L2:2-27/梵实
atha khalu mahāmatir bodhisattvaḥ punar api bhagavantam adhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhenāhaṃ cānye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||
【实译】尔时大慧菩萨摩诃萨复请佛言:“愿说一切法因缘相,令我及诸菩萨摩诃萨了达其义,离有无见,不妄执诸法渐生顿生。”
bhagavān āha | dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍād eva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījād aṅkuraḥ manthādipuruṣaprayatnayogād dadhno navanīta utpadyate evam eva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||
【实译】佛言:“大慧!一切法因缘生有二种,谓内及外。外者谓以泥团、水、杖、轮、绳、人功等缘和合成瓶。如泥瓶,缕迭、草席、种牙、酪苏悉亦如是。名外缘前后转生。
tatrādhyātmikaḥ pratītyasamutpādo yadutāvidyā tṛṣṇā karmety evamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ kalpyante ca bālaiḥ ||
【实译】“内者,谓无明、爱、业等生蕴、界、处法。是为内缘起。此但愚夫之所分别。
tatra hetur mahāmate ṣaḍūvidhao [1] yaduta bhaviṣyaddhetuḥ saṃbandhahetur lakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddhetur mahāmate hetukṛtyaṃ karoty adhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punar mahāmate ālambanakṛtyaṃ karoty adhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punar aparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punar mahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punar mahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ [2] karoti pradīpavadrūpādīnām | upekṣāhetuḥ punar mahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karoty avikalpotpattau ||
【实译】“大慧!因有六种,谓当有因,相属因,相因,能作因,显了因,观待因。大慧!当有因者,谓内外法作因生果。相属因者,谓内外法作缘生果,蕴种子等。相因者,作无间相生相续果。能作因者,谓作增上而生于果,如转轮王。显了因者,谓分别生能显境相,如灯照物。观待因者,谓灭时相续断,无妄想生。
ete hi mahāmate svavikalpakalpitā bālapṛthagjanair na kramavṛttyā na yugapat pravartante | tat kasya hetor yadi punar mahāmate yugapat pravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvāt kramavṛttyā na pravartate | ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvān mahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇān mahāmate yugapan notpadyante | svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapad vā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate | tasmāt tarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||
【实译】“大慧!此是愚夫自所分别,非渐次生,亦非顿生。何以故?大慧!若顿生者,则作与所作无有差别,求其因相不可得故。若渐生者,求其体相亦不可得。如未生子,云何名父?诸计度人言以因缘、所缘缘、无间缘、增上缘等,所生能生互相系属,次第生者理不得成,皆是妄情执著相故。大慧!渐次与顿皆悉不生,但有心现身、资等故,外自共相皆无性故,唯除识起自分别见。大慧!是故,应离因缘所作和合相中渐顿生见。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
na hy atrotpadyate kiṃcit pratyayair na nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||
【实译】一切法无生,亦复无有灭,
于彼诸缘中,分别生灭相。
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |
yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||
【实译】非遮诸缘会,如是灭复生,
但止于凡愚,妄情之所著。
yac cāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
vāsanair bhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |
nābhūtvā jāyate kiṃcit pratyayair na virudhyate || 140 ||
【实译】缘中法有无,是悉无有生,
习气迷转心,从是三有现,
本来无有生,亦复无有灭。
vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||
【实译】观一切有为,譬如虚空花,
离能取所取,一切迷惑见。
na cotpādyaṃ na cotpannaḥ pratyayo ’pi na kiṃcana |
saṃvidyate kvacit kecid vyavahārastu kathyate || 142 ||
【实译】无能生所生,亦复无因缘,
但随世俗故,而说有生灭。