L2:2-26/梵繁

来自楞伽经导读
< L2:2-26
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo ’nāgatāṃ janatāṃ samālokya punar api bhagavantam adhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavān āha caturbhir mahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiś caturbhir yaduta svacittadṛśyavibhāvanatayā cotpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||


【求譯】爾時大慧菩薩摩訶薩觀未來衆生,復請世尊:“唯願爲說修行無間,如諸菩薩摩訶薩修行者大方便。”佛告大慧:“菩薩摩訶薩成就四法,得修行者大方便。云何爲四?謂善分別自心現,觀外性非性,離生、住、滅見,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便。

【菩譯】爾時聖者大慧菩薩,觀察未來一切衆生,復請佛言:“唯願世尊爲諸菩薩說如實修行法,彼諸菩薩聞說如實修行之法,便得成就如實修行者。”佛告聖者大慧菩薩摩訶薩言:“大慧!有四種法得名爲大如實修行者。何等爲四?一者、善知自心現見故;二者、遠離生住滅故;三者、善解外法有無故;四者、樂修內身證智故。大慧!菩薩成就如是四法,得成就大如實修行者。

【實譯】爾時大慧菩薩普觀未來一切衆生,復請佛言:“願爲我說具修行法,如諸菩薩摩訶薩成大修行。”佛言:“大慧!菩薩摩訶薩具四種法,成大修行。何者爲四?謂觀察自心所現故,遠離生、住、滅見故,善知外法無性故,專求自證聖智故。若諸菩薩成此四法,則得名爲大修行者。


tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātram idaṃ traidhātukam ātmātmīyarahitaṃ nirīhamāyūhaniryūhavigatam [1] anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||


【求譯】“云何菩薩摩訶薩善分別自心現?謂如是觀,三界唯心分齊,離我、我所,無動搖,離去來,無始虛僞習氣所熏,三界種種色行繫縛,身、財、建立妄想隨入現。是名菩薩摩訶薩善分別自心現。

【菩譯】“大慧!何者?菩薩摩訶薩觀察三界但是一心作故;離我我所故;無動無覺故;離取捨故;從無始來虛妄執著,三界薰習戲論心故;種種色行常繫縛故;身及資生器世間中六道虛妄現故。大慧!是名諸菩薩摩訶薩善知自心現見相。

【實譯】“大慧!云何觀察自心所現?謂觀三界唯是自心,離我、我所,無動作,無來去,無始執著過習所熏,三界種種色行名言繫縛,身、資、所住分別隨入之所顯現。菩薩摩訶薩如是觀察自心所現。


kathaṃ punar mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante | svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānām akūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto ’dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante ||


【求譯】“云何菩薩摩訶薩善觀外性非性?謂炎、夢等一切性,無始虛僞妄想習因,觀一切性自性。菩薩摩訶薩作如是善觀外性非性,是名菩薩摩訶薩善觀外性非性。云何菩薩摩訶薩善離生、住、滅見?謂如幻夢,一切性自他俱性不生。隨入自心分齊故,見外性非性,見識不生,及緣不積聚,見妄想緣生,於三界內外一切法不可得,見離自性,生見悉滅,知如幻等諸法自性,得無生法忍。得無生法忍已,離生、住、滅見。是名菩薩摩訶薩善分別離生、住、滅見。云何菩薩摩訶薩得自覺聖智善樂?謂得無生法忍,住第八菩薩地,得離心、意、意識、五法、自性、二無我相,得意生身。”

【菩譯】“大慧!云何一切菩薩摩訶薩見遠離生住滅法?謂觀諸法如幻如夢故;一切諸法自他二種無故不生,以隨自心現知見故;以無外法故;諸識不起觀諸因緣無積聚故;見諸三界因緣有故;不見內外一切諸法無實體故;遠離生諸法不正見故;入一切法如幻相故;菩薩爾時名得初地無生法忍,遠離心、意、意識五法體相故;得二無我如意意身,乃至得第八不動地如意意身故。”

【實譯】“大慧!云何得離生、住、滅見?所謂觀一切法如幻夢生,自他及俱皆不生故,隨自心量之所現故,見外物無有故,見諸識不起故,及衆緣無積故,分別因緣起三界故。如是觀時,若內若外一切諸法皆不可得,知無體實,遠離生見,證如幻性,卽時逮得無生法忍,住第八地,了心、意、意識、五法、自性、二無我境,轉所依止,獲意生身。”


mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||


【求譯】“世尊,意生身者何因緣?”佛告大慧:“意生者,譬如意去迅疾無礙,故名意生。譬如意去,石壁無礙,於彼異方無量由延,因先所見憶念不忘,自心流注不絕,於身無障礙生。大慧!如是意生身,得一時俱。菩薩摩訶薩意生身如幻三昧,力、自在、神通妙相莊嚴,聖種類身一時俱生。猶如意生,無有障礙,隨所憶念本願境界,爲成熟衆生,得自覺聖智善樂[2]

【菩譯】大慧菩薩白佛言:“世尊!何故名爲如意意身?”佛告大慧:“隨意速去、如念卽至,無有障礙,名如意身。大慧!言如意者,於石壁山障無量百千萬億由旬,念本所見種種境界自心中縛,不能障礙自在而去。大慧!如意身者亦復如是,得如幻三昧自在神力莊嚴其身,進趣一切聖智種類,身無障礙隨意而去,以念本願力境界故,爲化一切諸衆生故。大慧!是名菩薩摩訶薩遠離生住滅相。

【實譯】大慧言:“世尊,以何因緣名意生身?”佛言:“大慧!意生身者,譬如意去,速疾無礙,名意生身。大慧!譬如心意於無量百千由旬之外,憶先所見種種諸物,念念相續,疾詣於彼,非是其身及山河石壁所能爲礙。意生身者亦復如是,如幻三昧,力、通、自在諸相莊嚴,憶本成就衆生願故,猶如意去,生於一切諸聖衆中。是名菩薩摩訶薩得遠離於生、住、滅見。


tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvā anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate | ebhir mahāmate caturbhir dharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||


【求譯】“如是菩薩摩訶薩得無生法忍,住第八菩薩地,轉捨心、意、意識、五法、自性、二無我相身,及得意生身,得自覺聖智善樂。是名菩薩摩訶薩成就四法,得修行者大方便,當如是學。”

【菩譯】“大慧!云何菩薩摩訶薩善解外法有無之相?所謂菩薩見一切法,如陽焰如夢如毛輪故;因無始來執著種種戲論分別妄想薰習故;見一切法無體相,求證聖智境界修行故。大慧!是名菩薩善解外法有無之相,卽成就大如實修行者。大慧!汝應如是修學。”

【實譯】“大慧!云何觀察外法無性?謂觀察一切法,如陽焰,如夢境,如毛輪,無始戲論種種執著,虛妄惡習爲其因故。如是觀察一切法時,卽是專求自證聖智。大慧!是名菩薩具四種法,成大修行。汝應如是勤加修學。”


注释

  1. N nirīhamāyūhaniryūhavigatam;V nirīhamāyūhaniyūhavigatam.
  2. 黃注:此處“得自覺聖智善樂”這句不見於現存梵本以及菩譯和實譯。