L2:2-27
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||
【求譯】爾時大慧菩薩摩訶薩復請世尊:“唯願爲說一切諸法緣因之相。以覺緣因相故,我及諸菩薩離一切性有無妄見,無妄想見漸次俱生。”
【菩譯】爾時聖者大慧菩薩復請佛言:“世尊!唯願世尊說一切法因緣之相。我及一切諸菩薩等,善知諸法因緣之相,離於有無不正見等妄想分別諸法次第一時生過。”
【實譯】爾時大慧菩薩摩訶薩復請佛言:“願說一切法因緣相,令我及諸菩薩摩訶薩了達其義,離有無見,不妄執諸法漸生頓生。”
【求译】尔时大慧菩萨摩诃萨复请世尊:“唯愿为说一切诸法缘因之相。以觉缘因相故,我及诸菩萨离一切性有无妄见,无妄想见渐次俱生。”
【菩译】尔时圣者大慧菩萨复请佛言:“世尊!唯愿世尊说一切法因缘之相。我及一切诸菩萨等,善知诸法因缘之相,离于有无不正见等妄想分别诸法次第一时生过。”
【实译】尔时大慧菩萨摩诃萨复请佛言:“愿说一切法因缘相,令我及诸菩萨摩诃萨了达其义,离有无见,不妄执诸法渐生顿生。”
bhagavān āha | dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍād eva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījād aṅkuraḥ manthādipuruṣaprayatnayogād dadhno navanīta utpadyate evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||
【求譯】佛告大慧:“一切法二種緣相,謂外及內。外緣者,謂泥團、柱、輪、繩、水、木、人工,諸方便緣有瓶生。如泥瓶,縷疊、草席、種芽、酪酥等方便緣生,亦復如是。是名外緣前後轉生。
【菩譯】佛告大慧菩薩言:“大慧!一切諸法有於二種因緣集相,所謂內外。大慧!外法因緣集相者,所謂泥團等,柱輪繩人功方便緣故,則有瓶生。大慧!如泥團等因緣生瓶,如是縷疊草席種牙湩等,人功生酪,生酪已生酥,生酥已得醍醐。大慧!是名外法因緣集相,從下上上應知。
【實譯】佛言:“大慧!一切法因緣生有二種,謂內及外。外者謂以泥團、水、杖、輪、繩、人功等緣和合成瓶。如泥瓶,縷疊、草席、種牙、酪蘇悉亦如是。名外緣前後轉生。
【求译】佛告大慧:“一切法二种缘相,谓外及内。外缘者,谓泥团、柱、轮、绳、水、木、人工,诸方便缘有瓶生。如泥瓶,缕迭、草席、种芽、酪酥等方便缘生,亦复如是。是名外缘前后转生。
【菩译】佛告大慧菩萨言:“大慧!一切诸法有于二种因缘集相,所谓内外。大慧!外法因缘集相者,所谓泥团等,柱轮绳人功方便缘故,则有瓶生。大慧!如泥团等因缘生瓶,如是缕迭草席种牙湩等,人功生酪,生酪已生酥,生酥已得醍醐。大慧!是名外法因缘集相,从下上上应知。
【实译】佛言:“大慧!一切法因缘生有二种,谓内及外。外者谓以泥团、水、杖、轮、绳、人功等缘和合成瓶。如泥瓶,缕迭、草席、种牙、酪苏悉亦如是。名外缘前后转生。
tatrādhyātmikaḥ pratītyasamutpādo yadutāvidyā tṛṣṇā karmety evamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ kalpyante ca bālaiḥ ||
【求譯】“云何內緣?謂無明、愛、業等法得緣名,從彼生陰、界、入法,得緣所起名。彼無差別,而愚夫妄想。是名內緣法。
【菩譯】“大慧!何者內法因緣集相?大慧!所謂無明業愛,如是等法名內因緣集相。大慧!因無明等陰、界、入等,而得名爲因緣集相,而諸凡夫虛妄分別各見別相。
【實譯】“內者,謂無明、愛、業等生蘊、界、處法。是爲內緣起。此但愚夫之所分別。
【求译】“云何内缘?谓无明、爱、业等法得缘名,从彼生阴、界、入法,得缘所起名。彼无差别,而愚夫妄想。是名内缘法。
【菩译】“大慧!何者内法因缘集相?大慧!所谓无明业爱,如是等法名内因缘集相。大慧!因无明等阴、界、入等,而得名为因缘集相,而诸凡夫虚妄分别各见别相。
【实译】“内者,谓无明、爱、业等生蕴、界、处法。是为内缘起。此但愚夫之所分别。
tatra hetur mahāmate ṣaḍūvidhao [1] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [2] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||
【求譯】“大慧!彼因者有六種,謂當有因,相續因,相因,作因,顯示因,待因。當有因者,作因已,內外法生。相續因者,作攀緣已,內外法生,陰種子等。相因者,作無間相相續生。作因者,作增上事,如轉輪王。顯示因者,妄想事生已,相現作所作,如燈照色等。待因者,滅時作相續斷,不妄想性生。
【菩譯】“大慧!因有六種。何等爲六?一者、當因;二者、相續因;三者、相因;四者、作因;五者、了因;六者、相待因。大慧!當因者,作因已能生內外法。大慧!相續因者,能攀緣內外法陰種子等。大慧!相因者,能生相續次第作事而不斷絕。大慧!作因者,能作增上因如轉輪王。大慧!了因者,妄想事生已能顯示,如燈照色等。大慧!相待因者,於滅時不見虛妄生法,相續事斷絕故。
【實譯】“大慧!因有六種,謂當有因,相屬因,相因,能作因,顯了因,觀待因。大慧!當有因者,謂內外法作因生果。相屬因者,謂內外法作緣生果,蘊種子等。相因者,作無間相生相續果。能作因者,謂作增上而生於果,如轉輪王。顯了因者,謂分別生能顯境相,如燈照物。觀待因者,謂滅時相續斷,無妄想生。
【求译】“大慧!彼因者有六种,谓当有因,相续因,相因,作因,显示因,待因。当有因者,作因已,内外法生。相续因者,作攀缘已,内外法生,阴种子等。相因者,作无间相相续生。作因者,作增上事,如转轮王。显示因者,妄想事生已,相现作所作,如灯照色等。待因者,灭时作相续断,不妄想性生。
【菩译】“大慧!因有六种。何等为六?一者、当因;二者、相续因;三者、相因;四者、作因;五者、了因;六者、相待因。大慧!当因者,作因已能生内外法。大慧!相续因者,能攀缘内外法阴种子等。大慧!相因者,能生相续次第作事而不断绝。大慧!作因者,能作增上因如转轮王。大慧!了因者,妄想事生已能显示,如灯照色等。大慧!相待因者,于灭时不见虚妄生法,相续事断绝故。
【实译】“大慧!因有六种,谓当有因,相属因,相因,能作因,显了因,观待因。大慧!当有因者,谓内外法作因生果。相属因者,谓内外法作缘生果,蕴种子等。相因者,作无间相生相续果。能作因者,谓作增上而生于果,如转轮王。显了因者,谓分别生能显境相,如灯照物。观待因者,谓灭时相续断,无妄想生。
ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||
【求譯】“大慧!彼自妄想相愚夫,不漸次生,不俱生。所以者何?若復俱生者,作所作無分別,不得因相故。若漸次生者,不得我相故。漸次生不生,如不生子無父名。大慧!漸次生相續方便不然,但妄想耳。因、攀緣、次第、增上緣等,生所生故,大慧!漸次生不生。妄想自性計著相故,漸次俱不生。自心現受用故,自相共相外性非性,大慧!漸次俱不生。除自心現,不覺妄想故,相生。是故,因緣作事方便相,當離漸次俱見。”
【菩譯】“大慧!如是諸法,凡夫自心虛妄分別。大慧!是諸法非次第生,非一時生。何以故?大慧!若一切法一時生者,因果不可差別,以不見因果身相故。若次第生者,未得身相不得言次第生,如未有子不能言父。大慧!愚癡凡夫自心觀察,次第相續不相應故,作如是言:‘因緣、次第緣、所緣緣、增上緣等能生諸法。’大慧!如是次第諸法不生。大慧!虛妄分別取法體相,一時次第俱亦不生。復次,大慧!自心中見身及資生故,大慧!自相同相外法無法,是故次第一時不生。大慧!但虛妄識生自心見故。大慧!汝當應離不正見因緣生事次第一時生法。”
【實譯】“大慧!此是愚夫自所分別,非漸次生,亦非頓生。何以故?大慧!若頓生者,則作與所作無有差別,求其因相不可得故。若漸生者,求其體相亦不可得。如未生子,云何名父?諸計度人言以因緣、所緣緣、無間緣、增上緣等,所生能生互相繫屬,次第生者理不得成,皆是妄情執著相故。大慧!漸次與頓皆悉不生,但有心現身、資等故,外自共相皆無性故,惟除識起自分別見。大慧!是故,應離因緣所作和合相中漸頓生見。”
【求译】“大慧!彼自妄想相愚夫,不渐次生,不俱生。所以者何?若复俱生者,作所作无分别,不得因相故。若渐次生者,不得我相故。渐次生不生,如不生子无父名。大慧!渐次生相续方便不然,但妄想耳。因、攀缘、次第、增上缘等,生所生故,大慧!渐次生不生。妄想自性计著相故,渐次俱不生。自心现受用故,自相共相外性非性,大慧!渐次俱不生。除自心现,不觉妄想故,相生。是故,因缘作事方便相,当离渐次俱见。”
【菩译】“大慧!如是诸法,凡夫自心虚妄分别。大慧!是诸法非次第生,非一时生。何以故?大慧!若一切法一时生者,因果不可差别,以不见因果身相故。若次第生者,未得身相不得言次第生,如未有子不能言父。大慧!愚痴凡夫自心观察,次第相续不相应故,作如是言:‘因缘、次第缘、所缘缘、增上缘等能生诸法。’大慧!如是次第诸法不生。大慧!虚妄分别取法体相,一时次第俱亦不生。复次,大慧!自心中见身及资生故,大慧!自相同相外法无法,是故次第一时不生。大慧!但虚妄识生自心见故。大慧!汝当应离不正见因缘生事次第一时生法。”
【实译】“大慧!此是愚夫自所分别,非渐次生,亦非顿生。何以故?大慧!若顿生者,则作与所作无有差别,求其因相不可得故。若渐生者,求其体相亦不可得。如未生子,云何名父?诸计度人言以因缘、所缘缘、无间缘、增上缘等,所生能生互相系属,次第生者理不得成,皆是妄情执著相故。大慧!渐次与顿皆悉不生,但有心现身、资等故,外自共相皆无性故,唯除识起自分别见。大慧!是故,应离因缘所作和合相中渐顿生见。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
na hy atrotpadyate kiṃcit pratyayair na nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||
【求譯】一切都無生,亦無因緣滅,
於彼生滅中,而起因緣想。
【菩譯】因緣無不生,不生故不滅;
生滅因緣虛,非生亦非滅。
【實譯】一切法無生,亦復無有滅,
於彼諸緣中,分別生滅相。
【求译】一切都无生,亦无因缘灭,
于彼生灭中,而起因缘想。
【菩译】因缘无不生,不生故不灭;
生灭因缘虚,非生亦非灭。
【实译】一切法无生,亦复无有灭,
于彼诸缘中,分别生灭相。
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |
yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||
【求譯】非遮滅復生,相續因緣起,
唯爲斷凡愚,癡惑妄想緣。
【菩譯】爲遮諸因緣,愚人虛妄取;
有無緣不生,故諸法不起。
【實譯】非遮諸緣會,如是滅復生,
但止於凡愚,妄情之所著。
【求译】非遮灭复生,相续因缘起,
唯为断凡愚,痴惑妄想缘。
【菩译】为遮诸因缘,愚人虚妄取;
有无缘不生,故诸法不起。
【实译】非遮诸缘会,如是灭复生,
但止于凡愚,妄情之所著。
yac cāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
vāsanair bhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |
nābhūtvā jāyate kiṃcit pratyayair na virudhyate || 140 ||
【求譯】有無緣起法,是悉無有生,
習氣所迷轉,從是三有現,
眞實無生緣,亦復無有滅。
【菩譯】以於三界中,熏習迷惑心;
因緣本自無,不生亦不滅。
【實譯】緣中法有無,是悉無有生,
習氣迷轉心,從是三有現,
本來無有生,亦復無有滅。
【求译】有无缘起法,是悉无有生,
习气所迷转,从是三有现,
真实无生缘,亦复无有灭。
【菩译】以于三界中,熏习迷惑心;
因缘本自无,不生亦不灭。
【实译】缘中法有无,是悉无有生,
习气迷转心,从是三有现,
本来无有生,亦复无有灭。
vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||
【求譯】觀一切有爲,猶如虛空華,
攝受及所攝,捨離惑亂見。
【菩譯】見諸有爲法,石女虛空花;
轉可取能取,不生惑妄見。
【實譯】觀一切有爲,譬如虛空花,
離能取所取,一切迷惑見。
【求译】观一切有为,犹如虚空华,
摄受及所摄,舍离惑乱见。
【菩译】见诸有为法,石女虚空花;
转可取能取,不生惑妄见。
【实译】观一切有为,譬如虚空花,
离能取所取,一切迷惑见。
na cotpādyaṃ na cotpannaḥ pratyayo ’pi na kiṃcana |
saṃvidyate kvacit kecid vyavahārastu kathyate || 142 ||
【求譯】非已生當生,亦復無因緣,
一切無所有,斯皆是言說。
【菩譯】現本皆不生,緣本亦不有;
如是等諸法,自體是空無,
亦無有住處,爲世間說有。
【實譯】無能生所生,亦復無因緣,
但隨世俗故,而說有生滅。
【求译】非已生当生,亦复无因缘,
一切无所有,斯皆是言说。
【菩译】现本皆不生,缘本亦不有;
如是等诸法,自体是空无,
亦无有住处,为世间说有。
【实译】无能生所生,亦复无因缘,
但随世俗故,而说有生灭。