L2:2-25/001梵

来自楞伽经导读
< L2:2-25
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat tathāgatagarbhaḥ punar bhagavatā sūtrāntapāṭhe ’nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhy ādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargato mahārghamūlyaratnaṃ malinavastupariveṣṭitam [1] iva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataś ca bhagavatā varṇitaḥ | tat katham ayaṃ bhagavaṃs tīrthakarātmavādatulyas tathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ity ātmavādopadeśaṃ kurvanti ||

注释

  1. N °ratnamalinavastupariveṣṭitam.