L2:2-25
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [1] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||
【求譯】爾時大慧菩薩摩訶薩白佛言:“世尊,世尊修多羅說如來藏自性淸淨,轉三十二相,入於一切衆生身中,如大價寶垢衣所纏。如來之藏常住不變,亦復如是,而陰、界、入垢衣所纏,貪欲、恚、癡不實妄想塵勞所污。一切諸佛之所演說。云何世尊同外道說我,言有如來藏耶?世尊,外道亦說有常作者,離於求那,周遍不滅。世尊,彼說有我。”
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!世尊!如修多羅說,如來藏自性淸淨,具三十二相,在於一切衆生身中,爲貪瞋癡不實垢染、陰界入衣之所纏裹,如無價寶垢衣所纏,如來世尊復說常恒淸涼不變。世尊!若爾外道亦說我有神我常在不變,如來亦說如來藏常乃至不變。世尊!外道亦說有常作者,不依諸緣自然而有周遍不滅。若如是者,如來外道說無差別。”
【實譯】爾時大慧菩薩摩訶薩白佛言:“世尊,修多羅中說如來藏本性淸淨,常恒不斷,無有變易,具三十二相,在於一切衆生身中,爲蘊、界、處垢衣所纏,貪、恚、癡等妄分別垢之所污染,如無價寶在垢衣中。外道說我是常作者,離於求那,自在無滅。世尊所說如來藏義,豈不同於外道我耶?”
【求译】尔时大慧菩萨摩诃萨白佛言:“世尊,世尊修多罗说如来藏自性清净,转三十二相,入于一切众生身中,如大价宝垢衣所缠。如来之藏常住不变,亦复如是,而阴、界、入垢衣所缠,贪欲、恚、痴不实妄想尘劳所污。一切诸佛之所演说。云何世尊同外道说我,言有如来藏耶?世尊,外道亦说有常作者,离于求那,周遍不灭。世尊,彼说有我。”
【菩译】尔时圣者大慧菩萨摩诃萨白佛言:“世尊!世尊!如修多罗说,如来藏自性清净,具三十二相,在于一切众生身中,为贪瞋痴不实垢染、阴界入衣之所缠裹,如无价宝垢衣所缠,如来世尊复说常恒清凉不变。世尊!若尔外道亦说我有神我常在不变,如来亦说如来藏常乃至不变。世尊!外道亦说有常作者,不依诸缘自然而有周遍不灭。若如是者,如来外道说无差别。”
【实译】尔时大慧菩萨摩诃萨白佛言:“世尊,修多罗中说如来藏本性清净,常恒不断,无有变易,具三十二相,在于一切众生身中,为蕴、界、处垢衣所缠,贪、恚、痴等妄分别垢之所污染,如无价宝在垢衣中。外道说我是常作者,离于求那,自在无灭。世尊所说如来藏义,岂不同于外道我耶?”
bhagavān āha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvair mahāsattvair ātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmān mṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evam eva mahāmate tathāgatās tad eva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravac citraiḥ padavyañjanaparyāyair deśayante | etasmāt kāraṇān mahāmate tīrthakarātmavādopadeśatulyas tathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśam ātmavādābhiniviṣṭānāṃ tīrthakarāṇām ākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti | kathaṃ batābhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhās tathāgatagarbhopadeśaṃ kurvanti | ata etan na bhavati tīrthakarātmavādatulyam | tasmāt tarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||
【求譯】佛告大慧:“我說如來藏不同外道所說之我。大慧!有時說空、無相、無願、如、實際、法性、法身、涅槃、離自性、不生不滅、本來寂靜、自性涅槃,如是等句,說如來藏已。如來、應供、等正覺爲斷愚夫畏無我句,故說離妄想、無所有境界如來藏門。大慧!未來、現在菩薩摩訶薩不應作我見計著。譬如陶家於一泥聚,以人工、水、木輪、繩方便作種種器,如來亦復如是,於法無我、離一切妄想相,以種種智慧善巧方便,或說如來藏,或說無我。以是因緣故,說如來藏,不同外道所說之我。是名說如來藏。開引計我諸外道故,說如來藏,令離不實我見妄想,入三解脫門境界,悕望疾得阿耨多羅三藐三菩提。是故,如來、應供、等正覺作如是說。如來之藏若不如是,則同外道所說之我。是故,大慧!爲離外道見故,當依無我如來之藏。”
【菩譯】佛告聖者大慧菩薩言:“大慧!我說如來藏常,不同外道所有神我。大慧!我說如來藏空、實際、涅槃、不生不滅、無相無願等文辭章句,說名如來藏。大慧!如來、應、正遍知,爲諸一切愚癡凡夫,聞說無我生於驚怖,是故我說有如來藏;而如來藏無所分別寂靜無相,說名如來藏。大慧!未來現在諸菩薩等,不應執著有我之相。大慧!譬如陶師依於泥聚微塵輪繩,人功手木方便力故作種種器。大慧!如來世尊亦復如是,彼法無我離諸一切分別之相,智慧巧便說名如來藏,或說無我,或說實際及涅槃等,種種名字章句示現,如彼陶師作種種器。是故大慧!我說如來藏不同外道說有我相。大慧!我說如來藏者,爲諸外道執著於我,攝取彼故說如來藏,令彼外道離於神我妄想見心執著之處,入三解脫門,速得阿耨多羅三藐三菩提。大慧!以是義故,諸佛、如來、應、正遍知說如來藏,是故我說有如來藏,不同外道執著神我。是故大慧!爲離一切外道邪見,諸佛如來作如是說,汝當修學如來無我相法。”
【實譯】佛言:“大慧!我說如來藏,不同外道所說之我。大慧!如來、應、正等覺以性空、實際、涅槃、不生、無相、無願等諸句義,說如來藏。爲令愚夫離無我怖,說無分別、無影像處如來藏門。未來、現在諸菩薩摩訶薩不應於此執著於我。大慧!譬如陶師於泥聚中,以人功、水、杖、輪、繩方便作種種器,如來亦爾,於遠離一切分別相、無我法中,以種種智慧方便善巧,或說如來藏,或說爲無我,種種名字各各差別。大慧!我說如來藏,爲攝著我諸外道衆,令離妄見,入三解脫,速得證於阿耨多羅三藐三菩提。是故,諸佛說如來藏,不同外道所說之我。若欲離於外道見者,應知無我如來藏義。”
【求译】佛告大慧:“我说如来藏不同外道所说之我。大慧!有时说空、无相、无愿、如、实际、法性、法身、涅槃、离自性、不生不灭、本来寂静、自性涅槃,如是等句,说如来藏已。如来、应供、等正觉为断愚夫畏无我句,故说离妄想、无所有境界如来藏门。大慧!未来、现在菩萨摩诃萨不应作我见计著。譬如陶家于一泥聚,以人工、水、木轮、绳方便作种种器,如来亦复如是,于法无我、离一切妄想相,以种种智慧善巧方便,或说如来藏,或说无我。以是因缘故,说如来藏,不同外道所说之我。是名说如来藏。开引计我诸外道故,说如来藏,令离不实我见妄想,入三解脱门境界,悕望疾得阿耨多罗三藐三菩提。是故,如来、应供、等正觉作如是说。如来之藏若不如是,则同外道所说之我。是故,大慧!为离外道见故,当依无我如来之藏。”
【菩译】佛告圣者大慧菩萨言:“大慧!我说如来藏常,不同外道所有神我。大慧!我说如来藏空、实际、涅槃、不生不灭、无相无愿等文辞章句,说名如来藏。大慧!如来、应、正遍知,为诸一切愚痴凡夫,闻说无我生于惊怖,是故我说有如来藏;而如来藏无所分别寂静无相,说名如来藏。大慧!未来现在诸菩萨等,不应执著有我之相。大慧!譬如陶师依于泥聚微尘轮绳,人功手木方便力故作种种器。大慧!如来世尊亦复如是,彼法无我离诸一切分别之相,智慧巧便说名如来藏,或说无我,或说实际及涅槃等,种种名字章句示现,如彼陶师作种种器。是故大慧!我说如来藏不同外道说有我相。大慧!我说如来藏者,为诸外道执著于我,摄取彼故说如来藏,令彼外道离于神我妄想见心执著之处,入三解脱门,速得阿耨多罗三藐三菩提。大慧!以是义故,诸佛、如来、应、正遍知说如来藏,是故我说有如来藏,不同外道执著神我。是故大慧!为离一切外道邪见,诸佛如来作如是说,汝当修学如来无我相法。”
【实译】佛言:“大慧!我说如来藏,不同外道所说之我。大慧!如来、应、正等觉以性空、实际、涅槃、不生、无相、无愿等诸句义,说如来藏。为令愚夫离无我怖,说无分别、无影像处如来藏门。未来、现在诸菩萨摩诃萨不应于此执著于我。大慧!譬如陶师于泥聚中,以人功、水、杖、轮、绳方便作种种器,如来亦尔,于远离一切分别相、无我法中,以种种智慧方便善巧,或说如来藏,或说为无我,种种名字各各差别。大慧!我说如来藏,为摄著我诸外道众,令离妄见,入三解脱,速得证于阿耨多罗三藐三菩提。是故,诸佛说如来藏,不同外道所说之我。若欲离于外道见者,应知无我如来藏义。”
atha khalu bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣata |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊卽說頌曰:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊即说颂曰:
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |
pradhānam īśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||
【求譯】人相續陰,緣與微塵,
勝自在作,心量妄想。
【菩譯】人我及於陰,衆緣與微塵;
自性自在作,唯心妄分別。
【實譯】士夫相續蘊,衆緣及微塵,
勝自在作者,此但心分別。
【求译】人相续阴,缘与微尘,
胜自在作,心量妄想。
【菩译】人我及于阴,众缘与微尘;
自性自在作,唯心妄分别。
【实译】士夫相续蕴,众缘及微尘,
胜自在作者,此但心分别。
注释
- ↑ N °ratnamalinavastupariveṣṭitam.