體刹那不住。大慧!以見異異相故;是故一切法無體相。”
【實譯】“復次,大慧!無生者,自體不生而非不生,除住三昧。是名無生。大慧!無自性者,以無生故密意而說。大慧!一切法無自性,以刹那不住故,見後變異故。是名無自性。
advayalakṣaṇaṃ punar mahāmate katamad yaduta cchāyātapavad dīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthak pṛthak | evaṃ saṃsāranirvāṇavan mahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsāras tatra nirvāṇaṃ vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavat sarvadharmā iti | tasmāt tarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||
【求譯】“云何無二?謂一切法如冷熱,如長短,如黑白。大慧!一切法無二,非於涅槃彼生死,非於生死彼涅槃,異相因有性故。是名無二。如涅槃生死,一切法亦如是。是故,空、無生、無二、離自性相,應當修學。”
【菩譯】大慧言:“何者名爲不二法相?”“大慧!二法相者,謂日光影長短黑白,彼如是等法各各別名,不得言不二。大慧!如世間涅槃一切諸法各各有二。大慧!何等涅槃?彼處無世間。何處世間?彼處無涅槃。以異因相故,是故我言一切諸法不二。一切諸法不二者,世間涅槃無二故;是故汝應修學諸法空,不生無體不二故。”
【實譯】“云何無二相?大慧!如光影,如長短,如黑白,皆相待立,獨則不成。大慧!非於生死外有涅槃,非於涅槃外有生死,生死涅槃無相違相。如生死涅槃,一切法亦如是。是名無二相。大慧!空、無生、無二、無自性相,汝當勤學。”
atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣata
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |
saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||
【求譯】我常說空法,遠離於斷常,
生死如幻夢,而彼業不壞。
【菩譯】我常說空法,遠離於斷常;
生死如幻夢,而彼業不失。
【實譯】我常說空法,遠離於斷常,
生死如幻夢,而業亦不壞。
ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |
bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[4] || 136 ||
【求譯】虛空及涅槃,滅二亦如是,
愚夫作妄想,諸聖離有無。
【菩譯】虛空及涅槃,滅二亦如是;
凡夫分別生,聖人離有無。
【實譯】虛空及涅槃,滅二亦如是,
愚夫妄分別,諸聖離有無。
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat etad dhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagataṃ yatra kvacitsūtrānte ’yam evārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpiny udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti | evam eva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā | tasmāt tarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||
【求譯】爾時世尊復告大慧菩薩摩訶薩言:“大慧!空、無生、無二、離自性相,普入諸佛一切修多羅。凡所有經悉說此義。諸修多羅悉隨衆生悕望心故,爲分別說,顯示其義,而非眞實在於言說。如鹿渴想誑惑群鹿,鹿於彼相計著水性,而彼水無。如是一切修多羅所說諸法,爲令愚夫發歡喜故,非實聖智在於言說。是故,當依於義,莫著言說。
【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“大慧!一切法空不生無體不二相,入於諸佛如來所說修多羅中,凡諸法門皆說此義。大慧!一切修多羅,隨諸一切衆生心故分別顯示。大慧!譬如陽焰迷惑禽獸,虛妄執著生於水想,而陽焰中實無有水。大慧!一切修多羅說法亦復如是,爲諸凡夫自心分別令得歡喜,非如實聖智在於言說。大慧!汝應隨順於義,莫著所說名字章句。”
【實譯】爾時世尊復告大慧菩薩摩訶薩言:“大慧!此空、無生、無自性、無二相,悉入一切諸佛所說修多羅中。佛所說經皆有是義。大慧!諸修多羅隨順一切衆生心說,而非眞實在於言中。譬如陽焰誑惑諸獸,令生水想,而實無水。衆經所說亦復如是,隨諸愚夫自所分別令生歡喜,非皆顯示聖智證處眞實之法。大慧!應隨順義,莫著言說。”